SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ कटाक्षदृष्ट्या कज्वातिकारुण्यसुधाभिध्या ॥३७॥ दुर्बारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः। . भीतं प्रपन्नं परिपाहि सत्योः शरण्यमन्यत् यदहं न जाने ॥३८॥ शान्ता महान्तो निवसन्ति सन्तो वसन्त र घल्लोकहितं चरन्तः। तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥३६॥ अयं स्वभावः । खतएव यत्परश्रमापनोदप्रवणं महात्मनाम् ।सुधांशुरेष खयमर्ककर्कश प्रभाभितप्तामवति क्षितिं किल॥४०॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतै सुशोतैःयुतै र्युष्मतवाक्कलशोझितैः श्रुतिमुखैक्यिामतैः से चयासन्तप्तं, भवतापदावदहन ज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः खोक्ताः ॥४९॥ कथं तरेयं भवसिन्धमेतं कावागतिर्मेकतमो ऽस्त्युपायः । जाने न किञ्चित् कृपयाव मां प्रभोसंसारदुःक्षिति मात नुष्य ॥४२॥ तथा वदन्तं शरणागतं खं संसारदावानलताप तप्तम्। निरीक्ष्य कारुण्यरसादृध्या दद्या दमीति सहसा महात्मा॥४३॥ विद्वान् सतस्मा उपसत्ति मीयुषे मुमुक्षवे साधु यथोक्तकारिणे। प्रशान्त विवेकचडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy