SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ स्थिता बोधयन्ति गुरवः श्रुतयोयथा। प्रनयैवतरे बिहानोश्चरानु गृहीतया ॥ ४७६ ॥ खानुभूत्या । खयं ज्ञात्वा स्वमात्मान मण्डितम् । संसिद्धः सन्मुखं तिष्ठे निर्विकल्पात्मनात्मनि ॥४८० ॥ ६३ वेदान्त सिद्धान्त निरूक्ति रेषाब्रह्मैवजीवः सकलं जगच्च । अखण्ड रूप स्थितिरेव मोक्षो ब्रह्मा द्वितीये श्रुतयः प्रमाणम् ॥ ४८१॥ इति श्रीगुरुवचनात् थुति प्रमाणात् परमवगम्य सतत्वमात्म युक्तया । प्रशमित करणः समाहितात्मा क्वचिदचला कृतिरात्मनिष्ठतोऽभूत् ॥ ४८२॥ कञ्चित् । कालं समाधाय परेब्रह्मणि मानसम् । वुत्याय परमानन्दादिदं वचनमब्रवीत् ॥ ४८३ ॥ बुद्धिर्विनष्टा गलिता प्रवृत्तिब्रह्मात्मनोरेक तयाधिगत्या । इदं न जानेऽप्यनिदं न जानेकिम्बाकियहासुख मस्यपारम् । ॥४८४ ॥ वाचावतमशक्यमेव मनसामन्तुन वाखाद्यते खानन्दा स्मृतपूर पूरित परब्रह्माम्बुधवैभवं । अम्मोराशिविशीर्ण वार्षिक शिलाभावं भजन्मे मनोयस्यां शां शलवेदिलीन मधुनानन्दात्मनानिहतं
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy