SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ त्मके परेतत्त्वे मेदवार्ता कथं वसेत् । सुषुप्तौ सुखमावायां भेदः केनावलोकितः ॥ ४०६॥ नद्यस्तिवि । व परतत्त्ववोधात् सदात्मनि ब्रह्मणि निर्विकल्ये । कालवयेनाप्यहिरीक्षितोगुणेनद्यम्बुविन्दु मंग दृष्णिकायाम्॥ ४०७॥ मायामावमिदं दैतमतं परमार्थतः। इति ब्रूते श्रुतिः साक्षातसुषुप्तावनुभूय ते॥ ४०८ ॥ अनन्यत्व मधिष्ठानादारोग्यस्य निरीक्षितम् । पण्डितैर सर्पादौ विकल्पोमान्ति जीव नः ॥ ४०॥ चित्तमूलोविकल्पोऽयं चित्तामावेन कञ्चन। अतश्चित्तं समाधेहि प्रत्यक्प परात्म नि ॥ ४१०॥ किमपि सतत बोधं केवलानन्दरूपं निरुपममति वेलं नित्यमुक्तं निरीहम्। निर वधि गगणामं निष्कलं निर्विकल्पं हृदि कलयति विद्वान ब्रह्मपूर्ण समांधौ ॥ ४११॥ प्रकृति विवर ति अन्यं भावनातीत भावं समरस मसमानं मानसं बन्धदरम्। निगम वचनसिद्धं नित्यम स्मात् प्रसिद्धं हृदि कलयति विद्वान् ब्रह्मपूर्ण समाधौ ॥ ४१२ ॥ अजरममरमस्ता भाववस्तु खरूपं स्ति . विवेकचूडामणिः ।
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy