Page #1
--------------------------------------------------------------------------
________________
परमहंसपरिव्राजकाचार्य श्रीमच्छङ्करभगवत् प्रणीतमिदम् विवेकचूडामण्याख्यप्रकरणम्
वङ्गराज्यान्तर्गत वर्द्धमानप्रदेशीय मानकरादिभूखामिनः श्रीयुक्त हित लाल मिश्र महोदयस्य सुप्रसिद्ध पुस्तकालयासम्बन्
तस्यादेशतः
तदात्मीय सभासद्देदान्तशास्त्रविशारदैन श्रीमंद्वंशगोपाल पण्डितेन परिशोधितम् ।
श्रीयुक्त वावुभुवनचन्द्र वसा केन च कलिकातानगरे 'ज्ञानरत्नाकरयन्त्रे मुद्रितमिति
(निमतका घाट इडीट ८ संख्यक भवन )
संवत् १८२७ ।
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
शान्तशिष्टविशिष्टपरमार्थनिष्ठजनानां
समीपेनिवेदनम्। वेदान्तदर्शनं प्रस्थानत्रयेणविमक्तं तत्तु अविदुषां सर्वेषां जनानां टुर्बोध्यं दुर्लभञ्च अतः सर्वेषां सुखबो धायभाष्यकृता भगवच्छङ्कराचार्येण तद्दर्शनसारार्थप्रकाशकानि बहूनि प्रकरणानि कृतानि। यथालध तत्सर्वं मयाक्रमशः मुद्रया प्रकाशयितुं प्रसत्तम् । अधुनातेषु प्रकरणेषु मंध्येसु विमलयुक्त्यादिमिः परमतत्त्व प्रकाशकं विवेकचूड़ामणि नामक प्रकरणं बर्द्धमानप्रदेशीय मानकरादि भूखामिनो वेदान्तनिपुणय थीमहितलालमिथ महोदयस्य सुप्रसिद्ध पुस्तकालयात् लधा मुद्रयितुमारब सुधीभिर्भमं संशो ध्य ग्राह्यम् ।
श्रीभुवनचन्द्रवसाकस्य ॥
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
नों तत्मत् ॥ अथ विवेकचूड़ामणिर्लिख्यते॥ सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्द परमानन्दं सगुरुं प्रणतोस्मत्रहम् ॥ १॥ जन्तनां नरजन्मदुर्लभमतः पुस्त्वं ततोविप्रता तस्माद्वैदिकधर्म र मार्गपरता विद्वत्वमस्मात् परम्। श्रात्मानात्मविवेचनं खनुभवोब्रह्मात्मनासंस्थिति र्मुनि!शतजन्मको टिमुक्कतैः पुण्वैविना लस्यते ॥२॥ दुर्लभं वयमेवैतत् देवानुग्रहहेतुकम्। मनुष्यत्वं मुमुक्षुत्वं महापुरुष संश्रयः ॥ ३ ॥ लब्ध्वाकथञ्चिन्नरजन्मदुर्लभं तत्रापि पुस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्तौ न यतेत . मढ़धीः सयात्महा खं विनिहन्त्य सद्ग्रहात् ॥४॥ इतः कोन्वस्तिमूढ़ात्मा यस्तु खार्थे प्रमाद्यति । दुर्लभं है मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥ वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । प्रात्मैक्यबोधेन विनापि मुक्ति नसिद्ध्यति ब्रह्मशतान्तरेपि॥६॥ अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि थुतिः । ब्रवीति कर्मणोमुक्तेरहेतुत्वं स्फुटं यतः ॥ ७॥ अतोविमुक्त्यै प्रयतेत विद्वान् संन्यस्तवाद्यार्थसुख
Page #6
--------------------------------------------------------------------------
________________
स्पृहः सन्। सन्तं महान्तं समुपेत्यदेशिकं तेनोपदिष्टार्थसमाहितात्मा ॥८॥ उड्वरेदात्मनात्मानं मग्नं संसारवारिधौ। योगारूढ़त्वमासाद्य सम्यग्दर्शननिष्ठया ॥६॥ संन्यस्य सर्वकर्माणि भवबन्ध विमुक्तये। यत्यता पण्डितै/रै रात्माभ्यास उपस्थितैः ॥१०॥ चित्तस्य शुद्धये कर्म नतु वस्तपलब्धये। वस्तसिद्धिर्विचारेण न किञ्चित् कर्मकोटिमिः ॥११॥ सथ्य विचारतः सिद्धारज्जुतत्त्वावधारणा । भान्तो दितमहासर्पभय ःखविनाशिनी ॥१२॥ अर्थस्य निश्चयोदृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन । प्राणायामशतेन वा ॥१३॥ अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्य स्मिन् सहकारिणः ॥१४॥ अतोविचार: कर्तव्यो जिज्ञासोरात्मवस्तुनः । समासाद्य दयासिन्धु गुरु ब्रह्मविदुत्तमम् ॥१५॥ मेधावी पुरुषो विद्वानहाणेहविचक्षणः । अधिकार्यात्मविद्याया मुक्तलक्षण लक्षितः ॥ १६ ॥ विवेकिनो विरक्तस्य शमादिगुणशालिनः। मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यताम
विवेकचूडामणिः
Page #7
--------------------------------------------------------------------------
________________
३
ता ॥१७॥ साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्यति ॥ १८ ॥ आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्र फलभोग विरागस्तदनन्तरम् ॥ १६ ॥ शमादिषट्क सम्पत्ति र्मुमुक्षुत्वमितिस्फुटम् । ब्रह्मसत्यं जगन्मिथ्य त्येवं रूपोविनिश्चयः ॥ २० ॥ सोयं नित्यानित्यवस्तु विवेकः समुदाहृतः । तद्वैराग्यं जिन्हामाया दर्शनश्रवणादिभिः ॥ २१ ॥ देहादिब्रह्मपर्य्यन्ते ह्यनित्ये भोगवस्तुनि । विरज्य विषयत्राताद्दोषदृश्यामुजर्मुजः ॥२२॥ खलच्ये नियतावस्था मनसः शमउच्यते। विषयेभ्यः परावर्त्य स्थापनं खखगोलके ॥ २३ ॥ उभयेषामिन्द्रियाणां सदमः परिकीर्त्तितः । वाह्याना लम्बनं वृत्ते रेषोपरतिरुत्तमा ॥२४॥ सहनं सर्वदुःखानामप्रतीकारपूर्व्वकम् । चिन्ताविलापरहितं सा तितिच्चा निगद्यते ॥ २५॥ शास्त्रस्य गुरुवाक्यस्य सत्यबुवधारणम् । सा श्रद्धा कथिता सह्नि यावस्तूप लभ्यते ॥२६॥ सर्वदास्थापनं बुद्धः शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युक्तं नतु चित्तस्य लालनम्॥२७॥
K
विवेकचूडामणिः
Page #8
--------------------------------------------------------------------------
________________
अहङ्कारादि देहान्तान् बन्धानज्ञानकल्पितान्। खखरूपावबोधेन मोतुमिच्छा मुमुक्षुता ॥ २८॥ . मन्दमध्यमरूपापि वैराग्येण शमादिना। प्रसादेन गुरोः सेयं प्रवा सूयते फलम् ॥२६॥ वैराग्यञ्च मुमुक्षुत्वं तीनं यस्य तु विद्यते। तस्मिन्नेवार्थवन्तःस्यु फलवन्तः शमादयः ॥३०॥ एतयोर्मन्दता यत्र बिर तत्व मुमुक्षयोः। मरौ सलिलवत्तत्र शमादेर्भानमावता ॥३॥ मोक्षकारणसामग्यो भक्तिरेष गरी, यसी। खखरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३३॥ खात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ।। उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मनः ॥३३॥ उपसीदेव गुरु' प्रानं यस्मात् बन्धविमोक्षणम् ॥ श्रो वियोनिनोऽकामहतो योव्रह्मवित्तमः ॥३४॥ ब्रह्मण्युपरतः शान्तो निरिन्धन वानलः । अहेतुक दयासिन्धुर्वन्धुरान मतां सताम् ॥३५॥ तमाराध्य गुरु भक्त्या प्रवप्रथय सेवनैः । प्रसन्नं तमनुप्राप्य पच्छेज् ज्ञातव्यमात्मनः ॥३६॥ खामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धोपतितं भवाब्धौ। मामुद्धरात्मीय
Page #9
--------------------------------------------------------------------------
________________
कटाक्षदृष्ट्या कज्वातिकारुण्यसुधाभिध्या ॥३७॥ दुर्बारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः। . भीतं प्रपन्नं परिपाहि सत्योः शरण्यमन्यत् यदहं न जाने ॥३८॥ शान्ता महान्तो निवसन्ति सन्तो वसन्त र घल्लोकहितं चरन्तः। तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥३६॥ अयं स्वभावः । खतएव यत्परश्रमापनोदप्रवणं महात्मनाम् ।सुधांशुरेष खयमर्ककर्कश प्रभाभितप्तामवति क्षितिं किल॥४०॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतै सुशोतैःयुतै र्युष्मतवाक्कलशोझितैः श्रुतिमुखैक्यिामतैः से चयासन्तप्तं, भवतापदावदहन ज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः खोक्ताः ॥४९॥ कथं तरेयं भवसिन्धमेतं कावागतिर्मेकतमो ऽस्त्युपायः । जाने न किञ्चित् कृपयाव मां प्रभोसंसारदुःक्षिति मात नुष्य ॥४२॥ तथा वदन्तं शरणागतं खं संसारदावानलताप तप्तम्। निरीक्ष्य कारुण्यरसादृध्या दद्या दमीति सहसा महात्मा॥४३॥ विद्वान् सतस्मा उपसत्ति मीयुषे मुमुक्षवे साधु यथोक्तकारिणे। प्रशान्त
विवेकचडामणिः
Page #10
--------------------------------------------------------------------------
________________
चिन्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्य्यात् ॥ ४४ ॥ माभैष्टविहं स्तवनास्त्यपायः संसारसिन्धो स्तरणे स्त्युपायः। येनैवयाता यतयोऽस्यपारं तमेव मार्ग तव निर्दिशामि ॥४५॥ अस्त्युपायो महान् कश्चित् संसार भयनाशनः । तेन तीर्त्वाभवाम्भोधिं परमानन्दमाप्स्यसि ॥ ४६ ॥ वेदान्तार्थ विचारेण जायते ज्ञान मुत्तमम् । तेनात्यन्तिकसंसार दुःखनाशो भवत्यनु ॥ ४७ ॥ श्रद्धाभक्तिध्यानयोगान्मुमुक्षोर्मुक्तेर्हेतून वक्ति साक्षात् श्रुतेर्गीः। योवा एतेष्वेव तिष्ठत्यमुष्यमोचो ऽविद्याकल्पिताह हबन्धात् ॥ ४८॥ অান योगात् परमात्मनस्तव धनात्मवन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निरज्ञानकार्यं प्रदहेत् समूलम् ॥४८॥ शिष्य उवाच । कृपया श्रूयतां खामिन् प्रत्रोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वां कृतार्थः स्यां भवन्मुखात् ॥५०॥ कोनाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोसाव नात्मा परमः स्ख आत्मा तयों र्विवेकः कथमेतदुच्यताम् ॥५१॥ श्रीगुरुरुवाच । धन्योसि कृतकृत्योसि
विवेकचूडामणिः
Page #11
--------------------------------------------------------------------------
________________
पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मोभवितुमिच्छसि ॥५२॥ ऋणमोचनकर्त्तारः पितुः ૭ सन्ति सुतादयः । बन्धमोचनकर्त्ता तु खखादन्यो न कश्चन ॥ ५३ ॥ मस्तकन्यस्तभारादे दुःखमन्यै र्निवा र्य्यते । क्षुधादिलतदुःखन्तु विनाखेन न केनचित् ॥ ५४ ॥ पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा ॥५५॥ वस्तुखरूपं स्फुटबोधचक्षुषा खेनैव वेद्यं नतु पण्डितेन । चन्द्रखरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥ श्रविद्याकामकर्मादि पाशबन्धं विमोचितुम् । कः शक्नुयाद्दिनात्मानं कल्प कोटिशतैरपि ॥ ५७ ॥ न योगेन न सांख्येन कर्मणा नो न विद्यया । ब्रह्मात्मै कत्वबोधेन मोक्षः सिद्धप्रति नान्यथा ॥ ५८ ॥ वीणाया रूपसौन्दर्य्यं तन्त्रिवाद नसौष्ठवम् । प्रजारञ्जनमात्रं तन्नसाम्म्राज्याय कल्पते॥५६॥ बाग्बैखरी शब्दभरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्दद्भुक्तये नतु मुक्तये॥६०॥ अविज्ञाते परे तच्वे शास्त्राधीतिस्तु निष्फलाः । विज्ञातेपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला
विवेकचूडामणिः
Page #12
--------------------------------------------------------------------------
________________
॥११॥ शब्दजालं महारण्यं चित्तधमणकारणम् । अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्वमात्मनः ॥६२॥ - पन्चानसर्पदष्टस्य ब्रह्मन्नानौषधं विना। किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः॥६॥ न गच्छति विनापानं व्याधिरौषधशब्दतः। विनापरोक्षानुभवं ब्रह्मशब्दै न मुच्यते ॥६॥ अकृत्वा दृश्यविलय म जात्वा तत्त्वमात्मनः। वाह्यशब्दैः कुतो मुक्ति रुक्तिमात्रफलैन णाम ॥६५॥ अकृत्वा शबुसंहारमग त्वाखिल भूथियम । राजाहमिति शब्दान्नो राजा भवितु मर्हति ॥६६॥ प्राप्तोक्ति खननं तथोपरि शिलात्कर्षणं स्वीकृतं निःक्षेपः समपेक्षते नहि वहिः शब्दैस्तु निर्गच्छति। तद्ब्रह्मविदोपदेशमनन ध्यानादिभि लभ्यते मायाकार्य तिरोहितं खममलं तत्त्वं नदुर्युक्तिभिः ॥६७॥ तस्मात् सर्वप्रयत्नेन भव । बन्धविमुक्तये । खैरेव यत्नः कर्त्तव्यो रोगादाविवपण्डितैः ॥६८॥ यत्वयाद्यकृतः प्रश्नो वरीयाञ्छास्त्र विम्मतः । सूत्रप्रायो निगढ़ार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६६॥ष्टणुष्वावहितो विदन् यन्मया समुदीर्यते।
विवेकचडामाण:
Page #13
--------------------------------------------------------------------------
________________
तदेतच्छ्रवणात् सत्योभववन्धादिमोक्ष्यसे ॥७॥ मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्य मत्यन्त मनित्यवस्तु ष । ततः समश्चापि दमस्तितिक्षान्या सः प्रसक्ताखिलकर्मणां मृशम् ॥७१॥ ततः श्रुतिस्तन्मननं सतत्त्वध्या नं चिरं नित्यनिरन्तरं मुनेः। ततो विकल्प परमेत्य विद्वानि हैवनिर्वाण सुखं समच्छति ॥७२॥ यहो डव्यं तवेदानी मात्मानात्म विवेचनम् । तदुच्यते मयासम्यक् श्रुत्वात्मन्यवधारय ॥७३॥ मजास्थिमेदः पल रक्तचर्मत्वगाह्वयैर्धातुमि रेभिरन्वितम्। पादोरु वक्षोभुजष्टष्ठमस्तकै रङ्गरूपाइँरुपयुक्तमेतत् ॥७४॥ अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूल मितीर्यतेबुधैः । नभोनभखहहनाम्बुभमयः सूक्ष्माणि भूतानि भवन्तितानि ॥७५॥ परस्परांशैमिलितानिभूत्वा स्थूलानिच स्थ ल शरीरहेतवः । मात्रा स्तदीया विषया भवन्ति शब्दादयः पञ्चसुखायभोक्तः ॥७६॥ यएषुमूढा विषयेषु बडा. रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्य धऊई मच्चैः खकर्म दूतेन जबेननीताः ॥७॥ शब्दादिभिः पञ्चभिरेवपञ्च पञ्जत्वमापुः खगु
Page #14
--------------------------------------------------------------------------
________________
णेनवडाः कुरङ्ग मातङ्ग पतङ्ग मीन भृङ्गानरः पञ्चभिरञ्चितः किम् ॥७८॥ दोषेण तोत्रो विषयः कृष्ण १० सर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टार चक्षुषाप्ययम् ॥७॥ विषयाशा महापाशात् योविमुक्तः सुदुस्यजात्। सएव कल्पते मुक्त्यै नाण्यःषट् शास्त्रवेद्यपि ॥८०॥ आपात वैराग्य वतोमुमुचून भवाब्धि पारं प्रतियातु मुद्यतान्। अाशा ग्रहोमज्जयतेऽन्तराले निगृह्यकण्ठे विनिवर्त्यवेगात् ॥८१॥ विषया । ख्यग्रहोयेन सुविरक्त्यसिनाहतः। सगच्छति भवाम्भोधेः पारं प्रत्यूहर्जितः ॥८॥ विषमविषयमार्ग र्गच्छतो नच्छ बुझेः प्रतिपदममियातो मत्युरप्येष सिद्धिः। हितसुजनगुरुत्या गच्छतः ख स्य युक्तदान भवति फलसिद्धिः सत्यमित्येवविद्धि ॥८३॥ मोक्षस्य काक्षायदिवैतवास्ति त्यजाति दूरादिषयान् विषं यथा। पोयषवत्तोषदया क्षमार्जवप्रशान्ति दान्तीमजनित्य मादरात् ॥८४॥ अनुक्षणं यत्परिहत्यकृत्यम नाद्य विद्या कृतवन्ध मोक्षणम् । देहः परार्थोऽयममुष्यपोषणेयः सज्जते सख मनेन हन्ति॥८५॥शरीरपो
विवेकचूडामणिः
Page #15
--------------------------------------------------------------------------
________________
११
षणार्थीसन् यत्रात्मानं दिति । ग्राहं दारू धियाष्टत्वा नदीं तर्त्तु सगच्छति ॥ ८६ ॥ मोहएव महामृ त्यु 'चोर्वपुरादिषु । मोहो विनिर्जितो येन समुक्ति पदमर्हति ॥ ८७ ॥ मोहं जहि महामृत्यु ं देह दारा सुतादिषु । यंजित्वा मुनयोयान्ति तद्विष्णोः परमं पदम् ॥८८॥ त्वग्मांसरुधिरस्नायुमेदोम ज्जास्थि संकुलम् । पूर्ण मूत्रपुरीषाभ्यां स्थूलं निन्दामिदंवपुः ॥ ८६ ॥ पञ्चीकृतेम्यो भूतेभ्यः स्थूलेभ्यः पर्व्व कर्म्मणा । समुत्पन्नमिदं स्थूलं भोगायतन मात्मनः । अवस्था जागरस्तस्य स्थू लार्थानुभवोयतः ॥१०॥ वाह्येन्द्रियैः स्थूल पदार्थ सेवां खकचन्द नस्त्रयादि विचित्ररूपाम् । करोतिजीवः खयमे तदात्मना तस्मात् प्रशस्तिर्वपुषोऽस्यजागरे ॥ ६१ ॥ सर्वोपिवाह्य संसारः पुरुषस्य यदाश्रयः । विद्विदेहमिदं स्थलं गृह बत् गृहमेधिनः॥८२॥ स्थलस्य सम्भव जरामरणानि धर्माः स्थौल्यादयो बहुविधा शिशुताद्यवस्था । वर्णाश्रमादिनियमा बहुधामयाः खुः पूजावमान बहुमान मुखावि शेषाः ॥ ६३॥ बुद्धीन्द्रियाणि श्रवणं
J
विवेकचूड'मणिः
Page #16
--------------------------------------------------------------------------
________________
त्वक्षिघाणञ्च जिह्वाविषयात्रवोधनात् । वाक्पाणिपादागुदमपुत्रपखः कर्मेन्द्रियाणि प्रवणेनकर्मसु ॥६४॥ निगत्यतेऽन्तःकरणं मनोधीरहं कृतिश्चित्तमिति खत्तिभिः। मनस्तु संकल्पविकल्पनादिभिर्बुद्धिः पदा
र्याध्यवसाय धर्मतः ॥६५॥ अनाभिमानादहमित्यहं कृतिः स्वार्थानुसन्धामगुणेन चित्तम् ॥६६॥ प्राणा पानव्यानोदानसमानाभवत्यसौ प्राणः । स्वयमेवष्टत्तिभेदाद्विकृत्तिभेदात् सुवर्ण सलिलादिवत् ॥६॥ वागादि पञ्चश्रवणादिपञ्चप्राणादि पश्चाभ मुखानि पञ्च । बुद्ध्यायविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥१८॥ इदं शरीरं श्टणु सूक्ष्म सङ्गितं लिङ्गत्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्म फलानुभावकं स्वाज्ञानतोऽनादिरूपाधिरात्मनः ॥६६॥ खप्नोभवत्यस्य विभक्त्यवस्था स्वमावशेषेण बिभाति यत्र। स्वप्नेतु बुद्धिः स्वयमेव जाग्रत् कालोन नानाविधवासनाभिः ॥१०॥ कर्त्तादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा। धीमावकोपाधिरशेषसाक्षी नलिप्यते तत् कृतकर्मलेशैः ॥ १०१॥
Page #17
--------------------------------------------------------------------------
________________
यस्मादसङ्गस्ततएव कर्मभिर्नलिप्यते किञ्चिदुपाधिनाकृतैः । सर्वव्याष्टतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । वास्यादि कमिव तक्ष्ण स्तेनैवात्माभवत्यसङ्गोऽयम् ॥१०२॥ अन्धत्व मन्दत्व पटुत्व धर्मासौ गुण्यवैगुण्य १३ वशादि चक्षुषः । बाधिर्य मूकत्व मुखा स्तथैव थोबादि धर्मा नतु वेत्तुरात्मनः ॥१० ३॥ उच्छासनिश्वास विजम्मनक्षुत् प्रस्यन्दनाद्युत् क्रमणादिकाः क्रियाः। प्राणादि कर्माणि वदन्ति तजनाः प्राणस्य धर्माऽव शनापि पासे ॥१०४॥ अन्तःकरणमेतेषु चक्षुरादिषु वर्षणि। अहमित्यभिमानेन तिष्ठत्याभासते जसा ॥१०५॥ अहङ्कारः सविज्ञेयः कर्त्ताभोक्ताभिमान्ययम् सत्वादि गुणयोगेन चावस्थात्रयमश्रुते॥१०॥ विषयानामानुकल्ये सुखीदुःखी विपर्यये। सुखंदुःखञ्च तहमः सदानन्दस्य मात्मनः ॥१०७॥ प्रात्मा यत्वेन हि प्रेयान् विषयो न खतः प्रियः । स्वतएवहि सर्वेषामात्माप्रियतमो यतः ॥१०८॥ तत श्रात्मा स दानन्होनास दुःखं कदाचन। यत् सुषुप्तौनिर्बिषय आत्मानन्दोनुभूयते। श्रुतिः प्रत्यक्षमैतिद्यमनु
Page #18
--------------------------------------------------------------------------
________________
मानञ्च जाग्रति ॥१०॥ अव्यक्त नानी परमेशशक्तिरनाद्यविद्या त्रिगुणात्मिकापरा। कार्यानुमेया ।। मुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥११०॥ सन्नायसन्नाप्यसभयात्मिकानो भिन्नाभिन्नायुभायात्मि" कानो ॥ साङ्गाप्यनङ्गायुभयात्मिकानो महामृतानिर्वचनीयरूपा ॥१११॥ शुद्धादय ब्रह्मविवोधनाश्या सर्पधमो रजुविवेकतो यथा । रजस्तमः सत्वमिति प्रसिद्दागुणा सदीयाः प्रथितैः खकार्यः ॥११२ विक्षेपशक्तीरजसः क्रियात्मिका यतः प्रवृत्तिः प्रस्तापुराणी। रागादयोऽस्याः प्रभवन्ति नित्यं. दुःखादयो। ये मन सोविकाराः ॥११३॥ कामः क्रोधोलोमदम्भाद्यस्याहङ्कारमित्सराद्यास्तु घोराः । धर्माएते है राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्र जोबन्धहेतुः ॥११४॥ एषाति नाम तमोगुणस्य शक्तिर्ययावस्त्ववभासते , ऽन्यथा। मैषानिदामं पुरुषस्य संमृतेर्विक्षेप शक्तःप्रवणस्यहेतुः ॥११५॥ प्रज्ञावानपि पण्डितोऽपि चतुरो प्यत्यन्त सूक्ष्मात्मक व्यालीढ़ स्तमसा नवेत्ति बहुधा संबोधितोपि स्फुटम् । बान्त्यारोपितमेव साधुकलयत्या
चडामणिः
Page #19
--------------------------------------------------------------------------
________________
लम्बते तगणान् हन्तासौ प्रबलादुरन्ततमसः शक्ति मह त्यातिः ॥११६॥ अभावना वा विपरीतभावना सम्भावना विप्रतित्तिरस्याः । संसर्गयुक्तं न विमुञ्चतिध्रुवं विक्षेप शक्तिः पयत्यजखम् ॥११७॥ अन्नानमा ' लस्य जडत्व निद्रा प्रमाद मूढत्व मुख स्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्तिकिञ्चिन्निद्रालवत् स्तम्भव देव तिष्ठति ॥११८॥ सत्वं विशुद्ध जलवत्तथापि ताभ्यां मिलित्वा शरणायकल्पते। यत्रात्मविम्बः प्रति विम्बितः सन् प्रकाशयत्यर्कवाखिलं जडम् ॥११६॥ मिथस्य सत्वस्य भवन्ति धर्माः खमानिताद्या नियमा यमाद्याः । श्रवा च भक्तिच मुमुक्षता च दैवी च सम्पत्ति रसन्नित्तिः ॥१२०॥ विशुद्धसत्वस्य गुणाः प्रसादः खात्मानुभूतिः परमा प्रशान्तिः। दृप्तिः प्रहर्ष परमात्मनिष्ठा ययासदानन्द रसं समृच्छति ॥१२१॥ अव्यक्कमेतत्तिगुणैर्निरुक्तं तत्कारणं नाम शरीरमात्मनः। सुषुप्तिरेतस्यविभक्तावस्था प्रलीन सर्वे न्द्रियबुद्धित्तिः ॥१२२ ॥ सर्वप्रकार प्रमिति प्रशान्तिर्वीजात्मनावस्थितिरेवबुद्धेः। मुषुप्तिरेतस्य किल
विवेकचडामणि:
Page #20
--------------------------------------------------------------------------
________________
प्रतीतिः किञ्चिन्न वेग्रीति जगत्प्रसिद्धेः ॥१२॥ देहेन्द्रिय प्राणमनोऽहमादयः सर्वेविकारा विषयाः सुखा दयः व्योमादिभूता न्यखिलञ्चविश्वमव्यक्तपर्यन्तमिदं ह्यनात्मा ॥१२४॥ माया मायाकायं सर्व महदा दिदेह पर्यन्तम् । अदिद मनात्मत्वं विद्धित्वं मरु मरीचिकाकल्पम् ॥॥२५॥ अथते संप्रवच्यामि खरू .. पं परमात्मनः। यदिनाय नरोवन्धान्मुक्तः कैवल्य मनुते ॥१२६॥ अस्तिकश्चित् वयं नित्यमहं प्रत्यय लम्बनः। अवस्थात्रय साक्षीसत् पञ्चकोशविलक्षणः ॥१२७॥ योविजानाति सकलं जाग्रत् खप्नसुषुप्तिषु बुद्धि तवृत्ति सद्भावमभावमहमित्ययम् ॥१२८॥ यः पश्यति स्वयं सर्व यं नपश्यति कश्चन । यश्चेतयति बुद्ध्वयादिनतद्यंचेतयत्ययम् ॥१२८॥ येन विश्वमिदं व्याप्तं यन्नव्याप्नोतिकिञ्चन । आभारूपमिद सर्व यं भान्तमनुभात्ययम् ॥१३०॥ यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु खकीयेषु वर्तन्ते प्रेरिताइव ॥१३१॥ अहङ्कारादिदेहान्ताविषयाश्च मुखादयः॥ वेद्यन्ते घटवद्येन नित्यबोध खरूपिणा ॥१३२॥
विवेकचूडामणिः
Page #21
--------------------------------------------------------------------------
________________
एषोऽन्तरात्मा पुरुषः पुराणोनिरन्तराख गड सुखानुभूतिः । सदैकरूपः प्रतिबोधमाबो येनेषितावागस, वश्वरन्ति ॥१३॥ अवैवसत्वात्मनिधी गुहाया मव्याकृताका शउगप्रकाशः। श्राकाश उच्चैरविवत्प्रका पते स्वतेजसा विश्वमिदं प्रकाशयन् ॥१३४ ॥ जातामनोऽहङ्गति विक्रियाणां देहेन्द्रिय प्राणकृत .. क्रियाणाम् । अयोऽग्निवत्ता ननु वर्तमानो न चेष्टते नोविकरोति किञ्चन ॥ १३५ ॥ न जायते नोमियते न वईते न क्षीयते नाविकरोति नित्यः । विलीयमानेऽपि वपुष्य मुष्मिबलीयते कुम्भ इवाम्बरः स्वयम् E. ॥ १३६ ॥ प्रकृति विकृति भिन्न: शुद्धबोध स्वभावः सदसदिदमशेषं भासयनिर्षि मेषः । विलसति । परमात्मा जाग्रदादि व्यवस्था वहमहमिति साक्षात्साक्षिरूपेणबुङ्कः ॥ १३७॥ नियमित मनमा मुत्वं खमात्मान मात्मन्यय महमिति साक्षाद्विद्धि बुद्धि प्रसादाद । जवि मरण तरङ्गापारसं सारसिन्धुं प्रतर भवक्रतार्थो ब्रह्मरूपेण संस्थः ॥ १३८॥ अवानात्मन्यहमिति मतिर्वधएषोऽस्य पुनः प्राप्तोऽज्ञानाज्जनन
Page #22
--------------------------------------------------------------------------
________________
.
मरणक्लेश संपातहेतुः । येनैवायं वपुरिद मसत्सत्यमित्यात्मवुद्ध्या. पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोश .. कहत् ॥ १३८ ॥ अतस्मिंस्तदुतिः प्रभवति विमूढस्य तमसाविवेकाभावाद्वैस्फुरति भुजगेरज्जुधिषणा। ततोऽनर्थबातो निपतति समादातुरधिक स्ततोयोऽसद्ग्राहः सहिभवति बन्धः राणसखे ॥ १४ ॥ अखण्ड । नित्या इयबोधयत्या स्फरन्त मात्मानमनन्त वैभवम् । समारणोत्याट ति शक्तिरेषातमोमयीरा हुरिवार्क विम्बम् ॥१४१॥ तिरोमृते स्वात्मन्यमलतरतेजोवतिपुमान नात्मानं मोहादहमिति, शरीरं कलयति ततः कामक्रोध प्रभृतिभिरमुवन्धन गुणैः। परं विक्षेपाख्या रजस उक्तिय॑ थयति ॥ १४२ ॥ महामोह ग्राह ग्रसन गलितात्मावगमनोधियो नानावस्थां स्वयममिनयं स्तङ्गण तया। अपारे संसारे विषयविषपूरे जलनिधौ निमज्जयोन्म ज्यायं भमति कुमतिः । कुत्सितगतिः ॥१४३॥ भानुप्रभासननिताभपङक्तिर्भानुतिरोधाय विजृम्भते यथा । आत्मोदिताङ्कति रात्म तत्वं तथातिरोधाय
Page #23
--------------------------------------------------------------------------
________________
१६
विजृम्भते स्वयम् ॥१४४॥ कवलित दिननाथे दुर्दिने सान्द्रमेधैव्र्व्यथयति हिम झञ का वायुरुग्रो यथैतान । अविरत तमसात्म न्याष्टते मूढबुद्धिं चपयति बहुदुःखैस्तोत्र विक्षेपशक्तिः ॥ १४५ ॥ एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितोदेहं मत्वात्मानं भवत्ययम् ॥ १४६ ॥ वीजं संसृति भूमिजस्यतुतमो देहात्मधीरङ्करोरागः पल्लव मम्बु क तु वपुः स्कन्दोऽसवः शाखिकाः । अग्राणीन्द्रिय संहतिश्च विषयाः पुष्पाणि दुःख ं फलं नानाकसमुद्भवं बञ्जविधं भोक्ताऽवजीवः खगः ॥ १४७ ॥ अज्ञानमूलोऽयमनात्मव न्धो नैसर्गिको नादिरनन्त ईरितः । जन्माप्ययव्याधि जरादि दुःख प्रवाहपातं जनयत्य मुष्य ॥ १४८ ॥ नास्त्रे f शास्त्रे रनिलेन वह्निना छेत्तुं न शक्यो न च कर्म कोटिभिः । विवेक विज्ञान महासिना विनाधातुः प्रसादेन शितेन मज्जुना ॥ १४६ ॥ श्रुतिप्रमाणैक मतेः स्वध निष्ठातयेवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसार समूल नाशः ॥ १५० ॥ कोषैरन्नमयाद्यैः पञ्चभिरात्मान संघ तोभाति । निज
1
विवेकचूडामणिः
Page #24
--------------------------------------------------------------------------
________________
शक्ति समुत्पन्नैः शैवाल पटलैरिवाम्बुधापिस्थं ॥ १५१॥ तच्छ बालापनये सम्यक सलिलं प्रतीयते शुद्धम् । .. तृष्णासन्तापहरं सद्यः सौख्यप्रदं पर पुसः ॥ ९५२॥ पञ्चानामपि कोषानामपवाद विभात्ययं शुगः । नित्यानन्दैकरसः प्रत्यक्रूपः परं स्वयं ज्योतिः ॥१५३॥ प्रात्मानात्म विवेकः कर्तव्योबन्धमुक्तये विदुषा । तेनै वानन्दीभवति खं विज्ञाय सच्चिदानन्दम् ॥ १५४ ॥ मुजादिशीकामिषदृश्य वर्गात् प्रत्यञ्च मात्मानमसङ्ग मक्रियम् । विविच्च त व प्रविलाप्य सव्वं तदात्मना तिष्ठति यः समुक्तः ॥१५५ ॥ देहोयमन्न भवनोऽन्नमय स्त कोषश्चान्नेन जोवति विनश्यतितविहीनः ॥ १५६ ॥ त्वक्चर्ममांसमधिरास्थिपुरोशराशि यं वयं भवि तुमर्हति नित्यशुद्धः ॥१५७॥ पूर्व जनेरपिम् ते रिधुनायमस्ति जातक्षणःक्षणगुणोऽनियत स्वभावः । नैको जडचघटवत्परिदृश्यमानः खात्मा कथं भवति भाव विकारवेत्ता ॥ १५८॥ पाणिपादादिमान् देहोनात्माव्य यऽपिजीवनात् । तत्तच्छते रनाशाच्च न नियम्यो नियामकः ॥ १५६॥ देहतधर्म तत् कर्म तदवस्थादि सा
Page #25
--------------------------------------------------------------------------
________________
क्षिणः । खतएव खतः सिद्धं तद्वैलक्षण्यमात्मनः ॥ १६० ॥ शल्यराशिमांसलिप्तो मलपूर्णोऽति कमलः । कथंभवेदर्थं वेत्ता खयमेतद्विलक्षणः ॥ १३१ ॥ त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निज खरूपं परमार्थभूतम् ॥ १६२ ॥ देहोऽहमित्येव जडस्यबुद्धिर्देहे च जोबे विदुष स्त्वहं धीः । विवेक विज्ञामवतोमहात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६३ ॥ अवात्मबुद्धिं त्यज मूढबुद्धेत्वङ्मांसमेदोस्थि पुरीषराशौ । सर्व्वात्मनिब्रह्मणिनिर्विकल्पे कुरुष्वशान्तिं परमां भजस्व
॥१६४॥ देहेन्द्रियादा व सति बमोदितां विद्वान हन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्ति वार्त्ता प्यस्त्वेषवेदान्त नयान्तदर्शी ॥ १६५ ॥ छाया शरीरे प्रतिविम्व गावे यत्खमदेहे हृदि कल्पिताङ्गे । यथा त्मबुद्धिस्तवनास्तिकाचित् जोवच्छरीरे च तथैव मास्तु ॥ १६६ ॥ देहात्मधीरेव नृणामसद्धियां जमादि दुःख प्रभवस्य वीजम् । यत स्ततस्तं जहितां प्रयत्नात् त्यक्ते तु चितेन पुनर्भवाशा ॥ १६७ ॥ कर्मेन्द्रियैः
विवेकचूडामणिः
Page #26
--------------------------------------------------------------------------
________________
२२
पञ्चभिरञ्चितोऽयं प्राणो भवेत् प्राणमयस्तुकोषः । येनात्मवानन्नमयोऽन्न पूर्णात् प्रवर्त्ततेऽसौ सकल - क्रि यातु ॥ १६८ ॥ नैवात्मापि प्राणमयो वायु विकारो गन्ता गन्ता वायु वदन्तर्बहिरेषः । यस्मात् किञ्चित्वापि न वेत्तीष्ट मनिष्टं खं वान्यं वा किञ्च न नित्यं परतन्त्रः ॥ १६६ ॥ ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोषोममाहमिति वस्तु विकल्प हेतुः । संतादि भेद कलना कलितो बलीयां स्तत् पूर्व्वकोष मभिपूर्य्यविजृम्भते यः ॥१७०॥ पञ्चेन्द्रियैः पञ्चेभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्य मानो बज्हुवासनेन्धनै मनोमयाग्निर्दहति प्रपञ्चं ॥ १७१ ॥ न ह्यस्त्य विद्यामनसोऽतिरिक्ता मनो विद्या भवबन्धहेतुः । तस्मिन् विनष्टे सकलं विनष्टं विजृम्भितेऽस्मिन् सकलं विजृम्भते ॥ १७२ ॥ स्वप्नेर्थ शून्ये सृजति स्व शक्त्या मोक्लादि विश्वं मनएव सर्वम् । तथैव जाग्रत्यपिनो विशेषस्तत सर्व्वमेतन्मनसो विजृम्भणस् ॥ १७३ ॥ सुषुप्तिकाले मनसि प्रलीनेनैवास्ति किञ्चित् सकल प्रसिद्धेः । अतो मनः कल्पित एवपुं सः
विवेकचूडामणिः
Page #27
--------------------------------------------------------------------------
________________
I
संसार एतस्य नवस्तु तोऽस्ति ॥ १७४ ॥ वायुनालीयते मेघः पुनस्तेनैवलीयते। मनसाकल्पाते बन्धोमोक्ष तेनैवकल्पाते॥१७५ ॥ देहादि सर्वविषये परिकल्पा रागं बधाति तेन पुरुषं पशुवगुणेन । वैरस्यमवर विषवत् सुविधाय पश्चादेनं विमोचयति तन्मन एव बन्धात् ॥१७६ ॥ तस्मान्मनः कारणमस्यजन्तोर्बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनं रजोगुणैर्मोक्षस्य शुद्धं विरजस्तमस्कम् ॥१७॥ विवेक बैराग्य गुणातिरेकाच्छु इत्वमासाद्य मनोविमुक्त्यै । भवत्यतो बुद्धिमतो मुमुक्षोस्ताच्यां दृढाभ्यां भवितव्यमग्रे ॥१७८॥5 मनो नाम महाव्याघा विषयारन्य भमिषु । चरत्य बनगच्छन्तु साधवो ये मुमुक्षवः ॥१७८ ॥ मनः प्रसूते विषयान शेषान् स्थूलात्मना सूक्ष्मतया च भोक्तः। शरीरवर्णाश्रम जातिभेदान् गुणक्रिया हेतु फलानि नित्वम् ॥ १८० ॥ प्रसङ्गचिट्ट पमम बिमोह्य देहेन्द्रिय प्राणगुनर्निबध्य । अहं ममेति भमयत्यजख'मनः खकृत्येषु फलोपभुक्तिषु ॥ १८१ ॥ अध्यासदोषात् पुरुषस्य संमृति रध्यासबन्धस्वमुनैव कल्पितः । रज
Page #28
--------------------------------------------------------------------------
________________
स्तमो दोषवतो विवेकिनो जन्मादि दुःखस्यनिदानमेतत् ॥ १८२॥ अतःप्राजर्मनोविद्यां पण्डितासत्व दधि । नः । येनैव भाम्यतेविश्वं वायुनेवाभ मण्डलम् ॥१८३॥ तन्मनः शोधनं कायं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मन् मक्तिः कर फलायते ॥१८४ ॥ मोक्षक सत्या विषयेषुरागं निर्मूल्य संन्यस्यच सर्वकर्म । सच्छयायः श्रवणादि निष्ठो रजः स्वमावं स धुनोति बुड्केः ॥ १८५ ॥ सनोमयो नापि भवेत् परात्मा ह्या द्यन्तवल्वात् परिणामिभावात् । दुःखात्म कत्वाविषयत्व हे तोर्द्रष्टाहिदृश्यात्म तयानदृष्टः ॥१८६ ॥ बुद्धि युद्धोन्द्रियैः साई स वृत्तिः कर्तुलक्षणः । विज्ञानमयकोषः स्यात् पुसः संसारकारणम् ॥१८७॥ अनुज चित्प्रतिविम्ब शक्तिर्विज्ञान संजः प्रकृतेर्विकारः। ज्ञान क्रिया वान हमित्यजस्र देहेन्द्रियादिष्वभिमन्य तेशम् ॥१८८॥ अनादिकालोऽयमहं खभावोजीवः समस्त व्यवहारवोढ़ा । करोति कर्माण्य पूर्ववासनः पुण्यान्य पुन्यानिच तत् फलानि ॥१८॥ भुङ्क्ते विचित्रा खपियोनिषु वजन्नायाति नित्यध ऊई मेषः ।
Page #29
--------------------------------------------------------------------------
________________
२५
अस्येव विज्ञानमयस्य जाग्रत्खन्नाद्यवस्था सुखदुःखभोगः ॥ १६० ॥ देहादिनिष्ठा श्रमधर्म क गुणाभिमानं सततं ममेति । विज्ञानकोषोयमतिप्रकाशः प्रकृष्ट सान्निध्यवशात् परात्मनः । अतोभव त्येव उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥ १६९ ॥ योऽयं विज्ञानमयः प्राणेषु हृदिस्फुरत्ययं ज्योतिः । कूटस्यः सन्नात्मा कर्त्ताभोक्ताभवत्युपाधिस्थः ॥ १६२ ॥ खयं परिच्छेदमुपेत्य बुद्धेस्तादात्मा दोषेण परं म्टषात्मनः । सर्व्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्वटेन मृदोघानिव ॥ १६३ ॥ उपाधि सम्बन्धवशात् परात्माह्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः खभावात् ॥ १६४ ॥ शिष्यउवाच । भ्वमेणाम्यन्यथावास्तु जीवभावः परात्मनः । तदुपाधेरना दिल्वान्नानादे नशष्यते ॥ १६५ ॥ श्रतोऽस्य जीवभावोऽपि नित्याभवति संसृतिः । ननिवर्त्तेत तन्मोक्षः कथं मे श्रीगुरोवद ॥ १६६ ॥ श्रीगुरुरुवाच । सम्यक् पृष्टं त्वया विद्वन् सावधानेन ततश्टणु । प्रामा
घ
विवेकचूडामणिः
Page #30
--------------------------------------------------------------------------
________________
णिकी न भवति भान्तामोहित कल्पना ॥ १८७॥ भान्तिं विना त्वसस्य निष्क्रियस्य निराकृतेः । .. न घटेतार्थ सम्बन्धो नमसो नोलतादिवत् ॥१९८॥ खख टुर्निर्गुणया क्रियस्य प्रत्यग्वोधानन्दरूपस्य बुद्धेः। बान्ता प्राप्तो जीवभावोन सत्योमोहापाये नात्यवस्त खभावात् ॥१६६ ॥ यावशान्ति स्ताव देवास्य सत्ता मिथ्याज्ञानोज्नम्भितस्य प्रमादात् । रज्ज्वां सोमान्तिकालीनएव भान्त शेनैव सोऽपि तहत् ॥ २० ॥ अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते। उत्पन्नायान्तु विद्यायामाविद्यकमना द्यपि ॥ २०१॥ प्रबोधे खभवत् सर्व सहमूलं विनश्यति। अनाद्यपीदं नोनित्यं प्रागभाव इव स्फुटम् । ॥ २०२॥ अनादेरपि विध्वंसः प्रागमावस्य वीक्षितः। यहुद्यपाधिसम्बन्धात् परिकल्पितमात्मनि छ ॥ २०३॥ जीवत्वं न ततोन्यत्तु खरूपेण विलक्षणः । सम्बन्धः खात्मनोवुड्या मिथ्याज्ञान पुरःसरः ॥ २०४ ॥ विनित्ति मवेत्तस्य सम्यक् ज्ञानेन नान्यथा। ब्रह्मात्मैकत्व विज्ञानं सम्यक् ज्ञानं श्रुतेर्मतम्
Page #31
--------------------------------------------------------------------------
________________
॥२०५॥ तदात्मानात्मनोः सम्यम्बिवेकेनैव सिध्यति। ततोविवेकः कर्तव्यः प्रत्यगात्म सदात्मनोः ॥ २०६॥ जलं पङ्क वदत्यन्तं पङ्कापाये जलं स्फुटम् । असन्नित्तौतु सदात्मना स्फुटं प्रतीति रेतस्य भवेत् प्रतीचः । ततो निरासः करणीय एष सदात्मनः साध्वमादिवस्तुनः ॥२०७॥२०८॥ अतो नायं परात्मास्याविज्ञानमवशब्दमाक् । विकारित्वाज्जडत्वाच्च परिच्छिनत्व हेतुतः। दृश्वत्वात् व्यमिक चारित्वात् नानित्योनित्य इष्यते ॥ २०६॥ आनन्दप्रतिविम्ब चुम्बित तनुर्टत्तिस्तमोवृश्मिता स्वादानन्द मयः प्रियादिगुणकः खेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं भूत्वानन्दति । यत्र साधुतनुसन्मानः प्रयत्नं विना ॥ २१ ॥ आनन्दमयकोशस्य सुषुप्तौ स्फुर्तिरुत् कटा। खनजागर योरीषदिष्ट संदर्शनादिना ॥ २११ ॥ नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृते विकारात् । कार्यत्व हेतोः सुकृतक्रियाया विकार संघात समाहितत्वात् ॥ २१२ ॥ पञ्चामामपि कोषाणां निषेधे .
Page #32
--------------------------------------------------------------------------
________________
युक्तितः श्रुतेः। तन्निषेधावधिः साक्षी बोधरूपावशिष्यते ॥२१३॥ योऽयमात्मा स्वयं ज्योतिः पञ्च. कोष विलक्षणः । अवस्थात्रय साक्षी सन् निर्विकारो निरञ्जनः। सदानन्दः सविज्ञेयः खात्मत्वेन विपश्चि ता॥ २१४ ॥ शिष्यउवाच ॥ मिथ्यात्वेन निषिद्धेषु कोषेष्वेतेषु पञ्चसु । साभावं विनाकिञ्चिन्न पश्या .. स्वब हे गुरो। विज्ञेयं किमु वस्त्वस्ति खात्मनात्म विपश्चिता ॥ २१५ ॥ श्रोगुरुरुवाच । सत्यमुक्तं त्वया वि इन्निपुणोऽसि विचारणे । अहमादि विकारास्ते तदभावोऽयमप्यनु ॥ २१६ ॥ सधै येनानुभूयन्ते यः स्वयं नानुभूयते। तमात्मानं वेदितारं विद्धिवुड्यासु सूक्ष्मया ॥ २१७ ॥ तत्माक्षिकं भवेत्तत्तद्यद्य द्येनानुभूयते। कस्याप्यननुभूताथै साक्षित्वं नोपयुज्यते॥ २१८॥ असौ खसाक्षिकोभावो यतः खेनानुभूयते। अतः परं स्वयं साक्षात् प्रत्यगात्मा नचेतरः ॥ २१६ ॥ जाग्रत्खनसुषुप्तिषु स्फुटतरं योऽसौ समुजम्मते प्रत्यक् रूपतया सदाहमहमित्यन्तः स्फरन्नेकधा । नानाकार विकारभागिन इमान् पश्यन्नहं धीमुखान् नित्यानन्द
विवेडकचा
Page #33
--------------------------------------------------------------------------
________________
२६
चिदात्मना स्फुरति तं विद्धि खमेतं हृदि ॥ २२० ॥ घटोदके विम्वितमर्कविम्ब मालोक्य मूढोरविरेव म न्यते । तथाचिदाभास मुपाधिसंस्यं भवान्तग्राहमित्येव जडोऽभिमन्यते ॥ २२१ ॥ घटं जलं तद्गतमर्क विम्बं विहाय सर्वं विनिरीच्यतेऽर्कः । तटस्थ एतत्रितयावभासकः खयं प्रकाशो विदुषा यथायथा ॥ २२२॥ देहं धियं चितप्रतिविम्वमेवं विसृजा वुद्धौ निहितं गुहायाम् ॥ द्रष्टारमात्मानमखण्डबोध सर्व्वप्रकाशं सद सद्दिलक्षणम् ॥ २२३ ॥ नित्यं विभु सर्व्वगतं सुसूक्ष्ममन्तर्बहिः शून्यमनन्यमात्मनः । विज्ञाय सम्यङ् निजरूपमेतत् पुमान् विपाप्माविरजोविम्टत्युः ॥ २२४ ॥ विशोक आनन्दवनो विपश्चित् स्वयं कुतश्चि न्नबिभेति कञ्चित्॥ नान्योऽस्ति पन्था भवबन्धमुक्ते विना खतत्वावगमं मुमुक्षोः ॥ २२५ ॥ ब्रह्माभिन्नत्व विज्ञानं भवमोक्षस्य कारणम्॥ येनाद्वितीयमानन्द ब्रह्म सम्पद्यते बुधैः ॥ २२६ ॥ ब्रह्मभूतस्तुसंसृत्यै विद्वान्नावर्त्तते पुनः ॥ विज्ञातव्य मतः सम्यक् ब्रह्माभिन्नत्व मात्मनः ॥ २२७ ॥ सत्यं ज्ञानमनन्तं ब्रह्म
विवेकचूडामणिः
Page #34
--------------------------------------------------------------------------
________________
विशुद्धं परं खतः सिद्धम्। नित्यानन्दैकर संप्रत्यगभिन्नं निरन्तरं जयति ॥ २२८॥ सदिदं परमाद्दतं १० समादन्यस्यवस्तु नोऽभावात् । नयन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥ २२६॥ यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् तत्सर्व बझैव प्रत्यस्ताशेषभावनादोषम् ॥ २३० ॥ सत्कार्य भूतोऽपि मृदोनभिन्नः कुम्भोस्ति सर्ववतु मृत खरूपात् । न कुम्मरूपं पृथगस्ति कुम्भः कुतो मृषाकल्पित नाममात्रः ॥ २३१॥ केनापि मुगिन्नतया स्वरूपं घटस सन्दर्शयितुं न शक्यते। चतो घटः कल्पितएव मोहान्मृदेवसत्य परमार्थभूतम् ॥ २३२॥ सहकार्य सकलं सदैव तन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहोविनिर्गतो निद्रितवत् प्रजल्पः ॥ २३३ ॥ ब्रह्मैवेदं विश्वमित्येव वाणी थौती ब्रूतेऽथर्ध्वनिष्ठावरिठा। तस्मादेतद्ब्रह्ममात्र हि विश्वं नाधिष्ठा नाशिनता रोपितस्य ॥ २३४ ॥ सत्यं यदि स्थाजगदेतदात्मना न तत्वहानि निगमा प्रमाणता । असत्यवादित्वमपोशितुः स्यान्नैतत्त्रयं साधुहित म
Page #35
--------------------------------------------------------------------------
________________
३१
हात्मनाम् ॥ २३५ ॥ ईश्वरो वस्तुतत्वज्ञो न चाहन्तेष्ववस्थितः । नच मत्स्यानि भूतानीत्येवमेव व्यचिक्तपत् ॥ १२६॥ यदि सत्यं भवेद्विश्वं सुपुतावुपलभ्यताम् । यन्नोपलभ्यते किञ्चिदतोऽसत्खमवन्मृषा ॥ २३७ ॥ अतः ष्टथङ्नास्ति जगत्परात्मनः पृथक् प्रतीतिस्तुभृषा गुणादिवत् । आरोपित स्यास्ति किमर्थवत्ताधिष्ठान माभाति तथा भ्भ्रमेण ॥ २३८ ॥ म्वान्तस्य यद्यत्वमतः प्रतीत' ब्रह्मैवतत्तद्रजत ं हि शुक्तिः । इदन्तया ब्रह्मसदैव रूप्यते त्वारोपितं ब्रह्मणि नाममावम् ॥ २३८ ॥ तः परं ब्रह्म सद द्वितीयं विशुद्धविज्ञान नं निरञ्जनम् । प्रशान्तमाद्यन्त विहीनमक्रियं निरन्तरानन्दरस खरूपम् ॥ २४० ॥ निरस्त मायाकृत सर्व्वमेदं नित्यं २वं निष्कलमप्रमेयम् । श्ररूपमव्यक्तमनाख्यमव्ययं ज्योतिः खयं किञ्चिदिदञ्चकास्ति ॥ २४१ ॥ ज्ञात्वज्ञेयज्ञानशून्यमनन्तं निर्बिकल्पकम् । केवला खण्डचिन्मानं परं तत्त्व' विदुर्बुधाः ॥ २४२ ॥ अहेयमनुपादेयं मनोवाचा मगोचरम् ॥ अप्रमेय मनाद्यन्तं ब्रह्म पूर्णमहं महः ॥ २४३ ॥ तम्पदाम्बर
विवेकचूडामणिः
Page #36
--------------------------------------------------------------------------
________________
मभिधीयमानयोर्ब्रह्मात्मनोः शोधितयोर्यदीत्यम् ॥ श्रुत्यातयोस्तत्त्वमसीति सम्यगेकत्वमेव प्रतिपाद्यते भुजः॥ २४४ ॥ चैत्र्यं तयो र्लक्षितयो नवाच्ययो निगद्यतेऽन्योऽन्य विरुद्धधर्मिणोः । खद्योतभान्वी रिरराज म्भृत्ययोः कृपाम्बुराश्योः परमाणुमेवः ॥ २४५ ॥ तयोर्विरोधोऽयमुपाधिकल्पितो नवास्तवः
कश्चिदुपाधिरेषः । ईशस्य मायामहदादिकारणं जोवस्य कार्य्यं श्टणु पञ्चकोषम् ॥ २४६ ॥ एतावुपाधी परजीवयो स्वयोः सम्यङ्गिरा से न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटक स्तयोरपोहेन भटोन राजा॥ २४७ ॥ अथात आदेश इति श्रुतिः स्वयं निषेधति त्रह्मणि कल्पित इयम् । श्रुति प्रमाणानु बोधात्योर्निवासः करणीय एवं ॥ २४८ ॥ नेदं नेदं कल्पितत्त्वान्नसत्यं रज्जु दृष्ट व्यालवत् खमवञ्च इत्य ं दृश्यं साधुयुक्त्यग्व्यपोह्य ज्ञेयः पश्वादेकभाव स्तयोर्थः ॥ २४६ ॥ ततस्तु तौ लक्षणया सुलक्ष्यौतयो रख ण्डैक रसत्व सिद्धये । नालं जहत्या न तथा जहत्या किन्तूभयार्थात्मिकयैव भाव्यम् ॥ २५० ॥ सदेव दत्तो
३२
विवेकचूडामणिः
Page #37
--------------------------------------------------------------------------
________________
ऽमितीह वैकता विरुद्धधर्मी शमपास्य कथ्यते। यथा तथा तत्वमसीतिवाक्ये विरुद्धधर्मानुभयरहित्वा .. ॥ २५१ ॥ संलक्ष्यचिन्मावतयासदात्मनोरख ण्डभावः परिचीयते बुधैः। एवं महावाक्य शतेन कथ्यते ब्रह्मात्मनो क्य मखण्डमावः ॥ २५२ ॥ अस्थल मित्येतदसन्निरस्यसिद्धं खतोव्योमवद प्रतळम् । अतो .. मृषा मावमिदं प्रतीतं जहीहियत खात्म तवा गृहीतम् । ब्रह्माहमित्येव विशुद्ध क्षुयाविद्धि स्वमात्मानम खण्डवोधम् ॥ २५३ ॥ २५४ ॥ स्टत्कायं सकलं घटादि सतत म मात्र मेवाहित तहत् सन्जनितं सदात्मक मिदं सन्मान मेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत् सत्यं सत्रात्मा स्वयं तस्मात्तत्वमसि प्रशान्त । ममलं ब्रह्मादयं यत्परम् ॥ २५ ॥ निद्राकल्पित देशकालविषवनाबादिसव्वं यथामिथ्या तइदिहापि + जाग्रति जगत् खाज्ञान कार्यात्वतः । यस्मादेवमिदं शरीर करण प्राणाह माद्यप्य सत्तस्मात्तत्वमसि . प्रशान्त ममलं ब्रह्माइयं यत्परम् ॥ २५६ ॥ जाति नीति कुलगोत्र दूरगं नामरूप गुणदोष वर्जितम् ।
Page #38
--------------------------------------------------------------------------
________________
देशकालविषयातिवर्त्तियद्ब्रह्म तत्वमसि मावयात्मनि ॥ २५७ ॥ यत्परं सकलराग गोचरं गोचरं विमल ३४ बोध चक्षुषः। शुद्धचिद्यनमनादिवस्तु यद्ब्रह्मतत्वमसिभावयात्मनि ॥ २५८ ॥ षड़भिरुर्मिभिर योगियोगिङ्गाव नकरणैर्श्विभावितम्।बुद्धय वेद्य मनवेद्य मतियद्वह्म तत्वमभिभावयात्मनि ॥ २५६ ॥ भ्रान्तिकल्पितजगत्कला श्रयं खाश्रयञ्चसदसद्दिलक्षणम् । निष्कलं निरुपमाण बुद्धि यद्ब्रह्म तत्वमसिभावयात्मनि ॥ २६० ॥ जन्म हड्डि परि णत्य पक्षय व्याधिनाशन विहीनमव्ययम् । विश्वसृष्टाव विघातकारणं ब्रह्मतत्वमसि भावयात्मनि ॥२३१॥ अस्त भेद मनपास्त लक्षणं निस्तरङ्गं जलराशि निश्चलम् । नित्ययुक्त मविभक्त मूर्त्तियद्ब्रह्म तवम भाव या त्मनि ॥२६२॥ एकमेव सदनेक कारणं कारणान्तरं निरास्य कारणं कार्य कारण विलक्षणं स्वयं ब्रह्म तत्त्व 'मसिभा यात्मनि ॥२६३॥निर्भिकल्प कमनल्पमचरं यत् क्षराक्षर विलक्षणं परम्। नित्यमध्यय सुखं निरञ्जनं ब्रह्म तत्त्व मसिभावयात्मनि ॥ २६४ ॥ यद्विभाति सदनेकधा भ्रमः न्नामरूपगुणविक्रियात्मना। 'हेमवत स्व
विवेडकचामणिः
Page #39
--------------------------------------------------------------------------
________________
यमविक्रियं सदा ब्रह्म तत्वमसिमावयात्मनि ॥ २६५ ॥ यच्च कास्तान परं परात्परं प्रत्यगेक रसमात्म लक्षणम् सत्यचित् सुखमनन्त मव्ययं ब्रह्मतत्व मसि भावयात्मनि ॥ २६६ ॥ उक्तमर्थमिव चात्मनि स्वयं भावयेत् प्रथितयुक्तिभिर्धिया। संशयादिरहितं कराम्बुवत्तेन तत्त्व निगमो भविष्यति ॥ २६७ ॥ संबोध मानं परिशुद्धतत्व विनायसंधे नृपवच्च सैन्ये । तदाश्रय स्वात्मनि सदास्थितो विलापय ब्रह्मणि विश्व जातम् ॥ २६८ ॥ वुड्डौगुहायां सदसविलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मनायोऽवषमे हायां पुनर्न तस्याङ्ग गुहाप्रवेशः ॥ २६६ ॥ जाते वस्तुन्यपि बलवतो वासनानादिरेषा कर्ताभोक्ताम्यहमिति दृढ़ा यास्य संसारहेतुः । प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नान्मुक्तिं प्राहु तदिह मुनयो वासना तान वं यत् ॥ २७ ॥ अहं ममेति योभावोदेहाच्या दावनात्मनि । अध्यासोऽयं निरस्तव्योविदुषा खात्मनि ठया ॥ २७॥ ज्ञात्वा खं प्रत्यगात्मा बुद्धि तदृत्ति साक्षिणम्। सेोऽहमित्येव सहत्तया नात्मन्यात्ममति
विवेकचडामणिः
Page #40
--------------------------------------------------------------------------
________________
जहि॥२७॥लोकानुवर्तनं त्यक्ता त्यत्वा देहानुवर्तनम्। शास्त्रानुवर्तनं त्यक्त्वा खाध्यासापनयं कुरु॥२७३॥ . लोकवासनयाजन्तोः शास्त्र वासनायापि च । देहवासनयाज्ञानं यथावन्नैव जायते ॥ २७४ ॥ संसार कारागृहमोन मिच्छो रयोमयं पादनिबन्ध टङ्कलम् । वदन्ति तज्ज्ञाः पटुवास नवयं योऽस्मादिमुक्तः समुपैति मुक्तिम् ॥२७५ ॥ जलादि सम्पर्कवशात प्रभूतदुर्गन्धधूता गुरुदिव्यवासना । संघर्षणेनैव वि भाति सम्यग्विधूयमाने सति बाह्य गन्धे ॥ २७६ ॥ अन्तःथितानन्तदुरन्तवासना धूलीविलिप्ता परमात्म बासना। प्रनातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम् ॥ २७७ ॥ अनात्मवासनाजालै स्तिरो भूतात्मवासना। नित्यात्मनिष्ठया तेषां नाशोभाति खयं स्फुटम् ॥२७८। यथा यथा प्रत्यगवस्थित मनस्तथा - तथा मुञ्चति वाह्य वासनाम् । 'निःशेष मोक्षे सति वासनानामात्मानुभूतिः प्रतिबन्ध मन्या ॥ २७६ ॥ खात्मन्येव सदास्थित्वा मनो नश्यति योगिनः । वासनानां क्षयश्चातः खाध्यासापनयं कुरु ॥ २८० ॥ तमो
विवेकचूडामणिः
Page #41
--------------------------------------------------------------------------
________________
द्वाभ्यां रजः सत्वात् सत्वं शुद्धेन नश्यति । तस्मात् सत्वमवष्टस्य खाध्यासापनयं कुरु ॥ २८१ ॥ प्रारब् पुष्यति वपुरिति निश्चित्यनिश्चलः । धैर्य्यमालम्वायत्नेन खाध्यासापनयं कुरु ॥ २८२ ॥ नाहं जीवः परं ३० त्यत्तिपूर्व्यकम् । वासना वेगतः प्राप्त स्वाध्यासापनयं कुरु ॥ २८३ ॥ श्रत्यायुक्त्या स्वानुभूत्या ज्ञात्वा सात्मामात्मनः । क्वचिदाभासतः प्राप्त खाध्यासापनयं कुरु ॥ २८४ ॥ श्रनादानविसर्गाभ्यामी नास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं साध्यासापनयं कुरु ॥ २८५ ॥ तत्त्वमस्यादिवाक्यत्य ब्रह्मा haaraः । ब्रह्मण्यात्मत्व दाढर्न्याय खाध्यासापनयं कुरु ॥ २८६ ॥ अहं भावस्य देहेऽस्मिन्निःशेष विलयावधिः । सावधानेन युक्त्यात्मा स्वाध्यासापनयं कुरु ॥ २८७ ॥ प्रतीति जबजगतोः स्वनत्रजाति यावता । तावन्निरन्तरं विद्वन् खाध्यासापनयं कुरु ॥ २८८ ॥ निद्रायालोकवार्त्तायाः शब्दादेरपि वि स्मृतेः। कचिन्नावसरं दच्या चिन्तयात्मानमात्मनि ॥ २८६ ॥ मातापिवोलोद्भूतं मलमां समयं वपुः ।
विवेकचूडामणिः
Page #42
--------------------------------------------------------------------------
________________
1
तद्ब्रह्माहमिति
त्यक्का चाण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥ २८० ॥ घटाकाशं महाकाम द्रवात्मानं परात्मनि । विलाप्याख ण्डभावेन तूष्णींभव सदामुने ॥ २६९ ॥ खप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २६२ ॥ चिदात्मनि सदानन्देदे हारूढामहं धियम् । निवेश्य लिङ्ग मुत्सृज्य केवलोभव सर्व्वदा ॥ २६३ ॥ यवैष जगदाभासो दर्पणान्तः पुरं यथा । ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २६४ ॥ यत् सत्यभूतं निजरूपमा चिद्दयानन्दमरूपमक्रियम् । तदेत्य मिष्यावपुरुत्सृजेत शैलूषष द्वेषमुपात्तमात्मनः ॥ २६५ ॥ सर्व्वात्मना दृश्यमिदं म्हषैव नैवाहमर्थः क्षणिकत्व दर्शनात् । जानाम्यहं सर्व्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिद्धेत् ॥ २६६॥ अहं पदार्थ स्त्वहमादि सांचीनित्यं सुषुप्तावपि भाव दर्शनात् । ब्रूते यजोनित्य इति श्रुतिः स्वयं तत्प्रत्य गात्मा सदसद्विलक्षणः ॥ २८७ ॥ विकारिणां सर्व्वविकारवेत्तानित्याविकारो भवितुं समर्हति । म
३८
विवेकचूडामणिः
Page #43
--------------------------------------------------------------------------
________________
नोरथखनसुषुप्तिषुस्फुटं पुनःपुनदृष्ट मसत्वमेतयोः ॥२६८॥ अतोऽभिमानं त्यजमां सपिण्डे पिण्डा ,, भिमानिन्यपि वुद्धिकल्पिते। कालत्रयाघाध्य मखण्डवोधं ज्ञात्वा स्वमात्मान मुपैहि शान्तिं ॥ २६६ ॥ त्यजाभिमानं कुलगोबनामरूपायमेष्वादशवाथितेषु। लिङ्गस्य धर्मानपि कत्तादी स्यवाभवाखण्डसुख स्वरूपः ॥३० ०॥ सन्तान्ये प्रतिवन्धाः पुसः संसारहेतबो दृष्टाः । तेषामेव मूलं प्रथमो विकारो भवत्यहङ्का रः ॥ ३०१ ॥ यावत्स्यातखस्य सम्बन्धोऽहङ्कारेण दुरात्मना। तावन्नलेशमात्रापि मुक्तिवार्ता विलक्षण ॥ ३०२ ॥ अहङ्कारग्रहान्मुक्तः खरूप सुपपद्यते। चन्द्रवदिमलः पूर्णः सदानन्दः स्वयं प्रभः ॥३०३ ॥ योवा पुरे सोऽहमिति प्रतीतोवुया क्लुप्तस्समसातिमूढया। तस्यैवनिःशेषतया विनाशे ब्रह्मात्मभावः । प्रतिबन्धशून्यः ॥ ३०४ ॥ ब्रह्मानन्दनिधिर्महाबलघताहङ्कार घोराहिनासं वेष्टव्यात्मनि वक्ष्यते गुणमयै चण्डै स्विमि मस्तकैः । विज्ञानाख्य महासिना श्रुतमता विच्छिद्य शोर्षवयं निर्मूल्याहिमिमं निधि मुख
विवेकचूडामणिः
Page #44
--------------------------------------------------------------------------
________________
. मसिः
करें धोरोऽनुभोनु क्षमः ॥ ३०५॥ यावदायत्किञ्चित् विषदोष स्फूतिरस्ति चेद्देहे । कथमारोग्याय भवेत्त .. इद हन्तापि योगिनोमुक्त्यै ॥ ३०६॥ अहमोत्यन्त निर्दृत्तातत् कृतना नाविकल्पसंहृत्या। प्रत्यक्वविवे कादिदमह मस्मोति विन्दते तक्वम् ॥३०७॥ अहङ्कारे कर्तर्यहमिति मतिंमुञ्च सहसा विकारात्मन्यात्म .. प्रतिफलयुषि खस्थिति मुषि। यदध्यासात् प्राप्ताजनि सतिजरा दुःखबजला प्रतीच चिन्मूर्तेस्तवमुख तनोः संसतिरियम् ॥ ३०८ ॥ सदैक रूपख चिदात्मनो विभोरानन्दमूर्त रनवद्य कीर्तेः । नैवान्य, था क्वाप्यविकारिण स्ते विनाह मध्यास समुश्य संसृतिः ॥ ३० ॥ तस्मादहङ्कारमिमं खशत्रु भोक्त गले कण्टकवत् प्रतीतम् । विच्छि द्य विज्ञानमहासिना स्फुटं भुङ्क्षात्मसाबाज्यसुखं यथेष्टम् ॥ ३१० ॥ त तोऽहमादेविनिवाक्तिं संत्यक्तरागः परमार्थलाभात्। तूष्णीं समाखात्मसुखानुभुत्या पूर्णात्मनाब्रह्मणि निर्विकल्पः ॥ ३१ १ ॥ समूलकृत्यापि महानहं पुनः व्युल्लेखिनः स्याद्यदिचेतसाक्षणम् । संजीव्य विक्षेप
Page #45
--------------------------------------------------------------------------
________________
शतं करोति नमस्खता प्राषिवारिदो यया ॥ ३१२॥ निगृह्य शबोरहमोऽवकाशः क्वचिन्नदेयो विषयानुक चिन्तया। सएव सचीवन हेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्ब ॥३१३॥ देहात्मना संस्थित एव कामी विलक्षण: कामयिता कथं स्यात् । अतोऽर्थसन्धान परत्वमेवभेदप्रशत्या भवबन्धहेतुः ॥३१४ ॥ कार्य प्रव .. ईनाहीज प्रवः परिदृश्यते। कार्य्यनाशाहीज नाश स्तस्मात् कार्य निरोधयेत् ॥३१५॥ वासनावृद्धितः । कायें कार्य कुड्याच वासना । वईते सथा पुसः संसारोन निवर्त्तते ॥३९६ ॥ संसारबन्ध विच्छित्तैः । तवयं प्रदहेद्यतिः । वासनाविरेताभ्यां चिन्तया क्रिययावहिः ॥ ३१७ ॥ ताभ्यां प्रदृड्व मानासा सूते संसृति मात्मनः । त्रयाणाञ्च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१८॥ सर्वत्र सर्वतः सबै ब्रह्ममावा वलोकनैः। सद्भाववामनादाद वात् तत्त्रयं लयमश्रुते ॥ ३१६॥ क्रियानाशे मवेच्चिन्ता नाशोऽस्माद्वासना क्षयः । वासना प्रक्षयोमोक्षः साजीवन्मुक्तिरिष्यते ॥३२०॥ सदासना स्फूर्ति विजृम्भणे सत्यसौ विली
विवेकचूडामणिः ।
Page #46
--------------------------------------------------------------------------
________________
नाप्य हमादि वासना। अति प्रष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिथा ॥ ३२१ ॥ तमस्तमः कार्य , मनर्थजालं न दृश्यते सत्युदिते दिनेशे। तथा इयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःख गन्धः ॥ ३२२ ॥ दृश्य प्रतोतं प्रविलापयन् सन् सन्मान मानन्द धनं. विभावयन्। समाहितः सन् घहिरन्तरम्बाकालं मयेथाः सति कर्मवन्धे ॥ ३२३ ॥ प्रमादो ब्रह्मनिष्ठायां न कत्तव्यः कदाचन। प्रमादो मृत्यु रित्याह भी गवान् ब्रह्मणः सुतः ॥ ३२४ ॥ न प्रमादादनान्यो जानिनः स्वखरूपतः। ततोमोहस्ततोहं धी स्ततो E. बन्ध स्ततोव्यथा ॥ ३२५॥ विषयामिमुखं दृष्ट्वाविद्वांसमपि विभय तिः। विक्षेपयति धो दोषैर्योषाजार मिव प्रियम् ॥ ३२६ ॥ यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आरणोति तथा माया प्रान्न वापि पराङ् मुखम् ॥ ३२७॥ लक्ष्यच्चु चेद्यचित्तमीषदहिर्मुखं सन्निपते तु ततस्ततः । प्रमादतः प्रच्युत केलि कन्दुकः सोपान पतौ पतितो यथा तथा ॥ ३२८ ॥ विषयेष्वा विशेञ्चेतः शङ्कल्पति तद्गुणान् । सम्यक् मंकल्प
विवेकचूडामणिः
Page #47
--------------------------------------------------------------------------
________________
नात् कामः कामात् पुसः प्रवर्तनम् ॥३२८ ॥ अतः प्रमादान्न परोऽस्ति मृत्यु विवेकिनो ब्रह्मविदः समा . धौ। समाहितः सिद्धि मुपैति सम्यक समाहितात्मा भवसावधानः ॥ ३३० ॥ ततः स्वरूप विशो वि. बष्टस्तु पतत्यधः । पतितस्य विनानाशं पुनर्नारोहमुच्यते ॥ ३३१॥ संकल्प वर्जयेत्तस्मात् सर्वानर्थस्य .. कारणम् । जीवतोयस्य कैवल्य विदेहे च स केवलः। यतकिञ्चित् पश्यतोमेदं भयं श्रुते यजुः श्रुतिः ॥ ३३२ ॥ यदा कदा वापि विपश्चिदेष ब्रह्मण्यनन्तेऽयन मात्रमेदम् । पश्यत्यथामुष्यभयं तदैव यद्दीक्षितं भिन्न तया प्रमादात्॥ ३३३ ॥ श्रुति स्मति न्याय शतै निषिद्धे दृश्येऽनयः खात्म मतिं करोति । उपैति दुःखोप रिदुःखजातं निषिद्ध कर्ता समलिम्लचोयथा ॥ ३३४ ॥ सत्याभिसन्धान रतो विमुक्तो महत्व मात्मीयम् । पैति नित्यम् । मिथ्यामिसन्धानरतस्तु नश्येदृष्टं तदेताद् चौर चौरयोः ॥ ३३५॥ यतिरसदनुसन्धिबन्ध . हेतुं विहाय स्वयम यमहमम्मीत्यात्म दृष्टैव तिष्ठेत् । मुखयति ननुनिष्ठा ब्रह्मणि स्वानुभूत्वा हरति
Page #48
--------------------------------------------------------------------------
________________
परमविद्याकायंदुःखं प्रतीतम् ॥ ३३६ ॥ वाह्यानुसन्धिः परिवईयेत् फलं दुर्वासनामेव ततस्तत्तोऽधि काम् । ज्ञात्वा विवेकैः परिहत्य वाद्यं खात्मानसन्धिं विदधीत नित्यम् ॥ ३३७ ॥ वाह्य निरुद्धे मनसः ।। प्रसन्नता मनः प्रसादे परमात्म दर्शनम् । तस्मिन सुदृष्टे भवबन्धनाशोवहिनिगेधः पदवी विमुक्तः ॥३३८॥ .. कः पण्डितः सन् सदसद्विवेकी युति प्रमाणः परमार्थदर्शी। जानन हिकुर्यादसतोऽवलम्ब खपातहेतोः शिशुवन्मुमुक्षुः ॥ ३३६ ॥ देहादिसंशक्ति मतोनमुक्तिर्मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्यनो जागरणं न 5 जाग्रतः खप्नस्तयोभिन्न गुणाश्रयत्वात् ॥ ३४.० ॥ अन्तर्बहिः संस्थिरजङ्गमेषु ज्ञात्वात्मनाभारतयाविलोक्य । त्यवाखिलोपाधिरखण्ड रूपः पूर्णत्मनायः स्थितएष मुक्तः ॥ ३४१ ॥ सर्वात्मना बन्धविमुक्तिहेतुः स । र्वात्म भावान्नपरोऽस्ति किञ्चित् । दृप्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ ३४२ ॥ दृश्यस्याग्रहणं कथं त घटते देहात्मना तिष्ठतो वाह्यर्थानुभव प्रसक्त मनस स्तत्तत् क्रियां कुर्वतः। संन्यस्ता
विवेकचूडामणिः
Page #49
--------------------------------------------------------------------------
________________
४५
खिलधर्मकर्म विषयैर्नित्यात्मनिष्ठापरै तत्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४३ ॥ सब् 'त्मसिद्धवे भिक्षोः कृत श्रवणकर्मणः । समात्रिं विदधात्येषा शान्तोदान्तइति श्रुतिः ॥ ३४४ ॥ आरूढ़ क्लेरहमोविनाशः कर्त्तु ं न शक्यः सहंसापि पण्डितैः । ये निर्बिकल्पाख्य समाधिनिश्चला स्नानन्तरानन्त भवाहि वासनाः ॥ ३४५॥ अहं व मोहिन्या योजयित्वाष्ट तेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ ३४६ ॥ विक्षेपशक्ति विजयो विषमोविधातुं निःशेष सावरणशक्ति निष्टत्तप्रभावे । दृग्दृश्ययोः स्फुट पयो जलवद्विभागेनस्य तदावरणमात्मनि च स्वभावात् ॥ ३४७ ॥ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं नहि तदा यदिचेन्मृषार्थे । सम्यक् विवेकः स्फुटबोधजन्यो विभज्य गृहशा पदार्थ तत्वम् । नत्ति माया कृतमोह बन्ध' यस्माद्विमुक्तस्य पुनर्नसंसृतिः ॥ ३४८ ॥ परावरैकत्व बिबेक बह्निर्दहत्य वि द्या गहनं स शेषम् । किं स्यात् पुनः संसरणस्य बीज मद्वैतभावं समुपेयुषोऽस्य ॥ ३४८ ॥ आवरणस्य
विवेकचूडामणिः
Page #50
--------------------------------------------------------------------------
________________
निवृत्ति भवति च सम्यक पदार्थ दर्शनतः । मिथ्या ज्ञान विनाशस्तविक्षेप जनित दुःख नित्तिः ॥ ३५०॥ एतत्रितयं दृष्टं सम्यक् रज्ज स्वरूप विज्ञानात् । तस्मादस्त सतत्व ज्ञातव्यं बन्ध मुक्तये विदुषा ॥ ३५१ ॥ अयोऽग्नियोगादिवसत् समन्वयान्मात्रादिरूपेण विजमातेधीः। तत् कार्यमेतत्रितयं यतोस्षा इष्ट भ्रम खप्न मनोरथेषु ॥ ३५२ ॥ ततो विकाराः प्रकते रहं मुखा देहावसाना विषयाश्च सर्च। क्षणेण्यथा मावि तयाह्यमीषा मसत्व मात्मातु कदापिनान्यथा ॥ ३५३ ॥ नित्याहया खण्ड चिदे करूमो षुयादि साक्षी सदस दिलक्षणः । अहं पद प्रत्यय लक्षितार्थः प्रत्यक् सदानन्द धनःपरात्मा ॥ ३५४ ॥ इत्यं विपश्चित् सदस विभज्य निश्चित्य तत्त्वं निजबोध दृष्ट्या। ज्ञात्वा स्वमात्मान मखण्डबोध तेभ्यो विमुक्तः खयमेव शाम्यति ॥ ३५५ ॥ अज्ञानहृदयग्रन्थि निःशेष विलय स्तदा । समाधिना विकल्पेन यदा तात्म दर्शनम् ॥ ३५६ ॥ त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्य इये निर्विशेषे। प्रविलसति समाधावस्य
विवेकचूडामणि;
Page #51
--------------------------------------------------------------------------
________________
सोविकल्पो विलयन मुपगच्छे दस्त तत्त्वा वस्त्या ॥ ३१७॥ शान्तोदान्तः परम्परतः क्षान्तियुक्तः स . माधि कुर्वन्नित्यं कलयतियतिः खस्य सर्वात्मभावम्। तेनाविद्या तिमिर जनितान् साधुदग्धा विकल्पा म ब्रह्मा कृत्यानि व सति सुखं निष्कियो निर्विकल्पः ॥ ३५८॥ समाहिताये प्रविलाप्यवाह्यं थोबादिचेतः खमह चिदात्मनि। तएवमुक्ताभवपाशबन्धै न्येि तु पारोक्ष्य कथाभिधायिनः ॥ ३५६ ॥ उपाधिभेदात् खयमेव भिद्यतेचोपाध्यपोहे खयमेघ केवलः। तस्मादुपाधेर्वि लयाय विद्वान् वसेत्सदाकल्प समाधिनिष्ठया । ॥ ३६० ॥ सति शक्तोनरोयाति सद्भावं ह्येक निष्ठया। कीटकोधमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३६१॥ क्रियान्तरा शक्तिमपास्यकीट कोध्यायन्ननित्व ह्यलिभावमृच्छति। तथैवयोगीपरमात्मतत्व ध्यात्वा समाज याति तदैक निष्ठया ॥ ३६२ ॥ अतीवसूक्ष्मं परमात्मतत्त्वं न स्य ल दृष्टया प्रतिपत्तु मर्हति। ममाधि नात्यन्त सुसूक्ष्मवृत्तवान्नातव्य माय रति शुद्ध बुद्दिभिः ॥ ३६॥ .. यथा सुवर्णः पटुपाक शोधितं त्यकामल
Page #52
--------------------------------------------------------------------------
________________
खात्म गुणं समच्छति । तथा मनः सत्वरजस्तमोमले ध्यानेन संत्यजा समेति तत्वम् ॥ ३६४ ॥ निरन्तरा
४८ भ्यासोऽवशात्तदित्यं पक्कं मनोब्रह्मणि लीयतेयदा । तदा समाधिः सविकल्पवर्जितः खतोदयानन्दरसानु भावकः ॥ ३६५ ॥ समाधिनानेन समस्त वासना ग्रन्थेविनाशोऽखिलकर्मनाशः। अन्तर्बहिः सर्वत एव । सर्वदा सरूपविस्फुर्तिरयत्नतःस्यात् ॥ ३६६ ॥ श्रुतेः शतगुणं विद्यात् मननं मननादपि। निदिध्यासनं लक्ष गुण मनन्तं निर्विकल्पकम्॥३६७॥ निर्विकल्प समाधिना स्फुटं ब्रह्म तत्त्व मवगम्यते ध्र वम्। नान्यथा चलतयामनोगतः प्रत्ययान्तर विमिथितंमवेत् ॥ ३६८॥ अतः समाधत् स्वयतेन्द्रियः सन्निरन्तरं शान्तम नाःप्रतीचि । विध्वंसयाद्दान्त मनाद्यविद्यया कृतं सदेकत्व विलोकनेन ॥ ३७६ ॥ योगस्य प्रथमद्वारं वाङ्गि रोधपरिग्रहः । निराशाच निरीहाच नित्य मेकान्त शीलता ॥३७०॥ एकान्त स्थितिरिन्द्रियो परमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलय यायादहं वासना । तेनानन्दरसानुभतिरचला ब्राह्मीसदा
विवेक चूडामणिः
Page #53
--------------------------------------------------------------------------
________________
योगिन स्तम्माञ्चित्त निरोध एवसततं कार्यः प्रयत्नान्मुनेः ॥ ३७१॥ वाचं नियच्छात्मनि तन्नियच्छ । बुड्डौधियं यच्छुच बुद्धि साक्षिणि। तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजख ॥३७२॥ देहनाणेन्द्रियमनो वुड्यादिमिरुपाधिभिः । ये टैत्तेः समायोग स्तत्तद्भावोऽस्य योगिणः ॥ ३७३ ॥ तन्नि वृत्त्या मुनेः सम्यक् सर्बोप रमणं सुखम् । संदृश्यते सदानन्द रसानुभव विन्दवः ॥ ३७४ ॥ अन्त स्त्यागो वहिल्यागोविरक्तस्यैव युज्यते। त्यजत्यन्त र्वहिः सङ्गं विरक्तस्तु मुमुक्षया ॥ ३७ ५॥ बहि सुतु विषयैः सङ्गं तथान्त रहमादिभिः। विरक्त एव शक्नोति त्वक्त ब्रह्मणि निष्ठितः ॥३७६ ॥ वैराग्य बोधौ पुरुषस्य पक्षिवत्पक्षौ विजानीहि विचक्षणत्वम् । विमुक्ति सौधान लताधिरोहणं ताम्यां विना ट नान्य तरेणसिध्यति ॥ ३७७॥ अत्यन्त वैराग्य वतः समाधिः समाहितस्यैव दृढ़प्रबोधः । प्रवुद्ध तत्त्व स्य हि बन्ध मुक्ति मुक्तात्मनोनित्यमुखानु मृतिः ॥ ३७८॥ वैराम्यान्न परं मुखस्य जनकं पश्यामि वश्या
Page #54
--------------------------------------------------------------------------
________________
त्मनः तच्छन तरात्मबोध सहितं खाराज्य साम्राज्य धुक। एतद्दार मजल मुक्ति युवते स्मिा त्व मस्मात् परं सर्वना स्पृहयासदात्म निसदा प्रनां कुरु श्रेयसे ॥ ३७६ ॥ आशां छिन्धि विषोपमेषु ५० विषयेष्वेषैव स्टत्योः कृति स्य वा जाति कुलायमेष्वभिमति मुच्चाति दूराक्रियाः । देहादा वसतित्य जात्मधिषणां प्रना कुरुष्वात्मनित्वं द्रष्टास्थमनोसिनिई यपरं ब्रह्मासियवस्तुतः ॥ ३८० ॥ लक्ष्ये । ब्रह्मणि मानसं दृढतरं संस्थाप्य बाध्यन्द्रियं खस्थाने विनिवेश्य निश्चलतनु चोपेच्यदेह स्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतयाचाखण्ड त्यानिशं ब्रह्मानन्दरसं पिवात्मनिमुदा सन्यैः किमन्यैशम् ॥ ३८१॥ अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मान मानन्दरूपं यन्मुक्ति कारणम् ॥३८२ ॥ एषखयं ज्योतिरशेष साक्षी विज्ञान कोषे विलसत्यजत्रम् । लक्ष्यंविधायै नमसविलक्षण मखण्ड हत्या त्मतयानुभावय ॥ ३८३॥ एतमच्छिन्नयाहत्या प्रत्ययान्तर मन्यया। उल्लेखयन् विजानीयात् खखरू
विवेकचडामणिः
Page #55
--------------------------------------------------------------------------
________________
पतयास्फ टम् । ३८४ ॥ अवात्मत्वं दृढ़ीकुर्वन्नहमादिषु संत्यजन् । उदासीनतयातेषु तिष्ठेत् फुट घटा .. दिवत् ॥ ३८५ ॥ विशुदमन्तःकरणं खरूपेनिवेश्य साक्षिण्य वबोध मावे। शनैः शनैर्निश्चलतामुपा नयन पूर्णत्ममेवानु विलोक येत्ततः ॥ ३८६ ॥ देहेन्द्रिय प्राणमनोऽहमादिभिः खाजानल, रखिले रुपाधिभिः । विमुक्तमात्मान मखण्ड रूपं पूर्व महाकाशमिवावलोकयेत् ॥ ३८७॥ घटकलसकुसूल सुचोमुखैर्गगण मुपाधि शतै विमुक्तमेकम् । भवति नविविधं तथैव शुद्ध परमहमादि विमुक्त मे कमेव ॥ ३८८॥ ब्रह्मादि स्तम्भ पर्यन्ता मृषा मावा उमाधयः । ततः पूर्ण खमात्मानं पश्येदेका त्म नास्थितम् ॥ ३८८ ॥ यत्रभान्त्या कल्पितं तदिवेके तत्तन्मात्रं नैवतस्मादिमिन्नम् । भान्ते शेमाति में दृष्टाहितत्त्वं रज्ज स्तहद्विश्वमात्म खरूपम् ॥ ३६० ॥ खयं ब्रह्मा वयं विष्णुः स्वयमिन्द्रः वयं शिवः । रूयं विश्व मिदं सर्व खस्मादन्यन्नकिञ्चन ॥ ३८१॥ अन्तः खयं चापिवहिः खयञ्च खयं पुरसात्
विवेकचूडामणिः
.
Page #56
--------------------------------------------------------------------------
________________
खयमेव पश्चात् । स्वयं ह्यवाच्या खयमप्युदीच्या तथोपरिष्टात् स्वयमप्यधस्तात् ॥ ३८॥ तरङ्गफेण भमवुडुदादि सबै खरूपेण जलं यथातथा। चिदेवंदैहाद्यहमन्तमेतत् सव्वं चिदेवैक रसं विशुद्धम् ॥३६॥ सदेवेदं सर्वं जगदवगतं वाङ्मन सयोः सतोऽन्यन्नास्त्येव प्रकृति परसोम्निस्थितवतः । पृथक् कि मृनायाः कलसंघट कुम्माद्यवगतं वदत्येषमान्तस्त्वमहमितिमाया मदिरया ॥ ३८४ ॥ क्रियासमभिहार रेण यवनान्यदिति श्रुतिः। ब्रवीति दैतराहित्यं मिथ्याध्यास निवृत्तये ॥ ३६५॥ आकाशवनिर्मल निर्विकल्प निःसोमनिष्पन्दन निर्विकारम् । अन्तर्वहिः शून्यमनन्य मद्वयं खयं परब्रह्म किमस्ति वोध्यम् ॥ ३६६ ॥ वक्तव्यं किमुविद्यते ऽत्र बहुधा ब्रह्मैव जीवः खयं बझै तज्जगदा परांनु सकलं ब्रह्मा द्वितीयं श्रुतिः। ब्रह्मैवाहमिति प्रवुन मतयः सत्य क्तवाद्याः स्फुटं ब्रह्मोभूय वसन्ति सन्तत चिदान न्दात्मनै तध्रुवम् ॥ ३८७॥ जहिमल मयकोशेऽहं धियोत्यापिताशां प्रसभ मनिल कल्पेलिङ्गदेहे ऽपि
विवेकचूडामणिः
Page #57
--------------------------------------------------------------------------
________________
पश्चात् । निगम गदित कीर्ति नित्यमानन्द मूर्ति खयमिति परिचीयब्रह्मरूपेण तिष्ठ ॥ ३६८ ॥ शवाकार यावनजति मनुजस्तावद शुचिः परेभ्यः स्यात् ल शोजनन मरण व्याधिनिलयः। यदात्मानं ५३ शुद्ध कलयति शिवाकारमचलं तदातेग्यो मुक्तोभवति हि तदाह श्रुतिरपि ॥ ३६६ ॥ खात्मन्यारो पिता शेषा भासवस्तु निरासतः। स्वयमेव परं ब्रह्मपूर्ण मद्दयमक्रियम् ॥ ४ ० ०॥ समाहितायां सति में चित्तत्तौ परात्मणिब्रह्मणि निर्विकल्ये। न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः॥४०१॥ असत् कल्पो विकल्पोऽयं विश्वमित्येक वस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ ४०२॥ दृष्टदर्शन दृश्यादि भाव शून्यैक वस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ ४ ० ३ ॥ कल्पार्णव इवात्यन्त परिपूर्ण क वस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ ४०४॥ ते जसोव तमो यत्र प्रलीनं भ्रान्तिकारणम्। अहितीये परेतत्वे निर्विशेषे मिदाकुतः ॥ ४०५॥ एका
_ विवेकचूडामणिः
Page #58
--------------------------------------------------------------------------
________________
त्मके परेतत्त्वे मेदवार्ता कथं वसेत् । सुषुप्तौ सुखमावायां भेदः केनावलोकितः ॥ ४०६॥ नद्यस्तिवि । व परतत्त्ववोधात् सदात्मनि ब्रह्मणि निर्विकल्ये । कालवयेनाप्यहिरीक्षितोगुणेनद्यम्बुविन्दु मंग दृष्णिकायाम्॥ ४०७॥ मायामावमिदं दैतमतं परमार्थतः। इति ब्रूते श्रुतिः साक्षातसुषुप्तावनुभूय ते॥ ४०८ ॥ अनन्यत्व मधिष्ठानादारोग्यस्य निरीक्षितम् । पण्डितैर सर्पादौ विकल्पोमान्ति जीव नः ॥ ४०॥ चित्तमूलोविकल्पोऽयं चित्तामावेन कञ्चन। अतश्चित्तं समाधेहि प्रत्यक्प परात्म नि ॥ ४१०॥ किमपि सतत बोधं केवलानन्दरूपं निरुपममति वेलं नित्यमुक्तं निरीहम्। निर वधि गगणामं निष्कलं निर्विकल्पं हृदि कलयति विद्वान ब्रह्मपूर्ण समांधौ ॥ ४११॥ प्रकृति विवर ति अन्यं भावनातीत भावं समरस मसमानं मानसं बन्धदरम्। निगम वचनसिद्धं नित्यम स्मात् प्रसिद्धं हृदि कलयति विद्वान् ब्रह्मपूर्ण समाधौ ॥ ४१२ ॥ अजरममरमस्ता भाववस्तु खरूपं स्ति
. विवेकचूडामणिः ।
Page #59
--------------------------------------------------------------------------
________________
मित सलिल राशि प्रख्यमाख्याविहीनम् । समितगुणविकारं भावतं शान्तमेकं हृदिकलयति विद्वान् ब्रह्मपूर्ण समाधौ ॥ ४१३॥ समाहितान्तः करणः खरूपे विलोक यात्मान मखण्ड वैमवम् । विच्छि १५ न्धिबन्धं भवगन्ध गन्धितं यत्न नपुंस्त्वं सफलीकुरुष्व ॥ ४१४॥ सर्वोपाधि विनिर्मुक्त सच्चिदान .. न्द मद्दयम्। भावयात्मान मात्मस्थं न भयः कल्पसे ऽध्वने ॥ ४१५ ॥ छायेव पुसः परिदृश्यमान मा भास रूपेणफलानुभूत्या। शरीर माराच्छय वन्निरस्तं पुनर्न सन्धत्त इदं महात्मा ॥ ४१६ ॥ स ततविमलबोधानन्दरूपं समेत्य त्यजजड़मलरूपो पाधिमेतं सदरे। अथ पुनरपिनैष स्मयंतां वान्त वस्तु स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१७॥ समूल मेतत् परिदय वह्नौ सदात्मनि ब्रह्मणि नि बिकल्पे। ततः खयं नित्य विशुद्ध बोधा नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ ४१८॥ प्रारब्ध सूत्र ग्र थितं शरीरं प्रयात वातिष्ठतु गोरिवार । न तत् पुनः पश्यति तत्ववेत्तानन्दात्मनि ब्रह्मणि लीन
डामणिः
Page #60
--------------------------------------------------------------------------
________________
वृत्तिः ॥ ४१८॥ अखण्डानन्दमात्मानं विज्ञायख खरूपतः । किमिच्छन् कस्यवाद्धेतोर्देहं पुष्णाति तत्त्ववित्॥ ४२० ॥ संसिद्धस्य फलत्वेतज्जीवन्मुक्तस्य योगिनः । वहिरन्तः सदानन्दरसा खादनमात्म नि ॥ ४२१॥ वैराग्यस्य फलं बोधो बोधस्योपरतिःफलम् । खानन्दानुभवाच्छान्ति रेषैवोपरतेः फलम् ॥४२२॥ यद्युत्तरोत्तराभावः पूर्व्व पूर्व्वन्तु निष्फलम् । निष्टत्तिः परमा तृप्ति रानन्दोऽनुपमः खतः ॥ ४५३॥ दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् । यत्कृतं भ्रान्ति वेलायां नानाकर्म्म जुगुप्सितम् । पश्चान्न रो विवेकेन तत्कथं कर्त्तुमर्हति ॥ ४२४ ॥ विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगदृष्णि कादो नोचेद्दिदां दृष्टफल' किमस्मात् ॥ ४२५ ॥ - अज्ञान हृदयग्रन्थे विनाशो यद्यशेषतः । अनिच्छो विषयः किन्नु प्रवृत्तेः कारणं खतः ॥ ४२६ ॥ वासनानुदयोभोग्ये वैराग्यस्य तदा वधिः। अहंभाबोदयाभावो वोधस्य परमावधिः । लीनवृत्तेरनुत्पत्तिर्मर्य्यादो परते स्तुसा ॥ ४२७ ॥
विबेकचूडामणिः
Page #61
--------------------------------------------------------------------------
________________
ब्रह्माकार तयासदा स्थिततया निर्मुक्त वाह्यार्थ धीरन्यावेदित भोग्य भोग कलनो निद्रालुवहालवत् । । खभालोकित लोकवज्जगदिदं पश्यन् क्वचित लब्धधीरासे कश्चिदनन्त पुण्य फलभुगधन्यः समान्योमुवि र ॥ ४२८ ॥ स्थितप्रज्ञो यतिरयं यः सदानन्द मनुते । ब्रह्मण्येव विलीनात्मा निर्विकारोविनिष्क्रियः ॥४२६॥ ब्रह्मात्मनोः शोधितयोरेक मावावगाहिनी। निर्विकल्पीच चिन्माबात्तिः प्रजेति कथ्यते ॥ ४३०॥ मुस्थिता सौमवेद्यस्य स्थितप्रज्ञः सउच्यते । यस्यस्थिता मवेत् प्रज्ञा यस्यानन्दो निरन्तरः। प्रपञ्चोक विस्मतप्रायः सजीवन्मुक्त इष्यते ॥ ४ ३ १ ॥ लीनधीरपि जागर्ति योजाग्रद्धर्मवर्जितः । बोधोनिर्वा सनो यस्य सजीवन्मुक्त इष्यते ॥ ४ ३२॥ शान्तसंसार कलनः कलावानपि निष्कलः। यस्य चित्त विनिश्चित सजीवन्मुक्त इष्यते ॥ ४३३ ॥ वर्तमानेऽपि देहेऽस्मिन् छायावदनुवर्तिनि । अन्ताममताभावो जी, वन्मुक्तस्य लक्षणम् ॥ ४३४ ॥ अतीताननुसन्धानं भविष्यद विचारणम् । औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य
ज
Page #62
--------------------------------------------------------------------------
________________
लक्षणम् ॥ ४३५॥ गुणदोषविशिष्टेऽस्मिन् समावेन विलक्षणे । सर्वव समदर्शित्वं जीवन्मुक्तस्यलक्षणम्।।। ॥ ४३६ ॥ इष्टानिष्टार्थ संप्राप्तौ समदर्शितयात्मनि । उमयवा विकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३७॥ ब्रह्मानन्दरसखादा सक्तचित्त तयायतेः। अन्तर्वहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३८ ॥ देहेन्द्रि यादौ कर्त्तव्ये ममाहं भाववर्जितः । औदासोन्येन यस्तिष्ठेत् सजीवन्मुक्तलक्षणः ॥ ४ ३८ ॥ विज्ञात के
आत्मनोयख ब्रह्मभावः श्रुतेर्बलात् । भवबन्ध विनिर्मुक्तः सजीवन्मुक्तलक्षणः ॥ ४ ४० ॥ देहेन्द्रियेष्व भाव इदं भावस्तदन्यके । यस्सनोमवतः क्वापि सजीवन्मुक्त इष्यते ॥ ४४१॥ न प्रत्यग्ब्रह्मणोभेदं कदापिनमा सर्गयोः। प्रजयायोविजानाति सजीवन्मुक्तलक्षणः ॥ ४ ४२॥ साधुभिः पूज्य मानेऽस्मिन् पीडामाने पिदुर्जनः। समभावो भवेद्यस्य सजीवन्मुक्त लक्षणः ॥४४ ३ ॥ यत्रप्रविष्टा विषयाः परेरिता नदी प्रवाहा इववारिराशौ। लीनन्ति सन्मानतया न विक्रिया मुत्पादयन्त्येषयति विमुक्तः ॥ ४४४ ॥ विज्ञातवा
Page #63
--------------------------------------------------------------------------
________________
५६
तत्वस्य यथापूर्व्वं न संसृतिः । अस्ति चेन्नसविज्ञात ब्रह्मभावोवहिर्मुखः ॥ ४४५ ॥ प्राचीन वासना वेगा दसौ संसरतीतिचेत् । नमदेकत्व विज्ञानान्मन्दीभवति वासना ॥ ४४६ ॥ अत्यन्तकामुकस्यापिष्टत्तिः कुण्ठति मातरि। तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४७ ॥ निदिध्यास न शीलस्य बाह्य प्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्ध फलदर्शनात् ॥ ४४८ ॥ सुखाद्यनुभवो यावत्तावत् प्रारब्धमि ष्यते । फलोदयः क्रियापूर्व्वो निष्क्रियो न हि कुवचित् ॥ ४४६ ॥ अहं ब्रह्मेति विज्ञानात् कल्पकोटि शताजिर्तम् । सञ्चितं विलयं याति प्रबोधात् संप्रकर्ष्मवत् ॥ ४५०
॥
यत् कृतं खम वेलायां पूयं वा माप
५१ ॥
मुल्वणम् । सुप्तोत्थितस्य किं तत् स्यात् स्वर्गीय नरकाय वा ॥ यथा । न श्लिष्यति च यत्किञ्चित् कदाचिद्भावि कभिः ॥ ४५२ ॥
लिप्यते । तथात्मोपाधियोगेन तनैव लिप्यते ॥ ४५३ ॥ ज्ञानोदयात् पुरारब्धं कर्मज्ञानान्ननश्यति ।
खमसङ्ग मुदासीनं परिज्ञाय नभो
नन भोघट योगेन सुरागन्धेन
विवेकचूडामणिः
Page #64
--------------------------------------------------------------------------
________________
अङ्गत्वा खफलं लक्ष्य मुद्दिश्योत् सृष्टवाणवत् ॥ ४५४ ॥ व्याघ्रबुद्या विनिर्मुक्तो वाणः पश्चात्तु गोमतौ । न तिष्ठति नित्यैव लच्यं वेगेननिर्भरम् ॥ ४५५ ॥ प्रारब्ध' बलवत्तरं खलुविदां भोगेन तस्य जयः सम्यग्ज्ञान ६० हुताशनेन विलयः प्राक् सञ्चिता गामिनाम् । ब्रह्मात्मैक्य मवेक्ष्य तन्मयतया ये सर्व्वदा संस्थिता स्तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैवते निर्गुणम् ॥ ४५६ ॥ उपाधितादात्म्य विहीन केवल ब्रह्मात्मनैवात्मनि तिष्ठतोमुनैः । प्रारब्ध सद्भाव कथानयुक्ता खनार्थ सम्बन्ध कथेवजाग्रतः ॥ ४५७ ॥ नहि प्रबुद्धः प्रति मासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां किन्तुखयं तिष्ठति जागरेण॥४५८॥ न तस्य मिथ्यार्थ समर्थनेच्छा न संग्रहस्तज्जगतोऽपिदृष्टः । तवानुदृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इती ष्यते ध्रुवम् ॥ ४५६ ॥ तद्दत्परे ब्रह्मणिवर्त्तमानः सदात्मना तिष्ठति नान्य दीक्ष्यते । स्मृतिर्यथा खप्नविलो कितार्थे तथाविदः प्राशन मोचनादौ ॥ ४६० ॥ कर्मणानिर्मितोदेहः प्रारब्ध' तस्य कल्पताम् । नानादे
विवेकचूडामणिः
Page #65
--------------------------------------------------------------------------
________________
रात्मनोयुक्तं नैवात्माकर्मनिर्मितः ॥ ४६१ ॥ अजोनित्यः शाश्वतइतिव्रते थुतिरमोघवाक् । तदात्मना तिठतोऽस्य कुतः प्रारब्ध कल्पना ॥४६२॥ प्रारब्ध सिध्यति तदा यदादेहात्मना स्थितिः देहात्मभावोनवेष्ट: ११ प्रारब्ध त्यज्यतामतः ॥ ४६३॥ शरीरस्थापि प्रारबकल्पनाभान्ति रेवहि। अध्यस्तस्य कुतः सत्वमसत्य स्यकुतोजनिः ॥ ४६४॥ अजातस्य कुतोनाशं प्रारब्ध मसतः कुतः। ज्ञानेनान्नानकार्य्यस्य सम लय लयो । यदि। तिष्ठत्ययं कथं देह इति शङ्कावतोजडान। समाधातुं वाह्यदृश्या प्रारब वदतिश्रुतिः। नतु देहादि सत्यत्व बोधनाय विपश्चिताम् ॥ ४६५ ॥ ४६६॥ परिपूर्ण मनाद्यन्त मप्रमेय मविक्रियम् । एकमेवा इयं ब्रह्मनेहनानास्तिकिञ्चन ॥४६७॥ सद्घनं चिद्धनं नित्य मानन्द घनमक्रियं। एकमेवाइयं ब्रह्म नेहनानास्ति किञ्चन ॥ ४६८ ॥ प्रत्यगेकरसंपूर्ण मनन्तं सर्वतोमुखम् । एकमेवाइयं ब्रह्मनेहनानास्ति किञ्चन ॥ ४६८ ॥ . अहेय मनुपादेय मनादेय मनाथयम् । एकमेवाइयं ब्रह्मनेह नानास्ति किञ्चन
Page #66
--------------------------------------------------------------------------
________________
॥४७०॥ निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाइयं ब्रह्मनेह नानास्तिकिञ्चन ॥४७॥ है। अनिरुण्य खरुपं यन्मनोवाचा मगोचरम्। एकमेवा इयं ब्रह्मनेह नानास्ति किञ्चन ॥ ४७२ ॥ सत्सम व खतः सिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाइयं ब्रह्मनेह नानास्तिकिञ्चन ॥४७३॥ निरस्तरागा निर ... स्तभोगाः शान्ताः सुदान्ता यतयो महान्तः। विज्ञायतस्वं परमे तदन्ते प्राप्ताः परानिटति मात्मयोगात् ॥ ४७४ ॥ मवानपीदं परतत्व मात्मनः खरूपमानन्दधनं विचार्य । विधूयमोहं खमनः प्रकल्पितं मुक्तः कृता र्थोभवतु प्रवुद्धः ॥ ४७५ ॥ समाधिना साधुविनिश्चलात्मना पश्यात्म तत्त्वं स्फुटबोध चक्षुषा । निः संशयं स म्यगवेक्षितचेच्छुत: पदार्थो न पुन विकल्पते॥ ४७६ ॥ खस्याविद्याबन्ध सम्बन्धमोक्षात् सत्यज्ञानानन्द रूपात्मलधौ। शास्त्र युक्तिर्देशिकोक्तिः प्रमाणं चान्तः सिद्वाखानुभूतिः प्रमाणम् ॥ ४७७ ॥ बन्ध मोक्षच टाप्तिश्च चिन्तारोग्य खुधादयः। खेनैव वेद्यायज्ञानं परेषा मानु मानिकम् ॥ ४७८॥ तट
Page #67
--------------------------------------------------------------------------
________________
स्थिता बोधयन्ति गुरवः श्रुतयोयथा। प्रनयैवतरे बिहानोश्चरानु गृहीतया ॥ ४७६ ॥ खानुभूत्या । खयं ज्ञात्वा स्वमात्मान मण्डितम् । संसिद्धः सन्मुखं तिष्ठे निर्विकल्पात्मनात्मनि ॥४८० ॥ ६३ वेदान्त सिद्धान्त निरूक्ति रेषाब्रह्मैवजीवः सकलं जगच्च । अखण्ड रूप स्थितिरेव मोक्षो ब्रह्मा द्वितीये श्रुतयः प्रमाणम् ॥ ४८१॥ इति श्रीगुरुवचनात् थुति प्रमाणात् परमवगम्य सतत्वमात्म युक्तया । प्रशमित करणः समाहितात्मा क्वचिदचला कृतिरात्मनिष्ठतोऽभूत् ॥ ४८२॥ कञ्चित् । कालं समाधाय परेब्रह्मणि मानसम् । वुत्याय परमानन्दादिदं वचनमब्रवीत् ॥ ४८३ ॥ बुद्धिर्विनष्टा गलिता प्रवृत्तिब्रह्मात्मनोरेक तयाधिगत्या । इदं न जानेऽप्यनिदं न जानेकिम्बाकियहासुख मस्यपारम् । ॥४८४ ॥ वाचावतमशक्यमेव मनसामन्तुन वाखाद्यते खानन्दा स्मृतपूर पूरित परब्रह्माम्बुधवैभवं । अम्मोराशिविशीर्ण वार्षिक शिलाभावं भजन्मे मनोयस्यां शां शलवेदिलीन मधुनानन्दात्मनानिहतं
Page #68
--------------------------------------------------------------------------
________________
॥४८५॥ क्वगतं केनवानीतं कुबलीन मिदं जगत् । अधुनैव मयादृष्टं नास्तिकिं महदद्भुतम् ॥ ४८६ ॥ किं हेयं किमुपादेयं किमन्यत् किं विलक्षणम् । अखण्डानन्द पीयूष पूर्ण ब्रह्ममहार्णवे ॥ ४८७॥ न कि ६४ ञ्चिदवपश्यामि न टणोमि न वेद्यहम् । खात्मनैव सदानन्द रुपेणास्मि विलक्षणः ॥४८८ ॥ नमो नमसे गुरवे महात्मने विमुक्त सङ्गाय सदुत्तमाय । नित्याहयानन्दरसखरुपिणेमस्नेसदापारदयाम्बुधास्ने । ॥ ४८६ ॥ यत कटाक्ष राशि सान्द्र चन्द्रिका पीतधत भवताप जथमः । प्राप्तवानह मखण्ड वैभवा नन्दमात्म पदमक्षयं क्षणात् ॥ ४६ ० ॥ धन्योऽहं कृतकृत्योहं विमुक्तोहं भवग्रहात्। नित्यानन्द खरू पोऽहं पूर्णोऽहं तदनुग्रहात् ॥ ४६१ ॥ असङ्गोऽह मनङ्गोऽह मलिङ्गोऽह मभङ्गरः । प्रशान्तोई मनन्तोह ममलोहं चिरन्तनः ॥४६२ ॥ अकर्ताह मभोक्ताह मविकारोऽहमक्रियः । शुद्ध बोधखरूपोऽहं केवलोहं सदाशिवः ॥ ४६३ ॥ द्रष्टुः थोतुर्वर्तुः कर्णोक्नु विभिन्न एवाहम्। नित्यनिरन्तर निष्कियो
विवेकचडा
Page #69
--------------------------------------------------------------------------
________________
निःसीमासङ्ग पूर्णबोधात्मा ॥ ४८४ ॥ नाह मिदं नाह मदोयुभयो रवभासकं परं शुद्धम् । वाह्याभ्यन्तर सन्यं पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ ४६५॥ निरूपम मनादि तत्त्वं त्वमहमिदमदइति कल्पना दूरम् । ६५ नित्यानन्दैक रसं सत्यं ब्रह्मा हितीय मेवाहम् ॥ ४८६॥ नारायणोहं नरकान्तकोहं पुरान्तकोहं पुरूषोहमीशः। अखण्डबोधोह मशेष साक्षीनिरीश्वरोऽहं निरहञ्च निर्ममः ॥ ४६७॥ सर्वेषु भूते वहमेव संस्थितो ज्ञानात्मनान्त बहिराश्रयः सन्। मोक्ता च मोग्यं स्वयमेव सर्वं यद्यत् पृथक दृष्ट मिदन्तयापुरा ॥ ४६८॥ मय्यखण्ड सुखाग्भोधौ बहुधाविश्ववीचयः। उत्पद्यन्ते विलीयन्ते माया मारुत विभ्रमात् ॥ ४६८॥ स्थूलादिमावा मयि कल्पिताभमादारोपितानु स्फरणे न लोकः। काले यथाकल्प कवत्सराय नादयो निष्कल निर्विकल्पे ॥ ५० ॥ आरोपितं नाथय द्रुषकं भवेत् कदापि मूढै रतिदोष दुषितैः । नार्दीकरोत्यूषर भूमिभागं मरीचिका वारि महाप्रवाहः ॥५०१॥ श्राका
Page #70
--------------------------------------------------------------------------
________________
शवत कल्य विदूरगोह मादित्यवशास्य विलक्षणोऽहम् । अहार्यावन्नित्य विनिश्चलोऽहमम्भोधिवत् पार . विवर्जितोऽहम् ॥ ५० ॥ नमे देहे न सम्बन्धो मेधे नेव विहायसः। अतः कुतोमे तडा जाग्रत् खप्नसु ६६ चुप्तयः ॥ ५०७॥ उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुक्त। स एव जीर्य्यन् । भियते सदाहंकुलाद्रिवन्निश्चल एव संस्थितः ॥ ५०४ ॥ नमे प्रवृत्ति नचमे निवृत्तिः सदैक रुपस्व निरं शकस्य । ऐकात्मकोयो निविडो निरन्तरो व्योमेव पूर्णः सकथं नुचेष्टते ॥ ५०५ ॥ पूण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्वि कृते निराकतेः । कुतोममाखण्डमुखानुभूते— तेह्यनन्वागतमित्यपिश्रुतिः । ॥ ५०६ ॥ छाययापट मुषणं वा शीतं वा शुछुछुरा । न स्मशत्येवयत् किञ्चित् पुरूषं तद्विलक्षणम् र ॥ ५०७॥ न साक्षिणं साध्यधर्माः संस्पन्ति विलक्षणम् । अविकार मुदासीनं गृहधीः प्रदीपवत् ॥ ५०८॥ रवेर्य था कर्माणि साक्षिभावो वझे यथा दाहनि यामकत्वम्। रज्जो यथारोपितवस्तुसङ्गा
विवेकचूडाम
Page #71
--------------------------------------------------------------------------
________________
स्तथैव कूटस्य चिदात्मनोमे ॥ ५० ॥ कर्त्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम्। द्रष्टापि वा दर्शयितापि नाहं सोऽहं खयं ज्योति रणी दृगात्मा ॥ ५१०॥ चलत्युपाधौ प्रतिबिम्ब लौल्यमौपा ६० धिकं मूढधियो नयन्ति । खविम्बभूतं रविवदिनिष्कियं कश्मि भोक्तास्मि हतोस्मि हेति ॥ ५११ ॥ जलेवा पिस्थलेवापि लुठल्वेष जड़ात्मकः। नाहं विलिप्ये तीर्घटधर्म न भो यथा ॥ ५१२॥ कर्त्त, त्वभोक्तृत्व खलत्व मत्वता जडत्व बद्दत्व विमुक्ततादयः । बुद्धे विकल्या नतु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि केवलेऽइये ॥ ५१३ ॥ सन्तु विकाराः प्रकृते र्दशधा शतधा सहस्रधावापि पण्डितैः। किंमेऽसङ्गचि त्तस्य नह्य म्बुदावर मम्वरं स्पशन्ति ॥ ५१४ ॥ अव्यक्तादि स्थल पर्यन्तमेतहि स्वंयवाभास माबं प्रतीतम् । व्योम प्रख्यं सूक्ष्म माद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५ ॥ सर्बाधारं सर्ववस्तु प्रकाशं सर्वा कारं सर्वगं सर्व शून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माहैतं यत्तदेवाह मस्मि ॥ ५१६ ॥ यस्मि
Page #72
--------------------------------------------------------------------------
________________
नस्ता शेषमाया विशेष प्रत्यक् रूपं प्रत्ययागम्यमानम्। सत्यज्ञानानन्द मानन्द रूपंब्रह्माद्वैतं यत्तदेह वाहमस्मि ॥ ५१७॥ निष्कियोस्या विकारोऽस्मिनिष्कलोऽस्मि निराकृतिः। निर्विकल्पोऽस्मिनित्योऽ । स्मि निरालम्बोऽस्मि निई यः ॥ ५१८॥ सर्वात्मकोऽहं सोऽहं सर्वातीतोऽहमइयम् । केवला खण्डवोधोऽह मानन्दोऽहं निरन्तरम् ॥ ५१६ ॥ स्वाराज्य सामाजा विभूतिरेषा भवत् कृपा थी। महिम प्रसादात् । प्राप्तामया थी गुरवे महात्मने नमो नमस्ते ऽस्तुपुनर्नमोस्तु ॥ ५३०॥ महा खने मायाकृत जनि जरा मृत्युगहने भमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् । अहङ्कारव्याघव्यथित मिममत्यन्तकृपयाप्रबोध्य प्रखापात् परम मितवान्मामसिगुरो॥ ५२१॥ नमस्तस्मै सदेकमौकस्मैचिन्म हसेनमः॥ यदेतद्दिश्वरूपेण राजते गुरु राजते ॥ ५२२ ॥ इति न तमवलोक्य शिष्यवयं समाधि गतात्म मुखं प्रवुदतत्त्वम्। प्रमुदित हृदयः सदेशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ ५२३ ॥
विवेकचूडामणिः
Page #73
--------------------------------------------------------------------------
________________
बह्मप्रत्ययसन्तति जगदतो ब्रह्मैव सत् सर्वतः पश्याध्यात्म दृशा प्रशान्त मनसा सर्या खवस्था स्वपि। रूपादन्य मवेक्षितं किमभितश्चक्षुष्मतां दृश्यते तद्ब्रह्मविदः सतः किमपरं वुद्धे विहारास्पदम् ॥५२४॥ कस्तां परानन्दरसानुभूति मुत्सृजा शून्येषु रमेतविद्वान्। चन्द्रे महालादि निदीप्यमाने चिनेन्दु मालोकयितुं क इच्छेत् ॥ ५२५॥ असत् पदार्थानुभवेन किञ्चिन्नह्यस्ति दृप्ति नच दुःखहानिः। तद इयानन्द रसानुभूत्या दृप्तः सुखं तिष्ठसदात्मनिष्ठया ॥ ५२६ ॥ समेघ सर्वतः पश्यन्म न्यमानः खम इयम्। खानन्द मनुभुञ्जानः कालं लयमहामते ॥ ५२७॥ अखण्डबोधात्मनि निर्विकल्प विकल्पनं । व्योम्नि पुरं प्रकल्पनम् । तदद्दयानन्द मयात्मना सदा शान्ति परामेत्य भजखमौनम् ॥ ५२८॥ तूष्णी मवस्था परमोपशान्ति बूढेरसत् कल्प विकल्प हेतोः। ब्रह्मात्मनाब्रह्मविदो महात्मनो यत्ता दया , नन्द मुखं निरन्तरम् ॥ ५२६ ॥ नास्ति निर्वासनान्मौनात् परं सुख कटुत्तमम्। विज्ञातात्म खरू
Page #74
--------------------------------------------------------------------------
________________
पस्य खानन्द रसपायिनः ॥ ५३० ॥ गच्छं स्तिष्ठन्नुपविशच्छयानो वान्यथा पिवा । यथेच्छया वसेद्दिद्दा नात्मारामः सदामुनिः ॥ ५३१ ॥ न देशकालासन दिग्यमादि लच्याद्यपेचा प्रतिबन्धवृत्तेः । सं सिद्धत त्त्वस्य महात्मनोऽस्तिखवेद नेका नियमाद्यवस्था ॥ ५३२ ॥ घटोऽयमिति विज्ञातुं नियमः कोन्वपेक्षते । बिना प्रमाण सुष्ठुत्वं यस्मिन् सति पदार्थधीः ॥ ५३३ ॥ अथमात्मानि त्वसिद्धः प्रमाणे सति भासते । नदेशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ ५३४ ॥ देवदत्तोऽहमित्येत विज्ञानं निरपेक्षकम् । तद्दद् ब्रह्मविदोष्यस्य ब्रह्माहमिति वेदनम् ॥ ५३५ । भानुनेव जगत् सर्वं भासते यस्य तेजसा । अनात्मक मसत्तुच्छं किं नुतस्यावसासकम् ॥ ५१६ ॥ वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थ वन्तितं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३७॥ एष सर्व जयोति रनन्तशक्तिरात्मा प्रमेयः सकलानुभूतिः । यमेव विज्ञायविमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३८ ॥ न खिद्यतेन विषयैः प्रमोदतेन सज्ज
ܘܘ
विवेकचूडामणिः
Page #75
--------------------------------------------------------------------------
________________
ते नापिपिरजाते च। स्वस्मिन् सदाक्रीड़ति नन्दति खयं निरन्तरानन्द रसेन दृतः ॥ ५३६ ॥ क्षधां देहव्यथां त्यक्ला बाल क्रीडति, वस्तुनि। तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ ५४० ॥ चिन्तामन्य मदैन्य मैच्य मशरं पानं सरिद्वारिषु खातन्त्रेण निरङ्कशास्थिति रभी निद्रा स्मशा .. नेवने। वस्त्रं क्षालन शोषररादि रहितं दिवास्तु शय्या मही सञ्चारो निगमान्त वीथिषु विदा क्रीडा परे ब्रह्मणि ॥ ५४१॥ विमानमालम्बन शरीर मेतड्नत्य शेषाविषया नुप स्थितान् । परेच्छ या बाल वदात्म वेत्तायोऽव्यक्तलिङ्गोऽ ननु सत्यवाह्यः ॥ ५४२॥ दिगम्बरो वा पिच साम्बरो वात्वगम्बरो वापिचिदम्ब रस्थः। उन्मत्त वदापिच वालबद्दा पिशाच वदापिचरत्यवन्याम् ॥ ५४३ ॥ कामान्निष्काम रूपी संश्चरत्येक चरोमुनिः । स्वात्मनैव सदातुष्टः खयं सर्वात्मनास्थितः ॥ ५४४ ॥ क्वचिन्मूढोविद्वान् क्वचिदपि महाराज विभवः क्वचिङ्गान्तः सौम्यः कचिद जगराचार कलितः । क्वचित
Page #76
--------------------------------------------------------------------------
________________
पावीभूतः क्वचिदवमतः क्वाप्य विदितश्चरत्येवं प्रातः सतत परमानन्द मुखितः ॥ ५४५ ॥ निर्धनोपि सदातुष्टोप्थसहायो महाबलः । नित्यतृप्तो यमुनानो यसमः समदर्शनः ॥ ५४६॥ अपिकुर्वन्नकुर्वाण २ चाभोक्ता फलभोग्यपि। शरीयंप्य शरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ ५४७॥ अशरीरं सदा सन्त मिमं ब्रह्मविदं क्वचित् । प्रियाप्रियेन स्पृशतस्तथैवच शुभाशुभे ॥ ५४८॥ स्थूलादि सम्बन्ध वतोऽभि मानिनः सुखच्चदुःखञ्च शुभाशु मेच। विध्वस्त बन्धस्य सदात्मनो मुनेः कुतः शुभं वाप्य शुभ फल 5 म्बा ॥ ५४८ ॥ तमसाग्रस्तवनानादग्रस्तोऽपि रविर्जनैः। ग्रहः इत्युच्यते भान्तया ह्यज्ञात्वा वस्तु लक्षणम् ॥ ५५०॥ तदद्दे हादिबन्धेभ्यो विमुक्त ब्रह्म वित्तमम् । पश्यन्तिदेहवन्मूढाः शरीरामास दर्शनात् ॥ ५५१॥ अहि निर्णय नीवायं मुक्त देहस्तु तिष्ठति । इतस्ततश्चाल्यमानो यत्किञ्चित् प्राणवायुना ॥ ५५२ ॥ स्रोतसा नीयते दारु यथा निन्नोन्नत स्थलम् । दैवेन लोयते देहो यथा कालोप
विवेकचूडामणि...
Page #77
--------------------------------------------------------------------------
________________
भुक्तिषु ॥ ५५३.॥ प्रारधकर्मपरि कल्पितवासनाभिः संसारिवच्चरति मुक्तिषु मुक्तदेहः। सिद्धःखयं वसतिसाक्षिवदव तथ्णी चक्रय मूलमिव कल्पविकल्पमन्यः ॥ ५५४॥ नैवेन्द्रियाणि विषयेषुनियुक्त एष नैवापयुक्त उपदर्शनलक्षणस्थः। नैवक्रियाफलमपीषदवेक्षते स सानन्दसान्द्ररसपान सुमत्तचित्तः ॥ ५५५ ॥ लक्ष्यालच्यगतिं त्यक्त्वा यस्तिष्ठेत् केबलात्मना। शिवएव खयं साक्षादयं ब्रह्मविदुत्तमः । ॥ ५५६ ॥ जीवन्नेव सदामुक्तः कृतार्थी ब्रह्मवित्तमः । उपाधि नाशाद्वीवसन् ब्रह्माप्य ति निई यम् । ॥ ५५७॥ शैलूषवंशसद्भावा भावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ टःसदाबह्मैवनापरः ॥ ५५८ ॥ यत्र क्वापि विशीर्णं सत्पर्णमिवतरोर्वपुः । पतनाद्ब्रह्मी मूतस्य यते प्रागेव तच्चिदग्निना दग्धम् ॥ ५५८ ॥ सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्दयानन्द मयात्म नासदा । न देशकालाधुचितप्रतीक्षा त्वङ्मां सविठ् पिण्डविसर्जनाय ॥ ५६० ॥ देहस्य मोचो न मोक्षो न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थि मोक्षोमो
विवेकचूडामणिः
Page #78
--------------------------------------------------------------------------
________________
क्षो यतस्ततः ॥ १६ ॥ कुल्यायामथनद्यां वाशिवक्ष वैपिचत्वरे। पर्णपतति चेत्तेन तोकिनु शुभाशुभम् . ॥ ५६२॥ पवस्य पुष्पस्यफलस्य नाशवहेहेन्द्रियप्राणधियां विनाशः । नैवात्मनः खस्य सदात्मकरयानन्दालते ईक्षवदस्तिचैषः ॥ ५६३ ॥ प्रज्ञानघनइत्यात्मलक्षणं सत्यसूचकं । अनुद्योपाधिकस्यैव कथयन्ति विनाशनम् ५६४ ॥ अविनाशीका अरेयमात्मेति श्रुति रात्मनः । प्रप्रवीत्य विनाशित्वं विनस्य त् सुविकारिषु ॥ ५६५ ॥ पाषाण वृक्ष तृण धान्य कटाम्बराद्या दग्धा भवन्ति हि मृदेव यथातथैव । देहेन्द्रि या सुमन आदि समस्त दृश्य ज्ञानानि दग्ध मुपयाति परात्मभावम् ॥ ५६६ ॥ विलक्षणं यथाध्यान्न लीयते भानु तेजसि । तथैव सकलं दृश्य ब्रह्मणि प्रविलीयते ॥ ५६७॥ घटनष्टे यथाः व्योम व्यो । मैव भवति स्फुटम् । तथैवो पाधि विलये ब्रमेव ब्रह्मवित् खयम् ॥ ५६८ ॥ क्षीरं क्षीरे यथा शि तं तैलं तैले जलं जले। संयुक्त मेकतां याति तथात्मन्यात्मविन्मुनिः ॥ ५६८ ॥ एवं विदेह कैवल्यं स
Page #79
--------------------------------------------------------------------------
________________
७५
न्मा चत्वम खण्डितम् । ब्रह्मभावं प्रपद्यैष यतिन वर्त्ततेपुनः ॥ ५७० ॥ सदात्मकत्व विज्ञान दा विद्यादि वन'णः । अमुष्यब्रह्म भूतत्वाद्दह्मणः कुतङ्गवः ॥ ५७१ ॥ मायाक्लृप्तौ बन्धमोचौ स्तः त्मनि बस्तुतः । यथारज्वौ निष्क्रियायां सर्पाभास विनिर्गमौ ॥ ५७२ ॥ आटतेः सद् सत्वाभ्यां व क्तव्ये बन्ध मोक्षणे । नाष्टति ब्रह्मणः काचिदन्याभावा दनादृतम् । यद्यस्य द्वैत हानिः स्यात् द्वैतं नये सहतेश्रुतिः ॥ ५७३ ॥ बन्धच्च मोक्षश्च म्हषैव मूढ़ा बुद्धेर्गुणं वस्तुवि कल्पयन्ति । गाइतिं मेघ कृतां यथारषौ यतोद्वया सङ्गचिदेत दचरम् ॥ ५७४ ॥ अस्तोति प्रत्ययोयच यच नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौ नतुनित्यस्य वस्तुनः ॥ ५७५ ॥ अतस्तौ माया लप्तौ बुन्ध मोचौ नवात्मनि । निष्कलेनिष्क्रिये शान्ते निरवद्ये निरञ्जने । अद्वितीये परेतच्च व्योमवत् कल्पनाकुतः ॥ ५०६ ॥ ननि रोधो नचोत्पत्ति र्नबन्धो न साधकः । नमुमुक्षु नवे मुक्त इत्थेषा परमार्थताः ॥ ५७७ ॥ स
तिबेकचूडामणिः
Page #80
--------------------------------------------------------------------------
________________
৩
· कलनिगमचूड़ा खान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं दर्शितं तेमयाद्य । अपगतकलिदोषं कामनिर्मुक्त बुद्धिं त्वमनुवदसक्चत्यं भावयित्वा मुमुक्षुम् ॥ ५७८ ॥ इति खुत्वा गुरोर्वाक्यं प्रश्रयेण लतानतिः । सतेन समनुज्ञा : तो ययौ निर्मुक्तबन्धनः ॥ ५७६ ॥ गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः । पाक्यन् वसुधां सब्बी विश्वचा रनिरन्तरः॥ ५८० ॥ इत्याचार्य्यस्य शिष्यस्य सम्वादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्त ये ॥ ५८१ ॥ हितमिदमुपदेशमाद्रियन्तां विहितनिरस्त समस्तचित्तदोषाः । भवसुखविरताः प्रशान्तचि त्ताः श्रुतिरसिका यतयो मुमुक्षवोये ॥ ५८२ ॥ संसाराध्वनि तापभानु किरणप्रोद्भूत दाहव्यथा खिन्नानां जलकाङ्क्षया मरुभुवि यान्त्यापरि वाम्यताम् । अत्यासन्न सुधाम्बुधिं सुखकरं ब्रह्मादयं दर्शये त्येषा शङ्कर भारतीविजयते निर्व्वाणसन्दायिनी ॥ * ॥ इति श्रीमत् परमहंस परिव्राजकाचार्य्य गोविन्द भगवत्पूज्यपाद शिष्य श्रीमच्छङ्करभगवत् कृतो विवेकचूड़ामणिः ममाप्तः ॥ श्रतत्सत् ॥ * ॥ श्रीहरिः ॥ शकः १७८२
विवेकचूडामणिः
Page #81
--------------------------------------------------------------------------
Page #82
--------------------------------------------------------------------------
________________ कलिकाताराजध्यानां श्रीयुतवावुभुवनचन्द्रवसाकसंस्थापित संवादनानरत्नाकराख्ययन्त्रे देवनागराक्षरे मुद्रितपुस्तकविवरणम्। निमतलाघाट दृष्ट्वीट 8 संख्यक भवन / स्टीकम् / शिशुपालबध ...........मूल्य 6 मूलमात्रम् / सुश्रुतः आयुर्वेद.......... मूल्य 4 हिन्दी। श्रीमद्भगवद्गीता........... मूल्य 1 // मुक्तिकोपनिषत् .................. विवेकड़ामणि ..................... मेमसागर..... रघवंग............................... है उत्तरकुमारसम्भव ...............1 बतानपक्षिमी ..................... / कुमारसम्भव ........................! साहित्यदर्पण ...................." माधवविलास ........................ नलोदय............................. = किरातार्जु नोय ...................: नजीर की सैर..................... मानसंहार .......................... दशकुमारपूर्वखण्ड ................. दिग्विजय................. चरकसंहिता ।म खण्ड ......... " उत्तरखरड................ सैरसाहकोवारहरी ............... किरातार्जुनीय ................... / पसन्दविकभाय.................... रामकणाती............... पनिषध मिखण्ड ................: बीमागहीता ..................... राधपागड पोष...............