SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ शवत कल्य विदूरगोह मादित्यवशास्य विलक्षणोऽहम् । अहार्यावन्नित्य विनिश्चलोऽहमम्भोधिवत् पार . विवर्जितोऽहम् ॥ ५० ॥ नमे देहे न सम्बन्धो मेधे नेव विहायसः। अतः कुतोमे तडा जाग्रत् खप्नसु ६६ चुप्तयः ॥ ५०७॥ उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुक्त। स एव जीर्य्यन् । भियते सदाहंकुलाद्रिवन्निश्चल एव संस्थितः ॥ ५०४ ॥ नमे प्रवृत्ति नचमे निवृत्तिः सदैक रुपस्व निरं शकस्य । ऐकात्मकोयो निविडो निरन्तरो व्योमेव पूर्णः सकथं नुचेष्टते ॥ ५०५ ॥ पूण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्वि कृते निराकतेः । कुतोममाखण्डमुखानुभूते— तेह्यनन्वागतमित्यपिश्रुतिः । ॥ ५०६ ॥ छाययापट मुषणं वा शीतं वा शुछुछुरा । न स्मशत्येवयत् किञ्चित् पुरूषं तद्विलक्षणम् र ॥ ५०७॥ न साक्षिणं साध्यधर्माः संस्पन्ति विलक्षणम् । अविकार मुदासीनं गृहधीः प्रदीपवत् ॥ ५०८॥ रवेर्य था कर्माणि साक्षिभावो वझे यथा दाहनि यामकत्वम्। रज्जो यथारोपितवस्तुसङ्गा विवेकचूडाम
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy