________________
द्वाभ्यां रजः सत्वात् सत्वं शुद्धेन नश्यति । तस्मात् सत्वमवष्टस्य खाध्यासापनयं कुरु ॥ २८१ ॥ प्रारब् पुष्यति वपुरिति निश्चित्यनिश्चलः । धैर्य्यमालम्वायत्नेन खाध्यासापनयं कुरु ॥ २८२ ॥ नाहं जीवः परं ३० त्यत्तिपूर्व्यकम् । वासना वेगतः प्राप्त स्वाध्यासापनयं कुरु ॥ २८३ ॥ श्रत्यायुक्त्या स्वानुभूत्या ज्ञात्वा सात्मामात्मनः । क्वचिदाभासतः प्राप्त खाध्यासापनयं कुरु ॥ २८४ ॥ श्रनादानविसर्गाभ्यामी नास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं साध्यासापनयं कुरु ॥ २८५ ॥ तत्त्वमस्यादिवाक्यत्य ब्रह्मा haaraः । ब्रह्मण्यात्मत्व दाढर्न्याय खाध्यासापनयं कुरु ॥ २८६ ॥ अहं भावस्य देहेऽस्मिन्निःशेष विलयावधिः । सावधानेन युक्त्यात्मा स्वाध्यासापनयं कुरु ॥ २८७ ॥ प्रतीति जबजगतोः स्वनत्रजाति यावता । तावन्निरन्तरं विद्वन् खाध्यासापनयं कुरु ॥ २८८ ॥ निद्रायालोकवार्त्तायाः शब्दादेरपि वि स्मृतेः। कचिन्नावसरं दच्या चिन्तयात्मानमात्मनि ॥ २८६ ॥ मातापिवोलोद्भूतं मलमां समयं वपुः ।
विवेकचूडामणिः