SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नस्ता शेषमाया विशेष प्रत्यक् रूपं प्रत्ययागम्यमानम्। सत्यज्ञानानन्द मानन्द रूपंब्रह्माद्वैतं यत्तदेह वाहमस्मि ॥ ५१७॥ निष्कियोस्या विकारोऽस्मिनिष्कलोऽस्मि निराकृतिः। निर्विकल्पोऽस्मिनित्योऽ । स्मि निरालम्बोऽस्मि निई यः ॥ ५१८॥ सर्वात्मकोऽहं सोऽहं सर्वातीतोऽहमइयम् । केवला खण्डवोधोऽह मानन्दोऽहं निरन्तरम् ॥ ५१६ ॥ स्वाराज्य सामाजा विभूतिरेषा भवत् कृपा थी। महिम प्रसादात् । प्राप्तामया थी गुरवे महात्मने नमो नमस्ते ऽस्तुपुनर्नमोस्तु ॥ ५३०॥ महा खने मायाकृत जनि जरा मृत्युगहने भमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् । अहङ्कारव्याघव्यथित मिममत्यन्तकृपयाप्रबोध्य प्रखापात् परम मितवान्मामसिगुरो॥ ५२१॥ नमस्तस्मै सदेकमौकस्मैचिन्म हसेनमः॥ यदेतद्दिश्वरूपेण राजते गुरु राजते ॥ ५२२ ॥ इति न तमवलोक्य शिष्यवयं समाधि गतात्म मुखं प्रवुदतत्त्वम्। प्रमुदित हृदयः सदेशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ ५२३ ॥ विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy