SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ३ ता ॥१७॥ साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्यति ॥ १८ ॥ आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्र फलभोग विरागस्तदनन्तरम् ॥ १६ ॥ शमादिषट्क सम्पत्ति र्मुमुक्षुत्वमितिस्फुटम् । ब्रह्मसत्यं जगन्मिथ्य त्येवं रूपोविनिश्चयः ॥ २० ॥ सोयं नित्यानित्यवस्तु विवेकः समुदाहृतः । तद्वैराग्यं जिन्हामाया दर्शनश्रवणादिभिः ॥ २१ ॥ देहादिब्रह्मपर्य्यन्ते ह्यनित्ये भोगवस्तुनि । विरज्य विषयत्राताद्दोषदृश्यामुजर्मुजः ॥२२॥ खलच्ये नियतावस्था मनसः शमउच्यते। विषयेभ्यः परावर्त्य स्थापनं खखगोलके ॥ २३ ॥ उभयेषामिन्द्रियाणां सदमः परिकीर्त्तितः । वाह्याना लम्बनं वृत्ते रेषोपरतिरुत्तमा ॥२४॥ सहनं सर्वदुःखानामप्रतीकारपूर्व्वकम् । चिन्ताविलापरहितं सा तितिच्चा निगद्यते ॥ २५॥ शास्त्रस्य गुरुवाक्यस्य सत्यबुवधारणम् । सा श्रद्धा कथिता सह्नि यावस्तूप लभ्यते ॥२६॥ सर्वदास्थापनं बुद्धः शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युक्तं नतु चित्तस्य लालनम्॥२७॥ K विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy