________________
कटाक्षदृष्ट्या कज्वातिकारुण्यसुधाभिध्या ॥३७॥ दुर्बारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः। . भीतं प्रपन्नं परिपाहि सत्योः शरण्यमन्यत् यदहं न जाने ॥३८॥ शान्ता महान्तो निवसन्ति सन्तो वसन्त र घल्लोकहितं चरन्तः। तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥३६॥ अयं स्वभावः । खतएव यत्परश्रमापनोदप्रवणं महात्मनाम् ।सुधांशुरेष खयमर्ककर्कश प्रभाभितप्तामवति क्षितिं किल॥४०॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतै सुशोतैःयुतै र्युष्मतवाक्कलशोझितैः श्रुतिमुखैक्यिामतैः से चयासन्तप्तं, भवतापदावदहन ज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः खोक्ताः ॥४९॥ कथं तरेयं भवसिन्धमेतं कावागतिर्मेकतमो ऽस्त्युपायः । जाने न किञ्चित् कृपयाव मां प्रभोसंसारदुःक्षिति मात नुष्य ॥४२॥ तथा वदन्तं शरणागतं खं संसारदावानलताप तप्तम्। निरीक्ष्य कारुण्यरसादृध्या दद्या दमीति सहसा महात्मा॥४३॥ विद्वान् सतस्मा उपसत्ति मीयुषे मुमुक्षवे साधु यथोक्तकारिणे। प्रशान्त
विवेकचडामणिः