________________
१६
विजृम्भते स्वयम् ॥१४४॥ कवलित दिननाथे दुर्दिने सान्द्रमेधैव्र्व्यथयति हिम झञ का वायुरुग्रो यथैतान । अविरत तमसात्म न्याष्टते मूढबुद्धिं चपयति बहुदुःखैस्तोत्र विक्षेपशक्तिः ॥ १४५ ॥ एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितोदेहं मत्वात्मानं भवत्ययम् ॥ १४६ ॥ वीजं संसृति भूमिजस्यतुतमो देहात्मधीरङ्करोरागः पल्लव मम्बु क तु वपुः स्कन्दोऽसवः शाखिकाः । अग्राणीन्द्रिय संहतिश्च विषयाः पुष्पाणि दुःख ं फलं नानाकसमुद्भवं बञ्जविधं भोक्ताऽवजीवः खगः ॥ १४७ ॥ अज्ञानमूलोऽयमनात्मव न्धो नैसर्गिको नादिरनन्त ईरितः । जन्माप्ययव्याधि जरादि दुःख प्रवाहपातं जनयत्य मुष्य ॥ १४८ ॥ नास्त्रे f शास्त्रे रनिलेन वह्निना छेत्तुं न शक्यो न च कर्म कोटिभिः । विवेक विज्ञान महासिना विनाधातुः प्रसादेन शितेन मज्जुना ॥ १४६ ॥ श्रुतिप्रमाणैक मतेः स्वध निष्ठातयेवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसार समूल नाशः ॥ १५० ॥ कोषैरन्नमयाद्यैः पञ्चभिरात्मान संघ तोभाति । निज
1
विवेकचूडामणिः