SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ लक्षणम् ॥ ४३५॥ गुणदोषविशिष्टेऽस्मिन् समावेन विलक्षणे । सर्वव समदर्शित्वं जीवन्मुक्तस्यलक्षणम्।।। ॥ ४३६ ॥ इष्टानिष्टार्थ संप्राप्तौ समदर्शितयात्मनि । उमयवा विकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३७॥ ब्रह्मानन्दरसखादा सक्तचित्त तयायतेः। अन्तर्वहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३८ ॥ देहेन्द्रि यादौ कर्त्तव्ये ममाहं भाववर्जितः । औदासोन्येन यस्तिष्ठेत् सजीवन्मुक्तलक्षणः ॥ ४ ३८ ॥ विज्ञात के आत्मनोयख ब्रह्मभावः श्रुतेर्बलात् । भवबन्ध विनिर्मुक्तः सजीवन्मुक्तलक्षणः ॥ ४ ४० ॥ देहेन्द्रियेष्व भाव इदं भावस्तदन्यके । यस्सनोमवतः क्वापि सजीवन्मुक्त इष्यते ॥ ४४१॥ न प्रत्यग्ब्रह्मणोभेदं कदापिनमा सर्गयोः। प्रजयायोविजानाति सजीवन्मुक्तलक्षणः ॥ ४ ४२॥ साधुभिः पूज्य मानेऽस्मिन् पीडामाने पिदुर्जनः। समभावो भवेद्यस्य सजीवन्मुक्त लक्षणः ॥४४ ३ ॥ यत्रप्रविष्टा विषयाः परेरिता नदी प्रवाहा इववारिराशौ। लीनन्ति सन्मानतया न विक्रिया मुत्पादयन्त्येषयति विमुक्तः ॥ ४४४ ॥ विज्ञातवा
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy