________________
शान्तशिष्टविशिष्टपरमार्थनिष्ठजनानां
समीपेनिवेदनम्। वेदान्तदर्शनं प्रस्थानत्रयेणविमक्तं तत्तु अविदुषां सर्वेषां जनानां टुर्बोध्यं दुर्लभञ्च अतः सर्वेषां सुखबो धायभाष्यकृता भगवच्छङ्कराचार्येण तद्दर्शनसारार्थप्रकाशकानि बहूनि प्रकरणानि कृतानि। यथालध तत्सर्वं मयाक्रमशः मुद्रया प्रकाशयितुं प्रसत्तम् । अधुनातेषु प्रकरणेषु मंध्येसु विमलयुक्त्यादिमिः परमतत्त्व प्रकाशकं विवेकचूड़ामणि नामक प्रकरणं बर्द्धमानप्रदेशीय मानकरादि भूखामिनो वेदान्तनिपुणय थीमहितलालमिथ महोदयस्य सुप्रसिद्ध पुस्तकालयात् लधा मुद्रयितुमारब सुधीभिर्भमं संशो ध्य ग्राह्यम् ।
श्रीभुवनचन्द्रवसाकस्य ॥