SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ बह्मप्रत्ययसन्तति जगदतो ब्रह्मैव सत् सर्वतः पश्याध्यात्म दृशा प्रशान्त मनसा सर्या खवस्था स्वपि। रूपादन्य मवेक्षितं किमभितश्चक्षुष्मतां दृश्यते तद्ब्रह्मविदः सतः किमपरं वुद्धे विहारास्पदम् ॥५२४॥ कस्तां परानन्दरसानुभूति मुत्सृजा शून्येषु रमेतविद्वान्। चन्द्रे महालादि निदीप्यमाने चिनेन्दु मालोकयितुं क इच्छेत् ॥ ५२५॥ असत् पदार्थानुभवेन किञ्चिन्नह्यस्ति दृप्ति नच दुःखहानिः। तद इयानन्द रसानुभूत्या दृप्तः सुखं तिष्ठसदात्मनिष्ठया ॥ ५२६ ॥ समेघ सर्वतः पश्यन्म न्यमानः खम इयम्। खानन्द मनुभुञ्जानः कालं लयमहामते ॥ ५२७॥ अखण्डबोधात्मनि निर्विकल्प विकल्पनं । व्योम्नि पुरं प्रकल्पनम् । तदद्दयानन्द मयात्मना सदा शान्ति परामेत्य भजखमौनम् ॥ ५२८॥ तूष्णी मवस्था परमोपशान्ति बूढेरसत् कल्प विकल्प हेतोः। ब्रह्मात्मनाब्रह्मविदो महात्मनो यत्ता दया , नन्द मुखं निरन्तरम् ॥ ५२६ ॥ नास्ति निर्वासनान्मौनात् परं सुख कटुत्तमम्। विज्ञातात्म खरू
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy