SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥४८५॥ क्वगतं केनवानीतं कुबलीन मिदं जगत् । अधुनैव मयादृष्टं नास्तिकिं महदद्भुतम् ॥ ४८६ ॥ किं हेयं किमुपादेयं किमन्यत् किं विलक्षणम् । अखण्डानन्द पीयूष पूर्ण ब्रह्ममहार्णवे ॥ ४८७॥ न कि ६४ ञ्चिदवपश्यामि न टणोमि न वेद्यहम् । खात्मनैव सदानन्द रुपेणास्मि विलक्षणः ॥४८८ ॥ नमो नमसे गुरवे महात्मने विमुक्त सङ्गाय सदुत्तमाय । नित्याहयानन्दरसखरुपिणेमस्नेसदापारदयाम्बुधास्ने । ॥ ४८६ ॥ यत कटाक्ष राशि सान्द्र चन्द्रिका पीतधत भवताप जथमः । प्राप्तवानह मखण्ड वैभवा नन्दमात्म पदमक्षयं क्षणात् ॥ ४६ ० ॥ धन्योऽहं कृतकृत्योहं विमुक्तोहं भवग्रहात्। नित्यानन्द खरू पोऽहं पूर्णोऽहं तदनुग्रहात् ॥ ४६१ ॥ असङ्गोऽह मनङ्गोऽह मलिङ्गोऽह मभङ्गरः । प्रशान्तोई मनन्तोह ममलोहं चिरन्तनः ॥४६२ ॥ अकर्ताह मभोक्ताह मविकारोऽहमक्रियः । शुद्ध बोधखरूपोऽहं केवलोहं सदाशिवः ॥ ४६३ ॥ द्रष्टुः थोतुर्वर्तुः कर्णोक्नु विभिन्न एवाहम्। नित्यनिरन्तर निष्कियो विवेकचडा
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy