SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ निवृत्ति भवति च सम्यक पदार्थ दर्शनतः । मिथ्या ज्ञान विनाशस्तविक्षेप जनित दुःख नित्तिः ॥ ३५०॥ एतत्रितयं दृष्टं सम्यक् रज्ज स्वरूप विज्ञानात् । तस्मादस्त सतत्व ज्ञातव्यं बन्ध मुक्तये विदुषा ॥ ३५१ ॥ अयोऽग्नियोगादिवसत् समन्वयान्मात्रादिरूपेण विजमातेधीः। तत् कार्यमेतत्रितयं यतोस्षा इष्ट भ्रम खप्न मनोरथेषु ॥ ३५२ ॥ ततो विकाराः प्रकते रहं मुखा देहावसाना विषयाश्च सर्च। क्षणेण्यथा मावि तयाह्यमीषा मसत्व मात्मातु कदापिनान्यथा ॥ ३५३ ॥ नित्याहया खण्ड चिदे करूमो षुयादि साक्षी सदस दिलक्षणः । अहं पद प्रत्यय लक्षितार्थः प्रत्यक् सदानन्द धनःपरात्मा ॥ ३५४ ॥ इत्यं विपश्चित् सदस विभज्य निश्चित्य तत्त्वं निजबोध दृष्ट्या। ज्ञात्वा स्वमात्मान मखण्डबोध तेभ्यो विमुक्तः खयमेव शाम्यति ॥ ३५५ ॥ अज्ञानहृदयग्रन्थि निःशेष विलय स्तदा । समाधिना विकल्पेन यदा तात्म दर्शनम् ॥ ३५६ ॥ त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्य इये निर्विशेषे। प्रविलसति समाधावस्य विवेकचूडामणि;
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy