________________
भुक्तिषु ॥ ५५३.॥ प्रारधकर्मपरि कल्पितवासनाभिः संसारिवच्चरति मुक्तिषु मुक्तदेहः। सिद्धःखयं वसतिसाक्षिवदव तथ्णी चक्रय मूलमिव कल्पविकल्पमन्यः ॥ ५५४॥ नैवेन्द्रियाणि विषयेषुनियुक्त एष नैवापयुक्त उपदर्शनलक्षणस्थः। नैवक्रियाफलमपीषदवेक्षते स सानन्दसान्द्ररसपान सुमत्तचित्तः ॥ ५५५ ॥ लक्ष्यालच्यगतिं त्यक्त्वा यस्तिष्ठेत् केबलात्मना। शिवएव खयं साक्षादयं ब्रह्मविदुत्तमः । ॥ ५५६ ॥ जीवन्नेव सदामुक्तः कृतार्थी ब्रह्मवित्तमः । उपाधि नाशाद्वीवसन् ब्रह्माप्य ति निई यम् । ॥ ५५७॥ शैलूषवंशसद्भावा भावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ टःसदाबह्मैवनापरः ॥ ५५८ ॥ यत्र क्वापि विशीर्णं सत्पर्णमिवतरोर्वपुः । पतनाद्ब्रह्मी मूतस्य यते प्रागेव तच्चिदग्निना दग्धम् ॥ ५५८ ॥ सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्दयानन्द मयात्म नासदा । न देशकालाधुचितप्रतीक्षा त्वङ्मां सविठ् पिण्डविसर्जनाय ॥ ५६० ॥ देहस्य मोचो न मोक्षो न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थि मोक्षोमो
विवेकचूडामणिः