SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४५ खिलधर्मकर्म विषयैर्नित्यात्मनिष्ठापरै तत्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४३ ॥ सब् 'त्मसिद्धवे भिक्षोः कृत श्रवणकर्मणः । समात्रिं विदधात्येषा शान्तोदान्तइति श्रुतिः ॥ ३४४ ॥ आरूढ़ क्लेरहमोविनाशः कर्त्तु ं न शक्यः सहंसापि पण्डितैः । ये निर्बिकल्पाख्य समाधिनिश्चला स्नानन्तरानन्त भवाहि वासनाः ॥ ३४५॥ अहं व मोहिन्या योजयित्वाष्ट तेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ ३४६ ॥ विक्षेपशक्ति विजयो विषमोविधातुं निःशेष सावरणशक्ति निष्टत्तप्रभावे । दृग्दृश्ययोः स्फुट पयो जलवद्विभागेनस्य तदावरणमात्मनि च स्वभावात् ॥ ३४७ ॥ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं नहि तदा यदिचेन्मृषार्थे । सम्यक् विवेकः स्फुटबोधजन्यो विभज्य गृहशा पदार्थ तत्वम् । नत्ति माया कृतमोह बन्ध' यस्माद्विमुक्तस्य पुनर्नसंसृतिः ॥ ३४८ ॥ परावरैकत्व बिबेक बह्निर्दहत्य वि द्या गहनं स शेषम् । किं स्यात् पुनः संसरणस्य बीज मद्वैतभावं समुपेयुषोऽस्य ॥ ३४८ ॥ आवरणस्य विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy