SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २५ अस्येव विज्ञानमयस्य जाग्रत्खन्नाद्यवस्था सुखदुःखभोगः ॥ १६० ॥ देहादिनिष्ठा श्रमधर्म क गुणाभिमानं सततं ममेति । विज्ञानकोषोयमतिप्रकाशः प्रकृष्ट सान्निध्यवशात् परात्मनः । अतोभव त्येव उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥ १६९ ॥ योऽयं विज्ञानमयः प्राणेषु हृदिस्फुरत्ययं ज्योतिः । कूटस्यः सन्नात्मा कर्त्ताभोक्ताभवत्युपाधिस्थः ॥ १६२ ॥ खयं परिच्छेदमुपेत्य बुद्धेस्तादात्मा दोषेण परं म्टषात्मनः । सर्व्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्वटेन मृदोघानिव ॥ १६३ ॥ उपाधि सम्बन्धवशात् परात्माह्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः खभावात् ॥ १६४ ॥ शिष्यउवाच । भ्वमेणाम्यन्यथावास्तु जीवभावः परात्मनः । तदुपाधेरना दिल्वान्नानादे नशष्यते ॥ १६५ ॥ श्रतोऽस्य जीवभावोऽपि नित्याभवति संसृतिः । ननिवर्त्तेत तन्मोक्षः कथं मे श्रीगुरोवद ॥ १६६ ॥ श्रीगुरुरुवाच । सम्यक् पृष्टं त्वया विद्वन् सावधानेन ततश्टणु । प्रामा घ विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy