________________
ऽमितीह वैकता विरुद्धधर्मी शमपास्य कथ्यते। यथा तथा तत्वमसीतिवाक्ये विरुद्धधर्मानुभयरहित्वा .. ॥ २५१ ॥ संलक्ष्यचिन्मावतयासदात्मनोरख ण्डभावः परिचीयते बुधैः। एवं महावाक्य शतेन कथ्यते ब्रह्मात्मनो क्य मखण्डमावः ॥ २५२ ॥ अस्थल मित्येतदसन्निरस्यसिद्धं खतोव्योमवद प्रतळम् । अतो .. मृषा मावमिदं प्रतीतं जहीहियत खात्म तवा गृहीतम् । ब्रह्माहमित्येव विशुद्ध क्षुयाविद्धि स्वमात्मानम खण्डवोधम् ॥ २५३ ॥ २५४ ॥ स्टत्कायं सकलं घटादि सतत म मात्र मेवाहित तहत् सन्जनितं सदात्मक मिदं सन्मान मेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत् सत्यं सत्रात्मा स्वयं तस्मात्तत्वमसि प्रशान्त । ममलं ब्रह्मादयं यत्परम् ॥ २५ ॥ निद्राकल्पित देशकालविषवनाबादिसव्वं यथामिथ्या तइदिहापि + जाग्रति जगत् खाज्ञान कार्यात्वतः । यस्मादेवमिदं शरीर करण प्राणाह माद्यप्य सत्तस्मात्तत्वमसि . प्रशान्त ममलं ब्रह्माइयं यत्परम् ॥ २५६ ॥ जाति नीति कुलगोत्र दूरगं नामरूप गुणदोष वर्जितम् ।