SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पावीभूतः क्वचिदवमतः क्वाप्य विदितश्चरत्येवं प्रातः सतत परमानन्द मुखितः ॥ ५४५ ॥ निर्धनोपि सदातुष्टोप्थसहायो महाबलः । नित्यतृप्तो यमुनानो यसमः समदर्शनः ॥ ५४६॥ अपिकुर्वन्नकुर्वाण २ चाभोक्ता फलभोग्यपि। शरीयंप्य शरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ ५४७॥ अशरीरं सदा सन्त मिमं ब्रह्मविदं क्वचित् । प्रियाप्रियेन स्पृशतस्तथैवच शुभाशुभे ॥ ५४८॥ स्थूलादि सम्बन्ध वतोऽभि मानिनः सुखच्चदुःखञ्च शुभाशु मेच। विध्वस्त बन्धस्य सदात्मनो मुनेः कुतः शुभं वाप्य शुभ फल 5 म्बा ॥ ५४८ ॥ तमसाग्रस्तवनानादग्रस्तोऽपि रविर्जनैः। ग्रहः इत्युच्यते भान्तया ह्यज्ञात्वा वस्तु लक्षणम् ॥ ५५०॥ तदद्दे हादिबन्धेभ्यो विमुक्त ब्रह्म वित्तमम् । पश्यन्तिदेहवन्मूढाः शरीरामास दर्शनात् ॥ ५५१॥ अहि निर्णय नीवायं मुक्त देहस्तु तिष्ठति । इतस्ततश्चाल्यमानो यत्किञ्चित् प्राणवायुना ॥ ५५२ ॥ स्रोतसा नीयते दारु यथा निन्नोन्नत स्थलम् । दैवेन लोयते देहो यथा कालोप विवेकचूडामणि...
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy