SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 1 तद्ब्रह्माहमिति त्यक्का चाण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥ २८० ॥ घटाकाशं महाकाम द्रवात्मानं परात्मनि । विलाप्याख ण्डभावेन तूष्णींभव सदामुने ॥ २६९ ॥ खप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २६२ ॥ चिदात्मनि सदानन्देदे हारूढामहं धियम् । निवेश्य लिङ्ग मुत्सृज्य केवलोभव सर्व्वदा ॥ २६३ ॥ यवैष जगदाभासो दर्पणान्तः पुरं यथा । ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २६४ ॥ यत् सत्यभूतं निजरूपमा चिद्दयानन्दमरूपमक्रियम् । तदेत्य मिष्यावपुरुत्सृजेत शैलूषष द्वेषमुपात्तमात्मनः ॥ २६५ ॥ सर्व्वात्मना दृश्यमिदं म्हषैव नैवाहमर्थः क्षणिकत्व दर्शनात् । जानाम्यहं सर्व्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिद्धेत् ॥ २६६॥ अहं पदार्थ स्त्वहमादि सांचीनित्यं सुषुप्तावपि भाव दर्शनात् । ब्रूते यजोनित्य इति श्रुतिः स्वयं तत्प्रत्य गात्मा सदसद्विलक्षणः ॥ २८७ ॥ विकारिणां सर्व्वविकारवेत्तानित्याविकारो भवितुं समर्हति । म ३८ विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy