SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ शतं करोति नमस्खता प्राषिवारिदो यया ॥ ३१२॥ निगृह्य शबोरहमोऽवकाशः क्वचिन्नदेयो विषयानुक चिन्तया। सएव सचीवन हेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्ब ॥३१३॥ देहात्मना संस्थित एव कामी विलक्षण: कामयिता कथं स्यात् । अतोऽर्थसन्धान परत्वमेवभेदप्रशत्या भवबन्धहेतुः ॥३१४ ॥ कार्य प्रव .. ईनाहीज प्रवः परिदृश्यते। कार्य्यनाशाहीज नाश स्तस्मात् कार्य निरोधयेत् ॥३१५॥ वासनावृद्धितः । कायें कार्य कुड्याच वासना । वईते सथा पुसः संसारोन निवर्त्तते ॥३९६ ॥ संसारबन्ध विच्छित्तैः । तवयं प्रदहेद्यतिः । वासनाविरेताभ्यां चिन्तया क्रिययावहिः ॥ ३१७ ॥ ताभ्यां प्रदृड्व मानासा सूते संसृति मात्मनः । त्रयाणाञ्च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१८॥ सर्वत्र सर्वतः सबै ब्रह्ममावा वलोकनैः। सद्भाववामनादाद वात् तत्त्रयं लयमश्रुते ॥ ३१६॥ क्रियानाशे मवेच्चिन्ता नाशोऽस्माद्वासना क्षयः । वासना प्रक्षयोमोक्षः साजीवन्मुक्तिरिष्यते ॥३२०॥ सदासना स्फूर्ति विजृम्भणे सत्यसौ विली विवेकचूडामणिः ।
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy