SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सोविकल्पो विलयन मुपगच्छे दस्त तत्त्वा वस्त्या ॥ ३१७॥ शान्तोदान्तः परम्परतः क्षान्तियुक्तः स . माधि कुर्वन्नित्यं कलयतियतिः खस्य सर्वात्मभावम्। तेनाविद्या तिमिर जनितान् साधुदग्धा विकल्पा म ब्रह्मा कृत्यानि व सति सुखं निष्कियो निर्विकल्पः ॥ ३५८॥ समाहिताये प्रविलाप्यवाह्यं थोबादिचेतः खमह चिदात्मनि। तएवमुक्ताभवपाशबन्धै न्येि तु पारोक्ष्य कथाभिधायिनः ॥ ३५६ ॥ उपाधिभेदात् खयमेव भिद्यतेचोपाध्यपोहे खयमेघ केवलः। तस्मादुपाधेर्वि लयाय विद्वान् वसेत्सदाकल्प समाधिनिष्ठया । ॥ ३६० ॥ सति शक्तोनरोयाति सद्भावं ह्येक निष्ठया। कीटकोधमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३६१॥ क्रियान्तरा शक्तिमपास्यकीट कोध्यायन्ननित्व ह्यलिभावमृच्छति। तथैवयोगीपरमात्मतत्व ध्यात्वा समाज याति तदैक निष्ठया ॥ ३६२ ॥ अतीवसूक्ष्मं परमात्मतत्त्वं न स्य ल दृष्टया प्रतिपत्तु मर्हति। ममाधि नात्यन्त सुसूक्ष्मवृत्तवान्नातव्य माय रति शुद्ध बुद्दिभिः ॥ ३६॥ .. यथा सुवर्णः पटुपाक शोधितं त्यकामल
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy