SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ नोरथखनसुषुप्तिषुस्फुटं पुनःपुनदृष्ट मसत्वमेतयोः ॥२६८॥ अतोऽभिमानं त्यजमां सपिण्डे पिण्डा ,, भिमानिन्यपि वुद्धिकल्पिते। कालत्रयाघाध्य मखण्डवोधं ज्ञात्वा स्वमात्मान मुपैहि शान्तिं ॥ २६६ ॥ त्यजाभिमानं कुलगोबनामरूपायमेष्वादशवाथितेषु। लिङ्गस्य धर्मानपि कत्तादी स्यवाभवाखण्डसुख स्वरूपः ॥३० ०॥ सन्तान्ये प्रतिवन्धाः पुसः संसारहेतबो दृष्टाः । तेषामेव मूलं प्रथमो विकारो भवत्यहङ्का रः ॥ ३०१ ॥ यावत्स्यातखस्य सम्बन्धोऽहङ्कारेण दुरात्मना। तावन्नलेशमात्रापि मुक्तिवार्ता विलक्षण ॥ ३०२ ॥ अहङ्कारग्रहान्मुक्तः खरूप सुपपद्यते। चन्द्रवदिमलः पूर्णः सदानन्दः स्वयं प्रभः ॥३०३ ॥ योवा पुरे सोऽहमिति प्रतीतोवुया क्लुप्तस्समसातिमूढया। तस्यैवनिःशेषतया विनाशे ब्रह्मात्मभावः । प्रतिबन्धशून्यः ॥ ३०४ ॥ ब्रह्मानन्दनिधिर्महाबलघताहङ्कार घोराहिनासं वेष्टव्यात्मनि वक्ष्यते गुणमयै चण्डै स्विमि मस्तकैः । विज्ञानाख्य महासिना श्रुतमता विच्छिद्य शोर्षवयं निर्मूल्याहिमिमं निधि मुख विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy