________________
एषोऽन्तरात्मा पुरुषः पुराणोनिरन्तराख गड सुखानुभूतिः । सदैकरूपः प्रतिबोधमाबो येनेषितावागस, वश्वरन्ति ॥१३॥ अवैवसत्वात्मनिधी गुहाया मव्याकृताका शउगप्रकाशः। श्राकाश उच्चैरविवत्प्रका पते स्वतेजसा विश्वमिदं प्रकाशयन् ॥१३४ ॥ जातामनोऽहङ्गति विक्रियाणां देहेन्द्रिय प्राणकृत .. क्रियाणाम् । अयोऽग्निवत्ता ननु वर्तमानो न चेष्टते नोविकरोति किञ्चन ॥ १३५ ॥ न जायते नोमियते न वईते न क्षीयते नाविकरोति नित्यः । विलीयमानेऽपि वपुष्य मुष्मिबलीयते कुम्भ इवाम्बरः स्वयम् E. ॥ १३६ ॥ प्रकृति विकृति भिन्न: शुद्धबोध स्वभावः सदसदिदमशेषं भासयनिर्षि मेषः । विलसति । परमात्मा जाग्रदादि व्यवस्था वहमहमिति साक्षात्साक्षिरूपेणबुङ्कः ॥ १३७॥ नियमित मनमा मुत्वं खमात्मान मात्मन्यय महमिति साक्षाद्विद्धि बुद्धि प्रसादाद । जवि मरण तरङ्गापारसं सारसिन्धुं प्रतर भवक्रतार्थो ब्रह्मरूपेण संस्थः ॥ १३८॥ अवानात्मन्यहमिति मतिर्वधएषोऽस्य पुनः प्राप्तोऽज्ञानाज्जनन