SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्तमो दोषवतो विवेकिनो जन्मादि दुःखस्यनिदानमेतत् ॥ १८२॥ अतःप्राजर्मनोविद्यां पण्डितासत्व दधि । नः । येनैव भाम्यतेविश्वं वायुनेवाभ मण्डलम् ॥१८३॥ तन्मनः शोधनं कायं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मन् मक्तिः कर फलायते ॥१८४ ॥ मोक्षक सत्या विषयेषुरागं निर्मूल्य संन्यस्यच सर्वकर्म । सच्छयायः श्रवणादि निष्ठो रजः स्वमावं स धुनोति बुड्केः ॥ १८५ ॥ सनोमयो नापि भवेत् परात्मा ह्या द्यन्तवल्वात् परिणामिभावात् । दुःखात्म कत्वाविषयत्व हे तोर्द्रष्टाहिदृश्यात्म तयानदृष्टः ॥१८६ ॥ बुद्धि युद्धोन्द्रियैः साई स वृत्तिः कर्तुलक्षणः । विज्ञानमयकोषः स्यात् पुसः संसारकारणम् ॥१८७॥ अनुज चित्प्रतिविम्ब शक्तिर्विज्ञान संजः प्रकृतेर्विकारः। ज्ञान क्रिया वान हमित्यजस्र देहेन्द्रियादिष्वभिमन्य तेशम् ॥१८८॥ अनादिकालोऽयमहं खभावोजीवः समस्त व्यवहारवोढ़ा । करोति कर्माण्य पूर्ववासनः पुण्यान्य पुन्यानिच तत् फलानि ॥१८॥ भुङ्क्ते विचित्रा खपियोनिषु वजन्नायाति नित्यध ऊई मेषः ।
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy