SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ नाप्य हमादि वासना। अति प्रष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिथा ॥ ३२१ ॥ तमस्तमः कार्य , मनर्थजालं न दृश्यते सत्युदिते दिनेशे। तथा इयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःख गन्धः ॥ ३२२ ॥ दृश्य प्रतोतं प्रविलापयन् सन् सन्मान मानन्द धनं. विभावयन्। समाहितः सन् घहिरन्तरम्बाकालं मयेथाः सति कर्मवन्धे ॥ ३२३ ॥ प्रमादो ब्रह्मनिष्ठायां न कत्तव्यः कदाचन। प्रमादो मृत्यु रित्याह भी गवान् ब्रह्मणः सुतः ॥ ३२४ ॥ न प्रमादादनान्यो जानिनः स्वखरूपतः। ततोमोहस्ततोहं धी स्ततो E. बन्ध स्ततोव्यथा ॥ ३२५॥ विषयामिमुखं दृष्ट्वाविद्वांसमपि विभय तिः। विक्षेपयति धो दोषैर्योषाजार मिव प्रियम् ॥ ३२६ ॥ यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आरणोति तथा माया प्रान्न वापि पराङ् मुखम् ॥ ३२७॥ लक्ष्यच्चु चेद्यचित्तमीषदहिर्मुखं सन्निपते तु ततस्ततः । प्रमादतः प्रच्युत केलि कन्दुकः सोपान पतौ पतितो यथा तथा ॥ ३२८ ॥ विषयेष्वा विशेञ्चेतः शङ्कल्पति तद्गुणान् । सम्यक् मंकल्प विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy