________________
मभिधीयमानयोर्ब्रह्मात्मनोः शोधितयोर्यदीत्यम् ॥ श्रुत्यातयोस्तत्त्वमसीति सम्यगेकत्वमेव प्रतिपाद्यते भुजः॥ २४४ ॥ चैत्र्यं तयो र्लक्षितयो नवाच्ययो निगद्यतेऽन्योऽन्य विरुद्धधर्मिणोः । खद्योतभान्वी रिरराज म्भृत्ययोः कृपाम्बुराश्योः परमाणुमेवः ॥ २४५ ॥ तयोर्विरोधोऽयमुपाधिकल्पितो नवास्तवः
कश्चिदुपाधिरेषः । ईशस्य मायामहदादिकारणं जोवस्य कार्य्यं श्टणु पञ्चकोषम् ॥ २४६ ॥ एतावुपाधी परजीवयो स्वयोः सम्यङ्गिरा से न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटक स्तयोरपोहेन भटोन राजा॥ २४७ ॥ अथात आदेश इति श्रुतिः स्वयं निषेधति त्रह्मणि कल्पित इयम् । श्रुति प्रमाणानु बोधात्योर्निवासः करणीय एवं ॥ २४८ ॥ नेदं नेदं कल्पितत्त्वान्नसत्यं रज्जु दृष्ट व्यालवत् खमवञ्च इत्य ं दृश्यं साधुयुक्त्यग्व्यपोह्य ज्ञेयः पश्वादेकभाव स्तयोर्थः ॥ २४६ ॥ ततस्तु तौ लक्षणया सुलक्ष्यौतयो रख ण्डैक रसत्व सिद्धये । नालं जहत्या न तथा जहत्या किन्तूभयार्थात्मिकयैव भाव्यम् ॥ २५० ॥ सदेव दत्तो
३२
विवेकचूडामणिः