________________
विशुद्धं परं खतः सिद्धम्। नित्यानन्दैकर संप्रत्यगभिन्नं निरन्तरं जयति ॥ २२८॥ सदिदं परमाद्दतं १० समादन्यस्यवस्तु नोऽभावात् । नयन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥ २२६॥ यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् तत्सर्व बझैव प्रत्यस्ताशेषभावनादोषम् ॥ २३० ॥ सत्कार्य भूतोऽपि मृदोनभिन्नः कुम्भोस्ति सर्ववतु मृत खरूपात् । न कुम्मरूपं पृथगस्ति कुम्भः कुतो मृषाकल्पित नाममात्रः ॥ २३१॥ केनापि मुगिन्नतया स्वरूपं घटस सन्दर्शयितुं न शक्यते। चतो घटः कल्पितएव मोहान्मृदेवसत्य परमार्थभूतम् ॥ २३२॥ सहकार्य सकलं सदैव तन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहोविनिर्गतो निद्रितवत् प्रजल्पः ॥ २३३ ॥ ब्रह्मैवेदं विश्वमित्येव वाणी थौती ब्रूतेऽथर्ध्वनिष्ठावरिठा। तस्मादेतद्ब्रह्ममात्र हि विश्वं नाधिष्ठा नाशिनता रोपितस्य ॥ २३४ ॥ सत्यं यदि स्थाजगदेतदात्मना न तत्वहानि निगमा प्रमाणता । असत्यवादित्वमपोशितुः स्यान्नैतत्त्रयं साधुहित म