SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ शान्तशिष्टविशिष्टपरमार्थनिष्ठजनानां समीपेनिवेदनम्। वेदान्तदर्शनं प्रस्थानत्रयेणविमक्तं तत्तु अविदुषां सर्वेषां जनानां टुर्बोध्यं दुर्लभञ्च अतः सर्वेषां सुखबो धायभाष्यकृता भगवच्छङ्कराचार्येण तद्दर्शनसारार्थप्रकाशकानि बहूनि प्रकरणानि कृतानि। यथालध तत्सर्वं मयाक्रमशः मुद्रया प्रकाशयितुं प्रसत्तम् । अधुनातेषु प्रकरणेषु मंध्येसु विमलयुक्त्यादिमिः परमतत्त्व प्रकाशकं विवेकचूड़ामणि नामक प्रकरणं बर्द्धमानप्रदेशीय मानकरादि भूखामिनो वेदान्तनिपुणय थीमहितलालमिथ महोदयस्य सुप्रसिद्ध पुस्तकालयात् लधा मुद्रयितुमारब सुधीभिर्भमं संशो ध्य ग्राह्यम् । श्रीभुवनचन्द्रवसाकस्य ॥
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy