SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ I संसार एतस्य नवस्तु तोऽस्ति ॥ १७४ ॥ वायुनालीयते मेघः पुनस्तेनैवलीयते। मनसाकल्पाते बन्धोमोक्ष तेनैवकल्पाते॥१७५ ॥ देहादि सर्वविषये परिकल्पा रागं बधाति तेन पुरुषं पशुवगुणेन । वैरस्यमवर विषवत् सुविधाय पश्चादेनं विमोचयति तन्मन एव बन्धात् ॥१७६ ॥ तस्मान्मनः कारणमस्यजन्तोर्बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनं रजोगुणैर्मोक्षस्य शुद्धं विरजस्तमस्कम् ॥१७॥ विवेक बैराग्य गुणातिरेकाच्छु इत्वमासाद्य मनोविमुक्त्यै । भवत्यतो बुद्धिमतो मुमुक्षोस्ताच्यां दृढाभ्यां भवितव्यमग्रे ॥१७८॥5 मनो नाम महाव्याघा विषयारन्य भमिषु । चरत्य बनगच्छन्तु साधवो ये मुमुक्षवः ॥१७८ ॥ मनः प्रसूते विषयान शेषान् स्थूलात्मना सूक्ष्मतया च भोक्तः। शरीरवर्णाश्रम जातिभेदान् गुणक्रिया हेतु फलानि नित्वम् ॥ १८० ॥ प्रसङ्गचिट्ट पमम बिमोह्य देहेन्द्रिय प्राणगुनर्निबध्य । अहं ममेति भमयत्यजख'मनः खकृत्येषु फलोपभुक्तिषु ॥ १८१ ॥ अध्यासदोषात् पुरुषस्य संमृति रध्यासबन्धस्वमुनैव कल्पितः । रज
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy