SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ युक्तितः श्रुतेः। तन्निषेधावधिः साक्षी बोधरूपावशिष्यते ॥२१३॥ योऽयमात्मा स्वयं ज्योतिः पञ्च. कोष विलक्षणः । अवस्थात्रय साक्षी सन् निर्विकारो निरञ्जनः। सदानन्दः सविज्ञेयः खात्मत्वेन विपश्चि ता॥ २१४ ॥ शिष्यउवाच ॥ मिथ्यात्वेन निषिद्धेषु कोषेष्वेतेषु पञ्चसु । साभावं विनाकिञ्चिन्न पश्या .. स्वब हे गुरो। विज्ञेयं किमु वस्त्वस्ति खात्मनात्म विपश्चिता ॥ २१५ ॥ श्रोगुरुरुवाच । सत्यमुक्तं त्वया वि इन्निपुणोऽसि विचारणे । अहमादि विकारास्ते तदभावोऽयमप्यनु ॥ २१६ ॥ सधै येनानुभूयन्ते यः स्वयं नानुभूयते। तमात्मानं वेदितारं विद्धिवुड्यासु सूक्ष्मया ॥ २१७ ॥ तत्माक्षिकं भवेत्तत्तद्यद्य द्येनानुभूयते। कस्याप्यननुभूताथै साक्षित्वं नोपयुज्यते॥ २१८॥ असौ खसाक्षिकोभावो यतः खेनानुभूयते। अतः परं स्वयं साक्षात् प्रत्यगात्मा नचेतरः ॥ २१६ ॥ जाग्रत्खनसुषुप्तिषु स्फुटतरं योऽसौ समुजम्मते प्रत्यक् रूपतया सदाहमहमित्यन्तः स्फरन्नेकधा । नानाकार विकारभागिन इमान् पश्यन्नहं धीमुखान् नित्यानन्द विवेडकचा
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy