SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ . मरणक्लेश संपातहेतुः । येनैवायं वपुरिद मसत्सत्यमित्यात्मवुद्ध्या. पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोश .. कहत् ॥ १३८ ॥ अतस्मिंस्तदुतिः प्रभवति विमूढस्य तमसाविवेकाभावाद्वैस्फुरति भुजगेरज्जुधिषणा। ततोऽनर्थबातो निपतति समादातुरधिक स्ततोयोऽसद्ग्राहः सहिभवति बन्धः राणसखे ॥ १४ ॥ अखण्ड । नित्या इयबोधयत्या स्फरन्त मात्मानमनन्त वैभवम् । समारणोत्याट ति शक्तिरेषातमोमयीरा हुरिवार्क विम्बम् ॥१४१॥ तिरोमृते स्वात्मन्यमलतरतेजोवतिपुमान नात्मानं मोहादहमिति, शरीरं कलयति ततः कामक्रोध प्रभृतिभिरमुवन्धन गुणैः। परं विक्षेपाख्या रजस उक्तिय॑ थयति ॥ १४२ ॥ महामोह ग्राह ग्रसन गलितात्मावगमनोधियो नानावस्थां स्वयममिनयं स्तङ्गण तया। अपारे संसारे विषयविषपूरे जलनिधौ निमज्जयोन्म ज्यायं भमति कुमतिः । कुत्सितगतिः ॥१४३॥ भानुप्रभासननिताभपङक्तिर्भानुतिरोधाय विजृम्भते यथा । आत्मोदिताङ्कति रात्म तत्वं तथातिरोधाय
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy