Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600086/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DO daunlodjAvarakara zreSThi-devacandra lAlabhAi jainapustakoddhAre granthAGka: 23 zrImeruvijayamunipurandarakRtAH zrIcaturvizatijinAnandastutayaH saMzodhakA-pacyAsazrI 1008 maNivijayagaNicaraNopAsakaH muni kumudavijayaH, hAla mu. pAlma prakAzaka:-zAha nagInabhAi ghelAbhAi javherI, asyaikaH kAryavAhakaH, jhaverI bajAra, muMbAI. amadAvAda-pIramasAroDe nirmalapinTIMgaprese lallubhAi IzvarabhAidvArA mudrApitAH vIrasaMvat 2441. vikrama 1971. svisti 1914. ___ prati 500. paNyaM 2 ANako. AvRtti 1 lI. PanddacondbideobindanbideoARATSANCal ofandari Cate For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ caturvi zati pUjyapAda gurubhyo namaH prastAvanA. asya granthasya vicitrayamakapadalAlityAdiguNayuktasya paNDitajanamanazca matkAriNo racayitAraH zrIpaNDitameruvijaya munIzvarAH ke ? kadA cAvanItalaM pAvayAmAsuriti mImAMsAyAM - etatparyavasAne " zrItapAgacchAdhipatizrIvijayasena sUrIzvararAjye sakalapaNDitottamapaNDitazrIAnandavijayagaNicaraNakamalacaJcarIkAyamANena paNDitameruvijayagaNinA viracitA " ityavalokanena vijayasena sUri| samAnakAlInatvAdAnanda vijaya ziSyatvAcca tatparipUrtirupajAyate / zrI vijaya senasattAsamayazca vikramasaptadazazatake suprasiddha eva tena pUjyapAdAnAM sa eveti nirNayapathamavatarati / kavicakralalAmairanye ke granthA gumphitA iti na samyagjAnImahe / kiMprayojanakAH stutaya iti jijJAsAyAM tu pratipAditameva | bhASye tadavacUrNau ca caityavandanAyA aGgatvAt SoDazadvAre 'cauro thuI' ityatra catasraH stutayo'tra sampUrNAyAM Jain Educational VINN prastAvanA. // 1 // Page #3 -------------------------------------------------------------------------- ________________ 20 Meeeeeee reveeeeeeeeeeeee. cUlikArUpAadhikRtatIrthakRt 1 samastAhat 2 pravacana 3 bhaktadevatAviSayAdAtavyA'ityAdyanena pryojnmaasaaN|| kathayati mahAmohavilasitamatikatvena mithyAgrahagrAhalatvAt kazcit 'tistra eva stutayo na catasraH, yasmAt dezaviratasarvaviratayoraviratasamyagdRSTidevA na stutyati ' tanna, sarvajJAgamopanipavedipragalbhapragalbhApatimunijanatAratArApatisUrIzvarazrIharibhadravappabhaTTazobhanamuniprabhRtibhiH cata-| sRNAmeva gumphitatvAt , bhASye'pi 'saraNija' iti caturdazadvAre'pi kSudropadravavidrAvaNAdikAritvena | samyagdRSTidevAnAM smaraNIyatvenAbhihitatvAt , tathA ca stutibhizcatasRbhirvandanaM devAnAM prAcInamiti | nAyuktaM tadvidhAnaM zrImatAM, sUrisattamaviditatvena devasthApanAyAH pratikramaNasamaye'pyavazyaM kartavya. | tvena na tatrApyanucitametadrItyA pratikramaNasthApanAyA arvAg devavandanaM / bhagavadguNotkIrtanarUpatvena stutistotrayoHsamAnaviSayakatvAt kaH prativizeSa ityArekAyAM caityavandanAparyante bhaNyamAnaM catuH | | zlokAdirUpaM stotraM, yAstu kAyotsargAnantaraM bhaNyante tAH stutaya iti rUDhA zata bhASyAvacUrikAyAM, | Jan Education Intern For Private Personel Use Only Page #4 -------------------------------------------------------------------------- ________________ mastAva nA. zati ANAVBAUMBAVANAMAVAwaases | bibhartyayaM pranyo'nAdisaMsAraparibhramaNAsAditAnekaduHkhasaMtatisaMtapyamAnatAnubhavanAnAM tadvidhvaMsanA| nanyasAdhAraNopAyasaMdhisUnAM jinaguNastutiparANAM mokSamAgaikabaddhalakSANAM sadRdayahRdayAnAM pratikra. | maNAdizubhAnuSThAne'pUrvAnandarasapoSakatvaM, tasmAdAvazyakamasya mudraNamiti zreSThidevacandralAla| bhAIsatkajJAnadravyakozAnmudrApitastrayoviMzatitamaH tadadhyakSaiH // samAsAditA naDIyAdasatkapustaka| kozAdasya pratiH yA prAcInA nAtyazuddhA ca, tadanusAreNa pUjyapAdagurunidezena saMzodhite'smin bhaved ||3| | yA kAcanAzudiH sA kRpAmAdhAya saMzodhanIyA guNagaNadhanaiH saujanyavadbhiH iti prArthya viramati muni| janaguNamakarandamadhupaH pUjyapAdaguruvaryazrIpanyAsamaNivijayagaNicaraNakamalopAsakaH kumudavijayaH | pattananagare vaikramIya 1971 saMvatsare mArgazIrSazuklasaptamyAM bhaumavAsare zubhaM bhavatu / Vocecemessareeeeeeeeeeeeeeeeeeeeered |2 // Jan Educatie For Private Porn Use Only Page #5 -------------------------------------------------------------------------- ________________ P ww-ka-karse. sordernism ( zreSThI devacaMda lAlabhAI javherI. sam janma 1909 vaikramAdve. niryANam 1962 vaikramAdve. kArtikazuklaikAdazyAM, sUryapure. / pauSakRSNatRtIyAyAma, mumbayyAm. wowwad The Late Sheth Devchand Lalbhai Javeri. HI Born 1853 A. D. Surat. Died 1906 A. D. Bombay. JanEducation International For Private Personal use On The Bombay Art Printing Worl, Fort. Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ Chatur vimsha te. SHETH DEVCHAND LALBHAI JAIN PUSTAKODDHAR FUND SERIES. NO. 23. PREFACE. This book, which forms the "23rd volume" of our series, is known as "Chaturvimshati Jinananda Stuti," and Contains hymns in praise of Jain Tirthankaras. It was written by "Purandara Shri Meruvijaya Muni," supposed to have flourished the 2nd half of the 17th century of the Vikrama Era, i. e. the 1st half of the 17th century A. D. The date of the work itself is unknown. The work also contains a commentary by the same author. It has come to our knowledge that the following two works also are written by Shri Meruvijaya Muni. 1. Vidnapti Patri (in Sanskrit) 2. Shripal Rasa (A Gujrati poem) Our thanks are due to the President of the Nadiad Jain Pustaka Bhandar for furnishing us with the manuscripts, and also to Shri Kumudavijaya, a disciple of Pannyas Shri Manivijaya Gani for preparing the manuscript for the press, and correcting the proofsheets. NAGINBHAI GHELABHAI Javeri. 1st Nov. 1914. 325, Javeri Bazar, BOMBAY, for himself and the Co. Trustees. Preface #1 # Page #8 -------------------------------------------------------------------------- ________________ aaaaaaaaawUOVISPOON prAptisthAnalAyabrerIyana, zeTha devacanda lAlabhAI jainapustakoddhAra phaNDa. The. zeTha devacanda lAlabhAI dharmazAlA. bakhAM cakalo, suratasiTI. Jan Education For Privat p anuse only Page #9 -------------------------------------------------------------------------- ________________ Jain Education Im // ai namaH // // zrImatpaNDitameruvijayagaNiviracitAH zrI caturviMzatijinAnandastutayaH svopajJavivaraNayutAH // Anandamandiramupaimi tammRddhivizva-nAbheya ! devamahitaM sakalAbhavantam / labdhvA jayanti yatayo bhavayodhamAdau, nAbheyadevamahitaM sakalA bhavantam // 1 // vivaraNam - natvA mahimanidhAnaM, svaguruM vitRNoti meruvijayakaviH / svopajJacaturviMzatinutIrjinAnAM yamakaviSayAH // 1 // taM - jinaM, ahaM upaimi zraye / taM kiMviziSTaM ? Anandasya- harSasya gRhaM / punaH kiM0 ? devairmahitaM -pUjitaM / punaH ( kiMvi0) kena mukhena sahito lAbhaH - prAptistadvantaM / RddhiH- sampava tadrUpavizve - jagati brahmA tatsaM0 / taM kaM ? yaM Wanelibrary.org Page #10 -------------------------------------------------------------------------- ________________ 33-5 ca0 ANWORUM zrIcaturvi bhavantaM labdhyA-pApya yatayo bhavayodhaM-saMsArabharTa jayanti / kya? Adau-yugAdau / yaM kiMviziSTaM ? nAbheyadevaM-vRSabhanAmAnaM / zatijinAcA bhavayodhaM kiMviziSTaM ? ahita-duHkhadaM / yatayaH kiMviziSTAH ? sakalA:-sarve // 1 // stutayaH taM tIrtharAjanikara smara martya ! muktaM, pajhekSaNaM sumanasa pramadA dareNa / vRSTiM vyadhurvividhavarNajuSAM yadahi-pajhe'kSaNaM sumanasAM pramadAdareNa // 2 // vi0-he martya ! taM tIrtharAjanikara smara-cintaya / nikaraM kiMviziSTaM ? mukta-rahitaM / kena ! dareNa-bhayena / punaH panavadIkSaNe-locane yasya taM / taM kaM-yadaMhipo, sumanasA pramadA:-surAstriyaH, sumanasAM-puSpANAM, dRSTi-varSaNaM, vyadhuH-cakruH / kathaM / akSaNaM-ciraM, kena ? pramadAdareNa-harSAdareNa / puSpANAM kiviziSTAnAM ? vividhavarNajuSAM-pazcavarNayutAnAm // 2 // citte jinapravacanaM caturAH ! kurudhvaM, sahetulAJchitamado ditasAGgajAlam / yatprANinAmakathayad varavittilakSmI, saddhe'tulAMchitamadoditasAGgajAlam // 3 // vi0-he caturAH ! yUyaM, ado jinamavacana-jinamata, vite kuruvaM-smarata / bhavacanaM kiMviziSTaM ? saddhetAbhiH-pradhAna EMS VOINovV90 Jain Education Page #11 -------------------------------------------------------------------------- ________________ || hetubhiA lAJchitaM-yuktaM / nunAki ? dita-chitaM, sAGgaja-sakandarpa, AlaM-anartho yena tat / tat ki ? yanmataM pANinAM varavittilakSmI-sajjJAnaramA, akathayada vadati sma / yat kiM.sat-arthataH sarvadA vidyamAnaM / lakSmI kiMviziSTa ? IS|| atulA-asAdhAraNAM / yat kiM0 1 chitamadAnAM-munInA, uditA-udayamAgatA, sA-lakSmIryasmAt etAdRzaM aGgAnA-AcArAzrAdInAM jAlaM-vraja yatra tat // 3 // sA me cinotu suciraM calacaJcunetrA, cakrezvarI mtimtaantimirmmdaabhaa| yA hanti helirucivad vilasanitamba-cakrezvarI matimatAM timiraM madAbhA // 1 // vi0-sA cakrezvarI devI, me-mama, mati-buddhi, cinotu-karotu / mati kIdRzIM ? atAnti-akSINAM / kathaM ? muciraM-sadA / sA kiMviziSTA? calacaJcuvat cakora(vat)netre-nayane yasyAH sA / punaH kiM0 ? irammadAbhA meghAgnivat AbhA-prabhA yasyAH / sA kA? yA-devI matimatAM-vidA timiraM-tamo hanti / kiMvat / heliruciva / yathA ravirazmistamo hanti / yA kiMviziSTA ? vilasat-dIpyat nitambacakaM kaTitaTa yasyAH saa| punaH kiM0 ? IzvarI-svAminI / punaH kiM. 1 madena-harSeNa-smayena vA AmA-zobhA yasyAH sA // 4 // AAMAMALLAVALAMAU LIVA Jain Education For Private Use Only Page #12 -------------------------------------------------------------------------- ________________ zrIcaturvi zatijina stutayaH // 2 // ajitajinastutayaH sayuktimuktitaruNInirataM nirasta - rAmAnavasmaraparaM jitazatrujAtam / antarjavena vijayAGgajamAttadharmma -rA mAnava ! smara paraM jitazatrujAtam // 1 // vi0--he mAnava ! tvaM vijayAGgajaM- ajitajinaM, smara-smRtipathaM naya / kena ? antarjavena-manovegena / vijayAGgajaM kiMviziSTaM ? sadyuktimuktitaruNyAM- pradhAnasiddhikhiyAM nirataM- rAgiNaM / punaH kiM ? nirastA-muktA, rAmAH striyo, natrasmaronavyakAmaH pare vairiNo yena taM / punaH paraM prazasyaM / punaH jitaM karmarUpazatrujAtaM yena taM / kiM0 ? AttaH prApto dharAH svaM yena sa / jinaM kiM0 ? jitazatrunRpAva jAtaM samudbhavam // 1 // vizvezvarA vizasanIkRtavizvavizvA - vAmapratApakamalAstatamovipakSAH / nighnantu vighnamaghavantamanantamAptA vAmapratApakamalA'statamovipakSAH // 2 // vi0--AptA - jinA vighnaM nighnantu-nirasyantu / AptAH kiMviziSTAH / vizvezvarA - jagadIzvarAH / punaH kiM0 ? vizasanIkRtA-hatA, vizve - samastA, vizvAyA- jagatAH, vAmaH - pratikUlaH, pratApa:- prakRSTaH klezo yebhyaH IdRzA malAsta ca0stu0 // 2 // Page #13 -------------------------------------------------------------------------- ________________ SE S tamovipakSA:-pApamaraNAzAnavairiNo yaiste / vighnaM kiM.? aghavantaM-pApayutaM / puna: kiM.? anantaM apAraM / AtA: kiviziSTAH ? bAmakAntimatApastasya kamalA-zrIstayA asto-jitaH tamovipakSaH sUryo-yaiste // 2 // pIyaSapAnamiva toSamazeSapuMsAM, nirmAyamuccaraNakRda bhavato dadAnam / jJAnaM jina ! pravacanaM racayatvanalpaM, nirmAyamuccaraNakRdbhavatodadAnam // 3 // vi0-he jina ! bhavataH pravacanaM, jJAnaM racayatu-karotu / jJAnaM kiMviziSTaM ? analpa-pracuraM / pravacanaM kiM kurvANaM ? dadAna-dadat / ke ? topaM-saMtopaM / keSAM ? azeSapuMsAM / iva-yathA pIyUSapAnaM toSaM dadAti / punaH kiM ? nirmAyaM-kapaTamukta / punaH kiM ?nirmAyAnAM-munInAM, muccaraNakRt-harSacAritrakAri / punaH kiM ? (uccaraNakRtaHcAritravibAdhakasya) bhavasya todo bAdhA tasya dAnaM yasya tat // 3 // zreyaHparAganalinI nayatAM navAGgI, sA me parA'jitabalA duritAni tAntam / kalyANakoTimakaronikare narANAM, sAme parAjitabalA'duritA nitAntam // 4 // vi0-sA'jitabalA nAnnI-devI me-mama, duritAni-pApAni, tAnta-kSayaM, nayatu-pApayatu / sA kiMviziSTA ? parAmapAnA / puna: kiM.! zreyAparAgasya-maGgalarUpapauSpasya, nalinI-kajinI / punaH kiM0? navAGgI-navInatanuH / sA Asso UNNN Jain Education Intel For Private Personal Use Only elibrary.org Page #14 -------------------------------------------------------------------------- ________________ SAR zrIvikA ? yA narANAM nikara-nRvraje, kalyANakorTi akarova-tanoti sma / nikare kiMviziSTe ! sAme-saroge / yA kiMviziSTA! zatijina parairajitaM-anabhibhUta balaM yasyAH sA / punaH ki? aduritaa-andhaa| nitAnta atyartham // 4 // stutayaH // 3 // sambhavajinastutayaH yA durlabhA bhavabhRtAmRbhuvallarIva, mAnAmitadrumahimAbha ! jitArijAta ! / zrIsambhaveza ! bhavabhid bhavato'stu sevA-mAnA mitadrumahimAbha? jitaarijaat!||1|| vi0-he zrIsambhaveza ! bhavataH sA sevA bhavabhit-saMsAranAzinI, astu / sA kA ? yA sevA bhavabhRtAM prANinAM, RbhuvallarIva-kalpalateva, durlabhA-duSSApA'sti / yA kiMviziSTA! amaanaa-maanaatiitaa| mitadruH-samudraH sadvanmahinna AyAzobhA yasya tatsaMbodhanaM ! / he jitArijAta !-jitArinRpaputra ! / mAnaH-smayaH tadrUpAmitadrume-prauDhavale himaabh:tuhinsmsttsN0?| jitaM arijAta-vairivandaM yena ttsN0!||1|| nAzaM nayantu jinapaGkajinIhRdIzA, niSkopamAnakaraNAni tamAMsi tAni / jJAnadyutA bahubhavabhramaNena tapta-niSkopamAnakaraNA nitamAM sitAni // 2 // 300R SASS APREPARAN ReceneA Jain Education a l For Private Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ - vowwwNAVasanews vi0-jinapaGkAminIhRdIzA-jinasUryAH, tamAMsi ajJAnAni, nAzaM nayantu / kena ? jJAnAtA-sabodhatejasA / tamAMsi kipiziSTAni nirmitarI kopamAnayo:-krodhasmayayoH karaNaM yebhyastAni / tAni kAni? yAni tamAMsi bahubhavabhramaNenasaMsArabhrameNa, sitAni-badAni santi / kathaM ? nitamAM-atyartha / jinAH kiMviziSTA-? taptaniSkasya-svarNasya, upamAna-upamA yeSAM, IzAni karaNAni-zarIrANi yeSAM te // 2 // siddhAnta ! siddhapuruSottamasaMpraNIto, vizvAvabodhaka ! raNodaradAradhIraH / bhavyAnapAyajaladheH prakaTasvarUpa-vizvAva bodhakaraNo'daradAradhIraH // 3 // vi0-he siddhAnta ! tvaM bhanyAn apAyajaLadhe:-kaSTAsandhoH ava-rakSa / tvaM kiMviziSTaH ? siddhapuruSottamaiH-jinaH saMpraNIta:-prakAzitaH / vizvasya-jagataH avabodhakaH tatsaM0 / tvaM kiM.? raNodarasya-dvandvamadhyasya dAro-vinAzaH tatra dhIra:-samarthaH / prakaTasvarupA-spaSTarUpA vizvA-bhUmiH yatra tatsaM0 / tvaM kiM0 ! bodhasya-samyagjJAnasya karaNaM yasya saH / punaH kiM.? na vidyante daro-bhayaM dArA:-khiyazca yatra, IdRzIM dhiyaM-buddhiM rAtIti sa tathA // 3 // mAkandamaJjaririvAnyabhRtAM bharairyA, deverasevi duritaarirsaavlkssaa| dAridrayakRn mama sapatnajane'tiduHkha-de vairase vidutArirasA valakSA // 4 // / Jan Education Inter For Private Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ zatijina stutayaH // 4 // Jain Education In CORD vio - asau devI, mama sapatnajane - vairiNi, dAridryakRt bhavatu / asau kiviziSTA ? aLakSA-nirdambhA / sapatnajane kiMviziSTe ? atiduHkhade - adhikakaSTade / punaH kiM0 ? vairasya virodhasya sA sampad yasya tasmin / asau kiM0 ? vigato duritAre:- pApazatroH raso yasyAH sA / punaH kiM0 ? valakSA-gaurA / asau kA ? yA duritAriH, devaiH suraiH, aseovi-sevyate sma / iva-yathA anyabhRtAM bharai:- pikatrajaiH, mAkandamaJjariH sahakAramaJjariH sevyate // 4 // 000 abhinandanajinastutayaH niHzeSasattva paripAlana satyasandho, bhUpAlasaMvarakulAmbarapadmabandho ! | kurvan kRpAM bhavabhide jina ! me vinamra - bhUpAla saMvarakulAM varapadma ! bandho ! // 1 // vi0- he bhUpAlasaMvarakulAmbarapadmabandho ? - abhinandanajina ! tvaM me mama bhavabhide -saMsAraghAtAya, ala-udyamaMkuru / tvaM kiMviziSTaH ? nizzeSasattvAnAM sarvvAGgiNAM, paripAlanAya- rakSaNAya, satyasandhaH samyakpratijJaH / tvaM kiM0 ? kurvan / kAM ? kRpAM karuNAM / vinamrA namrIbhUtA bhUpA yasya tatsaM / kRpAM kiMviziSTAM ? saMvarasya saMyamasya kulaM samUho yatra tAM / varA-pradhAnA, padmA-jJAnaramA, yasya tatsaM0 he bandho mitra ! // 1 // ca0stu0 // 4 // ainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ accemes Vo9000000093e9 yatpANijabajamabhAd dhutabuddhanIra-jaM bAlagharmakarapAdasamastapadmam / taM naumi tIrthakarasArtha ! bhavantameno-jambAladharma ! karapAdasamastapanam // 2 // vi0-he tIrthakarasArya:-jinavaja ! taM bhavantaM, ahaM naumi-staumi / enojambAle-pApapar3e dharmo-nidAghasamaH tatsaM0 / / bhavantaM kiMviziSTaM ? karapAdAbhyAM-hastAMhibhyAM samastaM-samyag jitaM, padma-kamalaM yena taM / taM kaM ! yatpANijaba-yannakhaugho'bhAva- zobhate sma / vraja kiM.? dhutaM-jitaM. buddhanIraja smerAjaM yena tat / punaH kiM ? bAlo-navo, dharmakara:-sUryaH, tasya pAdA-razmayaH, tadvat raktA samastA-sarvA padmA-zobhA yasya tat // 2 // kAmaM mate jinamate ramatAM mano me-'muddAmakAmabhidasaMvarahetulAbhe / caNDadyutAviva vitanvati satprakAza-muddAmakAmabhidasaMvarahe'tulAbhe // 3 // vi0-mate-mAnye, jinamate me-mama, manaH cittaM, ramatA-krIDatu / mate kiMviziSTe ? amuddA-viSAdamadau, AmakAmorogakandapo tayobhiMdA-bhedana, yasmAta, evaMvidho'yaM saMvara:-saMyamaH tasya hetavaH, teSAM lAbhA-mAptiH yasmAt yasmin vA | tasmin / mate kiM kurvati ? vitanvati-sRjati / kaM ? satmakAza-sajjAnaM / iva-yathA / caNDadhutI-ravau satmakAza-sadyotaM || AAP Jain Education inte For Private Personel Use Only Page #18 -------------------------------------------------------------------------- ________________ vastu. zrIcatudhi tanvati / uddAmaH kAmaH-abhilASaH tasya bhida-bhedako'saMbaro-'saMyamaH taddhantari / punaH kiM0 ? atulA-anupamA, AmA- pratinina / zrIryasya tasmin / kAma-atyartham // 3 // stutayaH dharmadviSAM kSayamadharmajuSAM karotu, sA rohiNI surabhiyAtavapU rmaayaa| yasyA babhau hRdayavRttirajasramUnA, sArohiNI surabhiyA tava puurmaayaaH||4|| vi0-sA rohiNI-devI, adharmajuSA-nRNAM, kSayaM karotu-tanotu / kiMbhUtAnAM ? dharmadviSAM-dharmadhvaMsakAnAM / sA kiMviziSTA ? surabhI-gavi, yAta-gataM, vapuH-tanuH yasyAH sA / punaH kiM. ? ramo-ramyo Ayo-lAmo ysyaaH| sA (kA?) yasyAH tava hRdayattiH bau-bhAti sma / ajana-nirantaraM / vRttiH kiM0 ? UnA-rahitA / kayA ? murabhiyAdevabhIyA punaH kiM0 ? sAra:-pradhAnaH, UhA-tarko, vidyate yasyAH sA / puna: kiM01 puu:-ngrii| kasyAH ? rmaayaa:-shriyH||4|| sumatijinastutayaH bhaktirbajena vihitA tava pAdapadma-satkA'mitA sumanasAM sumate ! natena / / labdhA sukhena jina ! siddhisamRddhivRddhiH, satkAmitA sumanasAM sumatena tena // 1 // HANDWA Jain Education inta For Pate Persone De Only Page #19 -------------------------------------------------------------------------- ________________ vi0-he sumate ?-sumatijina!, tara pAdapAsakA bhaktiH yena mumanasA-viduSAM brajena vihitaa-kRtaa| bhaktiH kiMviziSTa ? amitaa-bhuuysii| vrajena kiMviziSTena ? natena-naneNa / tena-brajena, siddhisamRddhivRddhiA-muktisaMpattiddhiA , labdhA-pAnA / kena? sukhena-zarmaNA / vRddhiH kiviziSTA ? sadbhiH-viH, kAmitA-pArthitA / tena kiMviziSTena ? mumatena-atimAnyena / kepI ? sumanasAM murANAm // 1 // yeSAM stuvantyapi tattizcaraNAni nRNA-majJAnaghasmaraparAbhavabhAM jinA vaH / duHkhAmbudhAviva dhanaM marutaH kSipantA-majJA'naghasmaraparA bhavabhAji nAvaH // // vi0-te-jinA co-yuSmAkaM, ajJAnameva ghasmaro-bhakSakaH pumAn tasya parAbhavabhA-parAbhUtiprabhA, kSipantA-dalayantu / iva-yathA ghana-medhe, marutaH-prabhajanAH kSipante / te kiMviziSTAH ? nAvo-nausamAH / kva ? duHkhaambudhau-piiddaambhogho| te ke ? yeSAM caraNAni-padAni, stuvantI-nuvantI satI nRNAM tati-narazreNiH babhUva / kIhazI? na santi agha-pApa smara:-kAmaH phare-vairiNo yasyAH sA / tatiHkiviziSTA ? apebhitrakramavAda ajJAapi-mukho'pi / caraNAni kiviziSTAni? bhavaM kalyANaM bhajantIti tathA // 2 // Jain Education Internatinal For Private Porn Use Only IBlibrary.org Page #20 -------------------------------------------------------------------------- ________________ RO zrIvavi yA helayA hatavatI kumatiM kupakSa-vijJA narA'jitapadA zivarA jinena / zatijina stutayaH vAcaM tamassu racitAM hRdi dhehi zaila-vijJAnarAjitapadA zivarAjinenam // 3 // vi0-he nara ! tvaM tAM vAcaM hRdi vidhehi-vahasva / vAcaM kiMviziSTA ? citA-nirmitA / kena ? jinena / IS jinena kiMvizina? zailAkRtirekhAvijJAnena rAjitau pado-pAdau yasya tena / punaH ki? zivena maGgalena rAjata isevaMzIlaH sa tena / tAM kA ? yA helayA-lIlayA kumati-kubuddhi hatapatI-jadhAna | yA kiviziSTA ? vijJA nipuNA / punaH kiM.? ajitAni-anabhibhUtAni padAni yasyAH sA / kaiH ? kupkssaiH-kuvaadibhiH| punaH kiM ? zivaM-siddhiM rAti-dadAtIti tathA / punaH kiM ? ina-sUryasamA / kva ? tamasmu-pApeSu // 3 // udyadgadA mRgamadAvilakajjalAGka-kAlI surItimatirA jitraajdntaa| muSNAtu marmajananImanizaM munInAM, kAlI surI timatirAjitarAjadantA // 4 // vi0-kAlI murI-kAlInAmnI devI, munInA, iti-upaplavaM, muSNAtu-spatu / aniza-niyaM / kAlI kiviziSTA ? | udyantI-dIpyantI gadA-paharaNaM yasyAH sA / punaH kiM ? mRgamadena-kastUryA AvilaM-AkaM kajalAGka aJjanacinda tadvat | MMMMMMMMMMMMMeer A BPM Jain Education Inte l For Private Personel Use Only brary.org Page #21 -------------------------------------------------------------------------- ________________ Sil kAlI-zyAmavarNA / punaH ki. zobhanA rItiH-maryAdA yatra idRzIM mati rAtIti tthaa| punaH ki0 ? nitI-vinA zito rAjatAM-uttamAnAM anto-maraNaM yayA saa| Iti kiM ? marmajananI-marmakarI / kAlI kiM0? atirAjitau-pratiyobhitau rAjadantau-madhyadantau yasyAH saa||4||5|| PareeMereverMMra padmaprabhajinastutayaH bhavyAGgivArijavibodharavinavIna-padmaprabhezakaraNo'rjitamuktikAntaH / svaM dehi nirvRtisukhaM tapasA vibhaJjan, padmaprabheza ! karaNorjitamuktikAntaH // 1 // vi0-he padmaprabheza ! SaSThajina ! tvaM nitimukhaM-muktizarma dehi-dish| tvaM kiMviziSTaH? bhavyAnivArijAnA-mANipamAnAM vivodhane raviH-sUryasamaH / puna: kiM ? navInau-navyau padmaprabhezau-kajasUryau tadvat karaNaM-tanuH yasya saH / punaH kiM.? 2|| arjitA-upArjitA muktikAntA-siddhivadhUH yena saH / tvaM kiM kurvan ? tapasA vibhajana-nirasyana / ki ? karaNAnAM4|| indriyANAM Urjita-balaM / tvaM kiM0? uktyA-vacasA kaant:-prshsyH||1|| MINEUBAVANAGAWANPUBAN Jain Education For Private Personal use only Page #22 -------------------------------------------------------------------------- ________________ zrIcaturvi zatijina stutayaH BABA000VOur siddhiM satAM vitara tulyagate ! gajasya, vidhvastamohanatamA navadAnavAreH / tIrthaGkarabaja ! dadhad vadanaM vibhAstaM-vidhva'stamoha ! natamAnavadAnavAre ! // 3 // vi0-he tIrtharabaja!-jinavaja ! tvaM satAM siddhi vitara-diza | tulyA-samAnA gAte-gamanaM yasya tatsaM0 / kasya ? (samAnA ) gajasya-nAgasya / tvaM kiM ? vidhvaste mohanatamasI-suratapApe yena saH / gajasya kiMviziSTasya ? nava-navInaM dAnavAri-madajalaM yasya tasya / tvaM kiM kurvan dadhat-dharan / kiM ? vadanaM-vakaM / vadanaM kiMviziSTaM ? vibhayA-abhayA asto-jito vidhuH-induryena tat / asto-moho-maudayaM yena tasaM0 / natA:-praNatA mAnavA-narA dAnavArayo-devA ? yasya tatsaM0 // 2 // gambhIrazabdabhara ! garvitavAdighUka-vIthIkRtAntajanakopama ! hArizAntiH / trAyasva mAM jinapateH pravarApavarga-vIthI kRtAnta ! janakopamahArizAntiH // 3 // vi0-he jinapateH kRtAnta !-siddhAnta ! tvaM mAM trAyasva-rakSa / gambhIraH zabdAnAM bharaH-samUho yatra tatsaMgarvitAgarvavatI yA vAdighukAnAM vIthI-rAjI tasyAM kRttAntajanakasya-rava upamA yasya ttsN0|vN kiM. hAriNI-ramyA zAnti: AGASwaow30AUDAUN AAVAT IM // 7 // Jain Education in For Private & Personal use only Page #23 -------------------------------------------------------------------------- ________________ eeeeeeeeeeeeeeeee zivaM yasmAt saH / punaH kiM0 ? pravarA-pradhAnA apavargasya-mokSasya viithii-maargH| punaH kiM0 ? janAnAM koparUpamahAreHzatroH zAntiA-vAmanaM yasmin sH||3|| yA sevyate sma danavaradAyivakra-yAmAvarA srvshocitdaityraamaa| zyAmaM nirasyatu mameyamanantazokaM, zyAmA varA suravazocitadaitya rAmA // 4 // vi0-iyaM zyAmAnAmnI murI mama anantazokaM nirasyatu-kSipatu / zokaM kiMviziSTaM? zyAma-kRSNaM / zyAmA kiviziSTA? varA-utkRSTA / punaH kiM0 ? suravaiH-adhikazabdaiH zocitA:-zokaM nItA daityarAmA:-asurAGganA yayA / sA kA ? yA muravazA-devI danujaiH-dAnavaiH sevyate sma / etya-Agatya / yA ki0 ? varadAyI vAJchitamado vakrazyAmAvaro-mukhenduH yasyAH sA / punaH kiM. ucitadA-yogyavastupradA / punaH kiM. rAmA-ramaNIyA // 4 // 6 // zrIsupAcajinastutayaH yaM prAstavIdatizayAna'mRtAzanAnAM, kAntA rasAratapadaM paramAna'vantam / vijJaH zriyaM bhajati kAM na nataH supArzva, kAM tArasArasapadaM paramAnavantam // 1 // Bibrary.org Jain Education inte For Private BPersonal use only Page #24 -------------------------------------------------------------------------- ________________ zrIcaturvi / zatijina stutayaH vi0-taM supAca-saptamajinaM, natA-praNataH san vijJA-pAjJaH kAM kA zriyaM-ramAMna bhajati-na zrayati ? apitu sarvA ramAzIca0stA zrayati / supArzva kiMviziSTaM ? tAraM-mundaraM sArasaM-kamalaM tadvat pAdau yasya taM / punaH kiM.? paraM-prakRSTa mAna-pUjA tadvantaM / taM ke ? yaM-jinaM, amRtAzanAnAM-devAnAM kAntA pAstavIn-stauti sma / kAntA kiviziSTA ? rasAyAM-pRdhivyAM ye rasAH zUGgArAdayaH teSAM padaM-sthAnaM / yaM kiM kurvantaM ? avantaM-rakSantaM / kAn? AtazayAn / atizayAn kiMviziSTAn ? paramAnautkRSTAn // 1 // niHzeSadoSarajanIkajinIzamApta-saMsArapAragatamaNDalamAnamAram / prAjyaprabhAvabhavanaM bhuvanAtizAyi-saM sArapAragatamaNDalamAnamA'ram // 2 // vi0-he nara ! tvaM sArapAragatamaNDalaM-jinavaja, aanm-nmskuru|arN-atyrthN / maNDalaM kiMviziSTaM ? niHzeSAH-sarve doSA-mathyAtvAdayaHva eva rajanyo-rAtrayaH tAsu kajinIza-ravi / puna: kiM0 ? AptaH saMsArasya-bhavasya pAra:-paryanto yena tat, gatA:-naSTAH maNDalo-rugavizeSaH mAnaH-spayo mAro-madanazca yasmAt tat, pazcAt pUrvavizeSaNena krmdhaaryH| punaH ki. mAjyamabhAvasya-mADhamahimno, bhavanaM-gRhaM / puna: kiM.? bhuvanAtizAyinI jagati atizayavatI sA-mAna // 8 // sampad yasya tat // 2 // SAMAVASAWALSO AVM For Private Personel Use Only zAainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ wwwwVACAM sarvArthasArthakhacitaM racitaM yatIndra-bhArA ! jinena matamAnatamAnavenam / helAvahelitakukarma zivAya zarma-bhArAjine namata mAnatamAnavenam // 3 // vi0-he yatIndrabhArAH!-mUrisaGgAH! yUyaM, zivAya-mokSAya, mataM-pravacanaM, namata-namaskuruta / mataM ki? sarvArthAnAMsarvapadArthAnAM sArtha:-samUhaH tena khacita-vyAptaM / punaH ki. racitaM-nirmitaM / kena ? jinena / puna: kiM0 ? AnatAH praNatA mAnavenA-narendrA yasya tat / punaH kiM ? helayA-lIlayA, avahelitaM-avagaNitaM kukarma-pApakarma yena tat / zivAya kiMviziSTAya ? zarmabhayA-mukhaprabhayA rAjine-zobhine / mataM kiM. ? mAno-garva eva tamA-rAtristatra nonaM-navaravisamam // 3 // bhaktiM babhAra hRdaye jinasAmajAnAM, zAntAzivaM zama'vatAM vasudhAmadehA / sImantinI kratubhujAM kurutAM sadA sA, zAntA zivaM zamavatAM vasudhAmadehA // 1 // 7 // vi0-sA zAntAnAmnI zamavatA-sAdhUnAM, zivaM kuzalaM, kurutAM-dizatu / sadA srvdaa| zAntA kiM0 ? RtubhujA sImantinI-devI / punaH kiM0 ? vasUnAM-rucInAM dhAma gRhaM dehaM yasyAH sA / sA kA ? yA jinasAmanAnAM-jinendrANAM bhakti ABORASAVANAWARA ARA Jan Education Internationa For Private Personal Use Only wnirwainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ ca stu. zrIcaturvi hRdaye-hRdi vbhaar-ddhau| jinasAmajAnAM kiM kurvatAM? avatAM-dharatAM / ki? zaM-mukhaM / zaM kiM.? zAnta-zamitaM zatijina || azivaM-amaGgalaM yena tat / yA kiM0? vasudhAyAM muvi ye AmA-rogAH tacchadinI IhA-vAJchA yasyAH sA // 4 // 7 // stutayaH | // 9 // zrIcandraprabhajinastutayaH pUjyArcitazcaturacittacakoracakra-candra ! prabhAvabhavanaM ditamohasAraH / saMsArasAgarajale puruSaM patantaM, candraprabhA'va bhavananditamohasAraH // 1 // vi0-de candraprabha ! taM, puruSa, ava-rakSa / tvaM kiM0? pUjya:-acyaH arcito-mAhitaH / caturANAM-viduSAM cittAni-manAMsi tAnyeva cakorAH teSAM cakre-caye candrasamaH tatsaM0 / tvaM kiM.? prabhAvasya-anubhAvasya bhavana-gRhaM / puna: kiM.? dita-bhinna mohasya sAraM-dhanaM yena sH| puruSaM kiM0? patantaM-majjantaM / kva ? saMsArasAgarajale-bhavAbdhinIre / tvaM kiM0? bhavanandisaMsAravardhakaM yat tamaH-pApaM taddhanta sAraM-balaM yasya sH||1|| MMMeeteneedMMeena aw..MeeMeerviewere // 9 // Jain Education For Private Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Spenchengcncncncncncncncncne tIrthezasArtha ! natirastu bhavatyudArA-''rambhAgasAmaja ! samAnanatArakAnte! / sandoharAhubalanirmathane tamaHsaM-rambhAgasAma'jasamAna ! natArakAnte // 2 // vi0-he tIrthezasArtha:-jinaugha ! bhavati-mahipaye, natirastu-praNAmo'stu / natiH kiM ? udArA-sphArA / (sArthaH kiM.?) Arabhbho-jIvahiMsA tallakSaNe age-vRkSe sAmajo-hastI tatsaM0 / samA-samagrA Ananasya-mukhasya tArA-manojJA kAnti:zrIryasya tatsaM0 / he ajasamAna-kRSNasama / kya? sandohaH samUhaH tadparAhu (hAtasya ) balanirmathane / keSAM ? tamaHsaMrambhAgasAM-pApakrodhAparAdhAnAM / bhavati kiMviziSTe ? natAnAM puMsAM AraM-cairibandaM tasya kasya-mukhasya anto-vinAzo, yasmAt tasmin // 2 // samyagdRzAmasumatAM nicaye cakAra, sadbhA ratIra'tivarA mararAjige yaa|| dizyAdavazyamakhilaM mama zarma jainI, sabhAratI rativarAmararAjigeyA // 3 // vi0-sA, jainI-jinasaMbamdhinI, sadbhAratI-utcamavAra, mama, zarma-sukhaM, dizyAva-kuryAt / avazyaM-nizcitaM / zarma kiM0? akhilaM-sarvaM / bhAratI kiMviziSTA ? ratyA-mukhena varAyA amararAjyAH-surAlyA geyA-stavanIyA / sA kA ? yA amumatAM prANinAM nicaye-nikare, ratI:-mukhAni, cakAra-karoti sma / amumatAM kiMviziSTAnAM ? samyagdRzAM-samyaktvabhRtAM / aeBA0AURANU0605000 JainEducation International For Private Personel Use Only B nelibrary.org Page #28 -------------------------------------------------------------------------- ________________ ABORORSC . zrIcaturvi ratI kiM.? satI-varA bhA-zrIH yAbhyaH taaH| yA kiM0 ? ativarA-atyutkRSTA / nicaye kiMviziSTe ! mararAjyAM-para- zatijina / NaparamparAyAM (ge) gate // 3 // stutayaH | ___ adhyAsitA navasudhAkarabimbadantaM, svAnekapaM kamalamuktaghanAghanAbham / // 10 // ___ vajAGkuzI dizatu zaM samupAttapuNya-svA'nekapaGkamalamuktaghanA ghanAbham // 4 // vi0-vajAikuzI-devI zaM-mukha dizatu-sanatu / vajrAGkuzI kiM0? adhyaasitaa-adhigtaa| ke? straanekp-nijnaagN| aneka kiM.? navaM yatsudhAkarabimba-candramaNDalaM tadvadantI yasya taM / punaH ki.? kamalena-jalena mukto-rahito ghanAghano-meghaH tannibhaM / vajAGkuzI kiM0 ? samupAtta-svIkRtaM puNyasva-dharmadhanaM yayA sA / puna kiM0 ? anekena bhUyasA paGkamalena-pApakardamena mukta:-tyakto dhana:-tanuryasyAH sA / aneka kiM.ghanA-niviDA AbhA-zobhA yasya tam // 4 // 8 // 0 00oaawa AVASAAVATARINowww suvidhijinastutayaH nirvANaminduyazasAM vapuSA nirasta-rAmAGgajo'ruja ! gataH suvidhe ! nidhe ! hi / vistArayan sapadi zaM parame pade mAM, rAmAGgajoru jagataH suvidhe ! nidhehi // 1 // Jain Education For Private & Personal use only Page #29 -------------------------------------------------------------------------- ________________ UNPURANGABAR vi0-he muvidhe!-navamajina ! tvaM, mAM, parame pade-sattame sthAne, nidhehi-sthApaya / tvaM kiM / gtH-maaptH| ki? nivANa-mukti athavA sukhaM / tvaM kiM.? vapuSA-zarIreNa nirasto-nyatkRto rAmAGgajo-ramyakAmo yena sH| nAsti rujA-rogo yasya tatsaM0 / zobhano vidhiryasya tatsaM0 / he nidhe-nidhAna! / keSAM ? induyazasAM-candrasamakItInAM / hIti nizcitaM / tvaM kiM kurvan ? | vistArayana-tanvan / kiM ? zaM-zarma / kasya ? jagato-vizvasya / zaMki ? uru-vitataM / sapadi-zIghraM / rAmAGgajA-rAmArAzIputra ! // 1 // saMprApayannatimato'sumato'ticaNDa-bhAsvanmahAH zivapuraH savidhe'yazastaH // pAyAdapAyarahitaH puruSAn jinaugho, bhAsvanmahAH zivapuraH savidheyazastaH // 2 // vi0-jinaughaH puruSAna ayazastaH-apavAdAt pAyAta-rakSatu / jinaughaH kiM kurvan ? saMprApayan-nayan / kAn ! amumataH | prANinaH / kva ? zivapuraH savidhe-siddhipuryAH samIpe / punaH kiM ? atimato-'timAnyaH / punaH kiM ? aticaNDa:-ati tIto bhAsvAn-ravi tanmahA-tejo yasya saH / punaH kiM0? apAyena kaSTena rahito-varjitaH / punaH kiM.? bhAsvata-rAjamAnaM mahA-utsavo yasya saH / punaH kiM0 ! zivaM nirUpadravaM puraM-tanu yasya saH / punaH kiM0 ? saha vidheyena karaNArheNa zastenazivena vartate yaH saH // 2 // PADMAVARSanam AGAUR Jain Education in For Private Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ VOOG zrIcaturvi ca0sa zatijina stutayaH // 11 // AAMANAVARAN ye preritAHpracurapuNyabharairvinamrA-'pApAyamAnava ! sudhAruciraGgatAram / kurvantu te hRdi bhavavacanaM vyapAsta-pApAyamAna ! vasudhAruciraM gatAram // 3 // vi0-pe pracurae hudharmabhAraiH preritAH santi, te narA bhavadvacanaM hRdi kurvantu-smarantu / vinavA:-praNatAH apApA yA-gatakaSTA mAnavA-narA yasya tatsaM0 vacanaM kiM0? mudhAruciH candraH tasya raGgo-rAgastadvat taarN-ujjvlN| vyapAsto-nirastaH pApasya Ayo-lAbho yasmAt, etAdRg mAnA-smayo yena tatsaM0 / vacanaM kiM0 ? vamudhAyAM-dharitryAM ruciraM-ramaNIyaM / puna: kiM0 / gataM-naSTaM AraM-vairindaM yasmAt tat // 3 // tvaM devate ! vizadavAgavibhavAbhibhUta-sArAmRtA smuditaa''sysutaarkeshaa| nRNAmupaplavacamUmucitapradAne-sArAmRtA samuditA sya sutArakezA // 4 // 9 // vi0-de devate ! nRNAM-narANAM, upaplavacamU-upadravasenAM, sya-dalaya / tvaM kiM0 ? pizadena-nirmalena vAgavibhavena abhibhUtaM-parAjitaM, sAraM-varaM amRtaM-nudhA yayA sA / punaH kiM ! samuditaH-samyag udayaM prAptaH AsyamutArakezo-mukhamuSTacandro yasyAH sA / camUM kiM0? asArAM-amadhAnAM / punaH kiM.? RtA-satyabhASiNI / punaH kiM0? samuditA-saharSA / punaH kiM0 ? mutArakAnAmnIdevI / punaH kiM.? IzA-samarthA / kva ? ucitapadAne-yogyavitaraNe // 4 // 9 // // 11 // J on ! For Pate Persone Use Only Page #31 -------------------------------------------------------------------------- ________________ AWAVANAWARANAI zrIzItalajinastutayaH pIDAgamo na parijetari dattamA-nandA'tanUdbhavabhayAyazasAM prasiddha ! / citte vivartini vizAM bhavati tvayIza, nandAtanUdrava ! bhayA yazasAM prasiddhe // 1 // vi0 he nandAtanadbhava!-zItalajina ! tvayi, vizAMcitte-narANAM manasi, vivarjini-vartanazIle sati pIDAgamo-bAdhAgamo nabhavati / svayi kiM0 ? parijetari-jayanazIle / keSAM ? atanUni-pacurANi upadrava (udbhava) bhayAyazAMsi-utpattibhayApakIyaH teSAM / datto-janito mAnAM Anando ho yena tatsaM0 / prakRSTA siddhiH-athavA'STamahAsiddhiH yasya tatsaM0 / he zi?| tvayi kiviziSTe ? prasiddhe-vikhyAte / kayA? bhayA-prabhayA / keSAM ? yazasAMkItInAm // 1 // yaccittavRttiravadhIttamasA prazastA-yA tApadaM manasi tAratamoru jAlam / taM mAnavaprakara ! tIrthakRtAM kalApaM, yAtApadaM mana sitAratamorujAlam // 2 // BAVANBAROBANAWWARANI Jain Education For Private Personel Use Only Irelibrary.org. Page #32 -------------------------------------------------------------------------- ________________ ca0stu zrIcaturvi vi0-he mAnavAkara ! vraja ! tvaM tIrthakRtAM kalApaM-sAtha samana-panyastra / kalApaM ki0yAtA-naSTA Apadazatijina | vipattiH yasya yasmAdvA taM / punaH kiM0 ! sitaM-niyantritaM AraM-cauracandaM tamo-duritaM rujA-rogaH AlaM-anartho yena tN| stutayaH || taM kaM? yaccittavRttiH-yasyAntaHpravRttiH, tamasA-ajJAnAnAM jAlaM-vRndaM / avadhIva-hanti sma / vRttiH kiviziSTA ! pra. // 12 // pAstAnAM-maGgalAnAM Ayo-lAbho yasyAHsA / jAlaM kiMviziSTaM ? tApadaM-klezamadaM / vaM ? manasi-citte / vRttiH kiM ? tAratamA-pradhAnatamA / jAlaM kiM. ! aru-vizAlam // 2 // gAyanti sArdhamamareNa yazastadIyaM, rambhA jinAgama ! davArihare svrnne| dhyAnaM dharanti tava ye paThane sadA sA-rambhAjinAgamadavArihare savarNe // 3 // vi0-he jinAgama ! ye puruSAH tava paThane-adhyayane dhyAnaM dharAnta sadA-sarvadA / tadIyaM yazaH-tatsaMbandhikIrti, rambhA-apsaraso gAyanti / amareNa-devena sAdha-sama / paThane kiMvizi! davo-dAvAnala: tadvat araya:-zatravo'niSTakArakatvAtteSAM hare-vinAzake / punaH kiM0? savarNe-sAkSare / sArambhA-jIvahiMsAyuktA yA ajA-kaliH sa eva nAgo-gajastasya madajale hari-siMhasamaH / tatsaM0 paThane kiM0 ? asavaNe-asamAne // 3 // Wwe LADAMBABACOMSAVM992 // 12 // Jain Education intoil For Private & Personal use only Page #33 -------------------------------------------------------------------------- ________________ Jain Education Int juSI jinapadaM nyadadhadvizAlA - patraM parAgamadhuraM vigatAmazokAm / 'smerAnanAM sujana ! bhoH smara tAM sahasra-patraM parAgamadhuraM vigatAmazokAm // 4 // 10 // vi0- bhoH sujana !- sajjana ta azokAM devIM smara ! azokAM kiM0 ? vigatAM yAtAM / kiM ? sahasrapatra- padmaM / sahasrapatraM kiM0 ? parAgaiH-rajobhirmadhuraM manonaM / punaH kiMviziSTAM ? smeraM smitaM AnanaM mukhaM yasyAstAM / to kAM ? yA devI parAgamasya vara siddhAntasya dhuraM bhAraM nyadadhava gharAta sma / yA kiM0 ? bhejuSI zritavatI / kaM ? jinapadaM jinacaraNaM / jinapadaM kiM0 ? vizAlApattraM-pRthuvipatteH zrAyakaM / punaH kiM0 ? vigatau naSTau Amazoko rogacau yasyAH sakAzAva tAm // 4 // 15 // zrI zreyAMsajinastutayaH zreyAMsa sarvavidamaGgigaNa! triyAmA - kAntAnanaM tamahimAnama mAnavAte / yaM bhejuSo bhavati yasya guNAnna yAtaM, kAntAnanantamahimAnamamA navA te // 1 // hellbrary.org Page #34 -------------------------------------------------------------------------- ________________ ca0stu zrIcatuti zatijina stutayaH 1 // 13 // vi0-he aGgigaNa -prANibraja ! sa tvaM taM zreyAMsasarvavida-ekAdazajinaM Anama-namaskuru / sarvAvidaM kiM.? triyAmAkAnta:-candrastadvadAnanaM mukhaM yasya taM / punaH kiM ? ahiM-sarpasamaM / kva? mAnavAte-darpasamIre / taM ? jinaM bhez2apa:sevA cakruSo yasya / te-tava, AGgigaNasya amA-alakSmIna bhavati / yaM kiM ? yAtaM prApta / kAn ? guNAn / kiM.? kAntAn-bandhurAn / yaM kiM.? ananto-mAnAtIto mAhemA-garimA yasya taM / amA kiM.? navA-navInA // 1 // ___ lakSmImitAnabhajata sadohizailarAjAnanantamahimaprabhavAma'kAyam / bhindantamAptanikaraM samupaimi rAkA-rAjAnanaM tama'himaprabhavAmakAyam // 2 // vi0-taM AptanikaraM-jinavaja, ahaM smupaimi-shrye| nikaraM ki0 ? rAkAyA:-pUrNimAyAH rAjA-candrastadvat Anana-mukhaM yasya taM / nikaraM kiMkurvantaM-bhindantaM-vidArayantaM / kaM? akArya-kAmaM / punaH kiM01 ahimaprabhaH-taraNistadvad vAmo-ramaNIyaH kAya:tanuryasya taM / ta ke ? yasya aMhizailarAjAna-pAdaparvatAn RbhusadA-surasabhA abhajata-siSeve / zailarAjAna kiM. 1 tAnamAtAn | kAM ? lakSmI-zriyaM / lakSmI kiM0? ananto yo mahimA-bhAvastasmAt prabhavaH-saMbhavo yasyAH tAm // 2 // nivANanitipuSa pracurapramAda-mAraM bhavArihariNA samamAgamana / vidvajjanaH paricayaM cinutAM jinAnAmArambhavArihariNA samamAgamana // 3 // AAMANABAD Neeeeeeeeeee A lainelibrary.org JainEducationOional For Private Person Use Only Page #35 -------------------------------------------------------------------------- ________________ Jain Education In Novin vi0- vidvajjanaH - paNDitajanaH jinAnAM Agamena saha paricayaM saMgatiM cinutAM karotu / jinAnAM kiM ? nirvANanirTatipuSA - muktizarmapuSa, paricayaM kiM0 1 macurasya bhUyasaH pramAdasya mAro-mAraNaM yatra taM, Agamena kiM0 ? bhavArihariNAsaMsArazatroH hariH - vinAzo yasmAt tena, punaH kiM0 ! Arambho-hiMsA saiva vAri-jalaM tatra hariH- samIraNasamaH tena, punaH kiM0 ? samA-samagrA mA-zrIH tasyAH AgamaH- AgamanaM yatra tena // 3 // yasyAH prasAdamadhigamya babhUva bhUspRg, sArAtulAbhama'malA yatimAnavInaH / zaM tanvatI matimatAmamarI zivAnAM sA rAtu lAbhama'malAyati mAnavI naH // 4 // 11 // vi0-sA mAnavI nAmA amarI-devI no 'smAkaM zivAnAM maGgalAnAM lAbhaM rAtu-dizatu / mAnavI kiM kurvatI ? samvatI- vistArayantI / kiM0 ? zaM sukhaM / keSAM 1 matimatAM paNDitAnAM / zaM kiM0 ? nAsti malasya AyatiH vistAro yatra tat / mAnavI kiM0 1 amalA-nirmalA / sA kA ? yasyAH prasAdamadhigamya- mApya bhUspRg- naraH, yatimayA viratirUpazriyA navInonavo, babhUva - AsIda / prasAdaM kiM0 ? sArA-pradhAnA atulA - asamA AbhA - zobhA yasya tam // 4 // 11 // Po NNNNener nelibrary.org Page #36 -------------------------------------------------------------------------- ________________ zrIcaturvi atijina stutayaH // 14 // SUNNAN zrIvAsupUjyajinastutayaH enAMsi yAni jagati bhramaNArjitAni, parjanyadAnavasupUjya ! sutAnavAni / svanAma tAni janayanti janA japantaH, parjanyadAna ! vasupUjyasutA'navAni // 1 // vi0-3 vasapUjyamuta ! vAsupUjyajina ! vannAma-tavAbhidhAnaM japanto-dhyAyanto janA-lokAH tAni-pApAni janayanti-niSpAdayanti / tAni kIdRzAni ? sutAnavAni-atikRzAni / parjanyo-jImUtaH tadvad dAna-vitaraNaM yasya tatsaM0 / tAni kAni ? yAni enAsi-pApAni jagati-vizve bhramaNArjitAni-bhramaNena upArjitAni santi / enAsi kiM. anavAni-purAtanAni / parjanyA-indrA dAnavA-asurAH teSAM supUjyA-atizayena arcanIyaH tatsaM0 // 1 // dhyAnAntare dharata dhoraNimIzvarANAM, vAcaMyamA ! maraNadAmitamohanAzAm / dattehitAM bhagavatAmupakArakAri-vAcaM yamAmaraNadAmitamohanAzAm // 2 // vi0-he vAcaMyamA ! munayaH ! yUyaM bhagavatAM poraNi-jinarAjI dhyAnAntare-dhyAnamadhye dharata / bhagavatA kiM0 ? izvarANAM prabhUNA, ghoraNiM kiM.? maraNado-nidhanaprado yo'mitA-pracuro moho-mohanAmakarma tasya nAzo-vinAzo yasyAH taa| // 14 // Jain Education in For Private Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Venderseeeer 8| punaH kiM0 ? datcaM-pradattaM ihita-vAJchitaM yayA tAM / punaH kiM0? upakArakAriNI-upakRtakAriNI vAga-vANI yasyAH taaN| puna: 18|| kiM0 ? yamA-paJcatvaM Amo-rogo raNaH-kaliH tAn yatIti tAM tathA / punaH kiM ? itA-muktA mohanasya-suratasya AzA-vAJchA yayA tAm // 2 // so'yaM hinasti sukRtI samavApya zAstra-vidyAtaro gavi bhavaM bhavatodi tAram / zrotrairvaco'mRtamadhAdiha sarvabhAva-vidhAtarogavibhavaM bhavato ditAram // 3 // vi0-so'yaM sukRtI-puNyavAn, bhavaM-saMsAraM, hinAsti-nihanti / kiM kRtvA ? samavApya / kiM ? zAstravidyAtara:zAstrajJAnabalaM / kasyo ? gavi-bhuvi / zAkhAvidyAta! ki.? bhvtodi-bhvvinaashi| punaH kiM. ? tAraM-manojhaM / sa kaH ? yaH sukRtI zrotraiH-zravaNaiH bhavato vaco'mRtaM-svadvAkmudhA, acAta-pibati sma / iha-loke sarve bhAvA-padArthAH tAn vettIti tatsaM0 / vaco'mRtaM kiM.? yAtogato rogarUpa(po) vibhavA-sampad yasmAt tat / punaH kiM. 1 ditaM-chinnaM AraM-vairindaM | yena tat // 3 // bhaktyA yayA yatigaNaH samapUji bhinna-caNDetiko'malakale ! varazobhanAbhe ! / paNDAmakhANDitatamA ghaTayA''zu puMsAM, caNDe!'tikomalakalevarazobhanAbhe ! // 4 // 12 // Mearntveeeeeeeeeeeeeee GOGANSOMN2 Jain Education in For Private Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ zrIcatui pratijina stutayaH / / 15 / / Jain Education Don vi0--he caNDe ! caNDAdevi ! tvaM puMsAM nRNAM paNDAM-dhiyaM Azu zIghraM ghaTaya-niSpAdaya / paNDA kiM0 1 akhaNDitatama - atipUrNA / (deva kiM0 ? ) atikomalasya- atisukumAlasya kalevarasya vapuSaH zobhanA kAntA AbhA zrIryasyAH tasaM / sA kA ? yayA devyA yatigaNaH sAdhusaGghaH samapUji - pUjitaH / kayA ? bhaktayA / yatigaNaH kiM0 ? bhinnAndAritA caNDA-karkazA itiH- upaplavo yena saH / ( devi kiM0 ?) apalA-vizadA kalA yasyAH tatsaM0 / varA-mukhyA zobhA-rADhA pasyAH, ImAbhiryasyAH tatsaM0 // 4 // 12 // zrIvimalanAtha janastutayaH siMhAsane gatamupAntasametadeva - deve hitaM sakamalaM vimalaM vibhAti / Ana yo jinavaraM labhate janaugho, devehitaM sa kamalaM vimalaM vibhAti // 1 // tri0-sajanaughaH, kaM sukhaM, labhate prApnoti / alaM asartha / kaM kiM0 ? devaiH IhitaM kAGkSitaM / punaH kiM0 ? vimalaMnirmalaM / punaH kiM0 1 vibhAsi - zobhanazIlaM / sa kaH ? yo jinavaraM Anarca - arcati sma / jinavaraM kiM0 ? vimalaM vimalanAthanAmAnaM / punaH kiM0 ? garta prAptaM / kva 1 siMhAsane-hepapIThe / siMhAsane kiM0 1 upAnte-nikaTe sametAH samAgatAH devadevA ca0stu0 / / 15 / / nelibrary.org Page #39 -------------------------------------------------------------------------- ________________ sarawere || -indrA patra tasmin / jinavaraM kiM0 ? hita-hitakAriNaM / punaH ki0 saha kamalaiH vartate yastaM, yadvA sazrIka / siMhAsane kiM0 ? viziSTA mA-pamA yasya tasmin // 1 // te me harantu vRjinaM bhavatAM niyogA-ye'narthadaM bhaviratipriyadA nadInAH / tIrthAdhipA varadamaM dadhire dayAyA, ye'narthadambhaviratipriyadA nadInAH // 2 // vi0-te-jinAH me-mama vRjina-pApaM harantu-nAzayantu / ijinaM kiM. ? anaryada-anarthapadaM / va niyogAye-AjJAlAbhe / kepI ? bhavatAM-yuSmAkaM / te kiM0 ? bhavinA-pANinAM ratimiyadAH-mukhavAJchitapadAH / punaH kiM0 ? ndiinaa:-nvilkssaaH| te ke ? ye tIrthAdhipA varadama-pradhAnazamaM dadhire-dhanti sma / ye kiM.? nadInA:- samudrAH / kasyA:zA dyaayaa:-kRpaayaaH| puna: kiM0 ? anarthAnAM-nigranthAnAM dambhA-kUTaM viziSTo ratipriyA- kandarpaH tau ghatIti tathA // 2 // dUrIbhavan bhavabhRtAM pRthu siddhisaudhaM, siddhAntarAma!naya mA nayamAlayAnAm / / yaM vAM vabhAra hRdaye zaminAM samUdaH, siddhAnta ! rAmanayamAnayamAlayAnAm // 3 // vi0-he siddhAnta ! jinAgama ! savaM, mA-mAM, siddhisaudha muktidhAma, naya-pApaya / tvaM kiM kurvan ? dUrIbhavan- | P77 Jan Education in For Private & Personal use only Page #40 -------------------------------------------------------------------------- ________________ ca0stu0 bhAvanA dare tiSThan, keSAM ? bhavabhRtA-saMsAriNAM / siddhisaudha ki? pRthu-vizAlaM / bhavabhRtAM kiM ? nayamAyAMcyAyalakSmyAM nAsti atijinAlaya-ekatAnatA yeSAM teSAM / siddho-niSiddhaH antarAmaH-Antararogo yena tatsaM0 / sa kaH ? yaM-tvAM zaminAM samUhaH-sAdhustutayaH | saGghaH hRdaye-citte,vabhAra-dadhau / zaminA kiM0 ? rAmA-ramyA nayA:- saptanayAH mAna-pUjA yamA-vratAni teSAM aalyaanaaN|| 16 // mandirANAm // 3 // sA kalpavalliriva vo'stu surI sukhAya, rAmAsu bhAsitatamA viditA'mitAsu / zreNISu yA guNavatAM karuNAM sarAgA, rAmA subhA sitatamA viditAmitAsu // 4 // 13 // vi0-sA viditAnAmnI murI-devI vo-yuSmAkaM, mukhAya-zamaNe, astu / iva-yathA kalpavalli: mukhAya bhavati, sA kiMviziSTA ? rAmAsu-strISu, bhAsitatamA-atizobhitA / rAmAsu kiM ? amitAsu-bhUyassu / sA kA? yA murI guNavatA-guNinAM zreNISu-rAjISu sarAgA-rAgavatI vartate / zreNISu kiM0 itAmu-prAptAsu / kAM ? karuNAM-kRpAM / karuNAM kiM. ? viditA-pratItAM / yA phi viziSTA ? raamaa-rmnniiyaa| punaH ki0! subhaa-suprbhaa| punaH ki.? sitaM-niya. tritaM tamo-jinaM yayA saa||4||13|| GAVADVBOMALUMAMANG ANN JainEducation in I nelibrary.org Page #41 -------------------------------------------------------------------------- ________________ Jain Education Inte zrI anantajinastutayaH prajJAvatAM tanu samastanutAmananta - mAyA'sameta paramohamalo bhavantam / syAdvAdinAmadhipate ! mahatAmananta!, mAyA'sameta ! paramohamalobhavantam // 1 // vi-he ananta ! syAdvAdinAmadhipate ! - anantajina ! tvaM prajJAvatAM viduSAM tamastanutAM pApakRzatA, sanu-vistAraya / nAsti antasya maraNasya mA lakSmIH tasyA Ayo lAbho yasya tatsaM0 / tvaM kiMviziSTaH ? asamA asAdhAraNA itA - gatAH pare-vairiNo moho-mauhyaM malazca pApaM yasmAt saH / prajJAvatAM kiM kurvatAM ? mahatAM - arcayatAM / kaM ? bhavantaM tvAM / mAyayA -dambhena asameto- rahitaH tatsaM0 / bhavantaM kiM0 ? paramaH - prazasyaH kahaH - tarko yasya taM / punaH kiM0 ? alobhavantaM - kobhavarjitam // 1 // cakre marAla iva yo jagatAM nivAsaM, kAmoditAvanidhanAdRta ! mAnase naH / UrvImivAvanivaro vraja ! tIrthapAnAM, kAmoditA'va nidhanAhatamAnasenaH // 2 // vi0- he tIrthapAnAM vraja ! sa tvaM naH - asmAn ava-rakSa / kasmAt ? nidhanAt - nAzAt iva yathA avanivaro-nRpaH, elibrary.org Page #42 -------------------------------------------------------------------------- ________________ zrIcaturvi zatijina stutayaH // 17 // N INGWALA UvI-bhuvaM avati / kAma-atyarthaM udita-udayaM prAptaH tatsaM0 / kiviziSTaH ? RtA naSTA mAnasya-darpasya senA-camUryasmAda sH| sa kaH ? yo jinavajA jagatA-guvanAnAM mAnase-citte nivAsaM-vasati cakre-karoti sma / iva-yathA marAlo-iMso mAnasemAnasAkhyasarasi nivAsaM karoti / kena-mukhena AmoditA-muditA ye-avanidhanA napAH taiH Ahata-aGgIkRtaH tatsaM // 2 // sa tvaM satattva ! kuru bhaktimatAmananyAM, yAmAgamohasadanaM tatamodamAram / yazcintitArthajanako yaminA jaghAna, yAmAgamo hasadanantatamodamAram // 3 // vi0-he Agama:-jinAgama, sa tvaM, bhaktimatA-bhaktAnA, yAM-ramA kuru / (AgamaH kiviziSTaH) saha tatvena vartate yat tatsaMbodhanaM / yAM kiMviziSTayaM ? ananyAM-asamAM / tvaM kiM ? Uhasya-tarkasya sadanaM-gRhaM / sa kaH ? yaH siddhAnto yaminAM-yatInAM AraM-vairivRnda, jaghAna-hanti sma / AraM kiM0? tato-vizAlo modo-harSaH tasya mAro-mAraNaM yasya tat / yaH ki0? cintitArthasya-vAnchitArthasya janakaH / punaHki ? yAmAnA-vratAnAM Agamo yasmAt / AraM kiMviziSTaM ! sat-lasat anantaM ca yattamaH-pApaM tatpadam // 3 // yA varjitaM vrajamudAraguNairmunInA-mastAghamAnamati raGgamanA dareNa / zAGkuzI dizatu sA mama maGgalAnA-mastAghamAnamatiraGgamanAdareNa // 4 // PWL.7ALALALLAHATE Pawaaaaaaaaaaa AJANAM K // 17 // Jain Education For Private Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ pereren RSL000 . vi0-sA akuzI devI, mama dharma-mulaM, dizatu-sajatu / akuzI ki ? astA-nirastA aghamAnayoH-pApadarpayoH matiH-dhIH yayA sA / punaHki ? aGga-hetuH / keSAM ! maGgalAnAM-zivAnA / sA kA? yA devI munInAM va AnamatisAdhundaM praNamati / vra kiM. ? astAcaM-gambhIraM / kaiH ? sadAraguNaiH-sphAraguNaiH / yA kiM0 ? raGgamanA-rAgacittA / baje kiM0 varjitaM-rahitaM / kena ! dareNa-bhayena / dareNa ki.nAsti Adara-udhamo yatra tena // 4 // 14 // GAAAAAAD zrIdharmajinastutayaH saddharma ! dharma ! bhavatu praNatirvimukta-mAyAya te tanubhavAya ghreshbhaanoH| yasyAbhidhAnamabhavad bhavinAM pavitra-mAyAyate!'tanubhavAya ghreshbhaanoH||1|| vi0 he dharma-dharmajina!, te-tubhyaM, praNatiH-praNAmo, bhavatu-astu / sam-pradhAno dharma-puNyaM yasya tatsaM0 / te riviziSTAya ? vimuktA-syaktA mAyA-nikRtiH pena tasmai / punaH ki0 ? tanubhavAya-tanujAya / kasya ? ghreshmaano:-nRptibhaanoH| tasmai kasmai ? yasyAbhivAnaM yamAma, bhavinA-pANinAM, atanubhavAya-pAjyazivAya, abhavat-AsIt / pavitrA-pUtA mA-lakSmI: ARVASANAMAVANJARADABAnow Jain Education in For Private Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ zrIcaturni zatijina stutayaH // 18 // Jain Education! tasyA Ayo lAbho yasyAM etAdRzI AyatiH- uttarakAlo yasya tatsaM0 / pasya kiM0 ? gharezavat- meruvada bhAnuH prabhA yasya tasya // 1 // dandayate sma damahavyabhujA jinAlI, saMpannarAgamaramAnavanI radAbhAH / kIrttIH karotu dadhatI kuzalAni sA sat-saMpannarAgamaramAnavanIradAbhA // 2 // visA jinAlI, kuzaLAni - zivAni, karotu dizatu / sA kiM kurvatI ? dadhatI vibhratI / kA ? kItI :- lokAn / sA kiM0 ? satI sattamA saMpad vibhUtiH yasyAH sA / sA punaH kiM0 ? narAgamAnAM manujatarUNAM ramAyAM zriyAM navanIradAbhAnavamedhasamA / sA kA ? yA jinAlI, saMpannI saMjAtau rAgamarau- premamaraNau yasmAt IdRzo yo mAnaH- smayaH tadrUpA vanI-kAnanAna, dandayate sma / kena ? damahavyabhujA - zamAgninA / kIcIH kiM0 ? radA dantAH tadvat AbhA-zobhA yAsAM tAH // 2 // mairdhRtavatI dharaNI gurvI, satkAmasaMgamarasAjarasopamAnA / sA vAgU satAM vyathayatu prathitaM jinendra-satkA''masaMgamarasA jaraso'pamAnA // 3 // vi0sA bAjU-vANI, sata-viduSAM bhAmasaMga-rogaprasaGgaM, vyathayatu dalayatu / AmasaMgaM kiM0 ? prathitaM pratItaM / bAgu kiM ? jinendra sarakA - jinasaMbandhinI / punaH kiM0 ? nAsti rasa: - Adaro yasyAH sAMkalyA: ( 1 ) jaraso- jarAyAH / punaH ca0stu * // 18 // nelibrary.org Page #45 -------------------------------------------------------------------------- ________________ Jain Education In kiM0 ? apagato mAno garyo yasyAH sA / sA kA ? yA vA vAcaMyamaiH sAdhubhiH ghRtavatI ghRtA'sti / yA kiM0 ? gurvI-mahatI, zva-yathA, dharaNI-bhUmI gurvIM bhavati / yA kiM0 sata uttamAnAM kAmAnAM abhikASANAM saMgamaH saGgaH sa eva rasAjodrumaH tatra rasasya nIrasya upamAnaM upamA yasyAH sA // 3 // saMprApayatyamataH kavikoTikAmyAM, prajJaptikAmitarasAmamarocitA yA / sAkekinaM gatavatI yatu duSTadoSAn, prajJaptikA'mitarasA mama rocitAyA // 4 // vi0--sA majJAtikA devI mama duSTAdInavAn (duSTadoSAn ) yatu-nirasyatu / sA kiM0 ? gatavatI -yAtA / kaM ? kekinaM- mayUraM / punaH kiM0 ? amito - mAnAtIto raso-valaM yasyAH sA / punaH kiM0 ? rocitaH - zobhitaH Ayo- lAbho yasyAH / sA kA ? yA devI prajJaptikAmitarasAM prakRSTajJAnavAJchitabhuvaM anumataH - prANinaH prApayati nayati / sA kiM0 1 kavikaTyA kAmyAM kAGkSitAM / yA kiM0 ? amareSu deveSu ucitA - yogyA // 4 // 15 // inelibrary.org Page #46 -------------------------------------------------------------------------- ________________ zrIcA ca0stu0 avijinA stutayaH // 19 // wwWVIPVIRAWAMADAGA zrIzAntijinastutayaH yaM stauti zAntijinamindratatinitAntaM, zrIjAtarUpatanukAntarasAbhirAmam / zAnti surIbhirabhinUta ! nudan sa nuna-zrIjAtarUpa ! tanu kAntarasAbhirAmam // 1 // vi.sa tvaM zAnti-zivaM, tanu-vistAraya / manAnAmiti gamyaM / he abhinUta-stuta ! / kAbhiH? surIbhiH-devIbhiH / tvaM kiM kurvan ! nudan-vyathayan / ke ? Ama-rogaM / nunaM-nirastaM zrIjAtasya-kAmasya rUpa-svarUpaM yena tatsaM0 / murIbhiH kiM0 ! kAntA-panojJA rasAH-zanArAdayo yAsAM tAbhiH / sa kaH ? yaM-zAntijinaM, indratatiH stauti nitAnta-nirantaraM / yaM kiM. ? zrIjAtarUpasya-zrIyuktasvarNasya samaM tanu:-zarIraM tatra kAnto raso-balaM tenAbhirAmaH-sundarastam // 1 // rAjIbhiraJcitapaidA'mRtabhojanAnAM, mandAravAramaNimAlitamastakAnAm / puMsAM dadAtu kuzalaM jinarAjamAlA-mandAravA'rama'NimAlitama'stakAnAm // 2 // vi0-jinarAjamAlA-jinendrAlI, puMsAM-nRNAM, kuzalaM-zivaM, dadAtu-dizatu / mAlA kiM0? rAjIbhiH-zreNIbhiH bhaJcitI-pUjitI padau-pAdau yasyAH sA / keSAM ? amRtabhojanAnAM-devAnAM / amRtabhojanAnAM kiM ? mndaaraannaaN-klpdrpu-8|| 19 // aaowww VP JE For Private Persone Use Only Page #47 -------------------------------------------------------------------------- ________________ SANAM vArasa-samUhoM maNayo-ratnAni taiH mIlitaM-kalita mastaka-zirI yeSAM teSAM / mAlA kiM0? amando-gambhIraH Arava:-zabdo yasyAH sA / araM-atyatha / kuzalaM ki.? aNimnAM-jandhivizeSANAM Ali:-zreNiH tasyAH tA-ramA yatra tat / puMsAM kiM. asta-gataM ka-sukhaM yeSAM teSAm // 2 // yo gostanImadhuratAM nijahAra hAni-cchinnAzitAjinavarAgamahArivAra ! / mAdhuryameti na tavAdhizucau madhusa-cchinnA sitA jinavarAgama ! hArivAraH // 3 // vi0-he jinavarAgama !-siddhAnta ! tava mAdhuryaM-madhuratvaM, sitA-zarkarA, naiti-na yAti / sitA kiM0 ? madhuratvena chinnA-jitA / tava kiM.? hArivAra:-kAntanIrasya / kva ? Adhizucau-cittapIDAgnau / tava kiM.? (tasya 2 kasya ?) yA-siddhAntaH gostanImadhuratA-drAkSAmAdhurya, nijahAra-nirAkaroti sma / yaH kiM0? hAnicchit-kSayabhita / nAzitaH-praNAzitaH AjinavarAgamahArINAM-buddhanavapremabRhadvairiNA vAraH-samUho yena tatsaM0 / zasayorekyAt // 3 // zrIAcireyacaraNAntikasaktacittA, nirvANinI rasanarocitadehakAntA / mAM zarmaNAM pRthu vidhehi gRhaM surANAM, nirvANi ! nIrasanarocitadeha kAntA // 4 // vi0-he nirvANi !-nirvANadivi ! tvaM mAM zarmaNAM-mukhAnAM gRha-mandiraM, vidhehi-kuru| gRha kiM0 ? pRthu-vizAlaM / JainEducation indi For Private Personal use only Aby od Page #48 -------------------------------------------------------------------------- ________________ zrIcaturvi ca0stu zAtajina stutayaH // 20 // iha loke / tvaM kiM0 ? murANAM kAntA-murI / punaH kiM.? nIrasanarANAM-daridriNAM ucitadA-yogyapadA / punaH kiM0 ? zrIAcireyacaraNAntike-zrIzAntinAthapadanikaTe sakta-lInaM citra-mano yasyAH saa| puna: kiM0 ? nirvANinI-mukhinI / punaH kiM ? rasanena-mekhalayA rocitaM-zobhitaM dehaH-vapuH tena kAntA-ramaNIyA // 4 // 16 // Receneerineeeeeee. wABANGABAVANAGANS zrIkunthunAthajinastutayaH mAM kundhunAtha ! zamathAvasathaH prakRSTa-sthAnaM damAya naya mohanavArirAzeH / madhye'mbunAthatulanAM kalayannanalpAsthAnandamAya ! nayamohanavArirAzeH // 1 // vi0-he kunthunAtha ! vaM mAM prakRSTasthAna-mokSa, naya-prApaya / kasmai ? damAya-damanAya / kasya ? moho-mauyaM sa eva nabArirAzi:-navInavarisaDyastasya / zapathasya-zamasya AvasathA-sthAnaM / tvaM kiM kurvan ? kalayandharan / kAM? ambunAthatulanAM-varuNa tAmyaM / kva ? madhye / kasya ? naya eva mohana:-sundaro vArirAzi:-sAgaraH tasya / analpA-mahatI yA AsthAsaMsat tasyA AnandapAyA-harSaramAyA Aya:-mAptiH yasmAt ttsN0||1|| // 20 // Jain Education nal For Private & Personal use only ainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ VADAV PAUGGNPUR nityaM vahema hRdaye jinacakravAla-mAnandadAnamahitaM nrkaantkaari| muktAkalApamiva hAriguNaM dhunAnaM, mAnaM dadAnamahitaM narakAntakAri // 2 // vi0-jinacakravAlaM-jinavajaM vayaM hRdaye bahema-smarema / nityaM-sadA / cakravAlaM kiM ? Anandasya-darpasya dAnaM yeSAM etAdRzaiH naraiH mAhitaM-pUjitaM / punaH kiM0 ? narakasya-nirayasya antakAri-vinAzi / punaH kiM0 ? hAriNaH-kAntA guNA yasya tat / iva-yathA muktAkalApaM-hAraM hAriguNaM kazcit dharati / cakravAlaM kiM kurvANaM ! dhunAnaM-nirasyantaM / kaM ? mAna8 garne / mAnaM kiM kurvANaM ? dadAnaM dadat (ta) / kiM ? ahitaM-duHkhaM / cakravAlaM kiM0 ? narANAM kAntaM-vAJchitaM karotItyevaMzIlaM tattathA // 2 // vAcAM tatirjinapateH pracinotu bhadra, bhrAjiSNumA narahitA'kalitA'pakAraiH / sevyA narairdhavalimA'stasudhAsudhAbhA-bhrA'jiSNumAnarahitA kalitApakAraiH // 3 // vi0-jinapateH vAcAM tatiH-vAgavIthI bhadra-zivaM pracinotu-tanotu / tatiH kiM0? bhrAjiSNuH-zobhanazIlA mA-zobhA yasyAH sA / punaH kiM.? narANAM hitA- hitkaarinnii| punaH kiM. ? akAlatA-rahitA / kaiH ? apakAraH-anupakRtibhiH / punaH kiM0 ? sevyA-sevanIyA / kaiH ! nraiH-mnujaiH| punaH kiM ? dhavalimnA-dhavalatvena astAni-jitAni sudhA-amRtaM Acccwww Jan Education into For Private Personel Use Only Cainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ zrIcaturvi zatijina stutayaH // 21 // Jain Education f sudhAbha: candraH abhrANi abhrakAni yayA sA / punaH kiM0 ? ajiSNuH - ajayanazIlo mAnaH samayaH tena rahitA-varjitA / apakAraiH kiM0 ? kalitApakAraiH saMgrAmaklezakArakaiH // 3 // yA jAtu nAnyamabhaja jinarAjapAda- dvandvaM vinA zayavibhAkararAjamAnA / zrIbale ! varabale ! samasaGghakasya, dvandvaM vinAzaya vibhAkararAjamAnA // 8 // 17 // vi0- he zrIbale! -balAdevi ! svaM samasaGghakasya sakala saGghasya, dvandvaM karli, vinAzaya / varaM - agraM balaM prANo yasyAH tatsaM0 / tvaM kiM0 ? vibhAkaraH sUryaH rAjA candraH tadvanmAnaM-pUjA yasthAH / tvaM kiM0 1 sA / sA kA ? yA balAdevI, jAtu kadAcit, nAnyaM - hariharAdikaM, abhajat-na bhajati sma / kathaM ? vinA-antareNa / kiM0 ? jinarAjapAdadvandvaM-jinendrAMhiyugmaM / yA kiM0 ? zayayoH - karayoH vibhAkareNa- prabhAbhareNa rAjamAnA bhAsamAnA // 4 // 17 // zrIaranAthajinastutayaH pIThe padoluThati yasya surAliragra-seve sudarzanadhare'zamanaM tavA''mam / tvAM khaNDayantamara ! taM paritoSayantaM seve sudarzanadharezamanantavAmam // 1 // ca0stu // // 21 // nelibrary.org Page #51 -------------------------------------------------------------------------- ________________ areereaviews vi0--he arajina ! tvAM ahaM seve-bhaje / tvAM kiM kurvantaM ? khaNDayantaM-dalayantaM / ke ? Ama-rogaM / Ama kiM. ? nAsti zamanaM-zAntiH yasya taM / punastvAM kiM kurvantaM ? paritoSayanta-santoSayantaM / kaM0 ? sudarzanadhareza-sudarzananAmanRpaM / tvAM kiM0 ? na taH antavAme-maraNaramaNyau yasya taM / taM ke ? yasya tava padoH pIThe-pAdapIThe, surAli devazreNiH luThati-jamAte / pIThe kiM0 ? agrA-pradhAnA sevA-sevanaM yasya tasmin / punaH kiM ? sudarzanadhare-zobhanadarzanadhare // 1 // sarvajJasaMhatiravApa zivasya saukhyaM, sAraM bhvaarijnishaaptirohitshriiH| zuddhAM dhiyaM kRtadhiyAM vidadhAtu nityaM, sA''rambhavArijanizApatirohitazrIH // 2 // vi0-sA jinAlI zuddhA-pavitrAM, dhiyaM-buddhiM, kRtadhiyAM-viduSAM, vidadhAtu-janayatu, nityaM-sadA / sA ki0 ? Arambho-hiMsA sa eva vArija-kamalaM tatra nizApativat-candravat rohitA-jAtA zrI:-pamA yasyAH sA / sA kA ? pA sarvajJasaMhatiH-jinAlI, zivasya-mokSasya, saukhyaM-zarma, avApa-Apa / saukhyaM kiM. ? sAraM-uttamaM / saMhatiH kiM0 bhava:saMmRtiH arayo-vairiNo janiH-janma zApa:-zapanaM taiH tirohitA-rahitA zrI:-zobhA yasyAH sA // 2 // hanti sma yA guNagaNAn parimocayantI, sAbhA ratIzamavatAM bhavatodamAyAH / jJAnazriye bhavatu tatpaThanodyatAnAM, sA bhAratI zamavatAM bhavato damAyA // 3 // POORNavsamvaaaaaaaaaaaaaaaaaan Jan Education in For Private Personal Use Only YOnelibrary.org Page #52 -------------------------------------------------------------------------- ________________ zrIcana ca0stu0 vi0-de jina ! bhavataH sA bhAratI-vANI, zamavatAM-sAdhUnAM, jJAnazriye, bhavatu-astu | zamavatA kiM ? tatpaThazatijina nodhatAnAM-vaca:paThane kRtodyamAnAM / bhAratI kiM0? damasya-zamasya Ayo-lAbho yasyAH sA / sA kA? yA bhAratI, rataziMstutayaH || kandapa, hanti sma-jaghAna / yA kiArayantI? primocyntii-tyaajyntii| kAH ? bhavaH-saMsAra: todA-pIDA mAyA-dambhaH // 22 // tAH / keSAM ? guNagaNAnavatAM-guNavatAM narANAM / yA kiM0 ? sAbhA-sazrIkA // 3 // caJcavilocanamarIcicayAbhibhUta-sAraMgatA sphaTikarocitabhAlakAntA // cakraM satAmavatu cakradharA suparNa, sAraM gatA sphATikarocitabhAlakAntA // 1 // vi0-cakradharA devI, satAM-vijJAnAM, cakra-vRnda, avatu-rakSatu / cakradharA kiM0? caJcadvilocanayo:-lasamnayanayoH marIcicayena-prabhAmareNa abhibhUtA-parAstA sAraGgasya-mRgasya tA-lakSmIH yayA saa| punaH ki.? sphaTikavat-sphaTikamaNivadrocitaM-rAjitaM yad bhAlaM-lalATaM tena kAntA-manoharA / punaH phi01 gatA-yAtA / ke ? suparNa-garuDaM | suparNa kiM0? sAraM-saka(kSa)maM / punaH kiM ? sphaTina:-sarpasya karA:-prabhAH tadvacitA-yogyA bhA-zrIH yeSAM etAdRzA alakAntA-kezAntA yasyAH sA // 4 // 18 // 2146 wwwww M.PRANAMNIWALI 1 // 22 // Jain Education iN na For Private Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ BBANAVIGAWowNAVANAMAMMAR zrImallinAthajinastutayaH zrImallinAtha ! zamadrumasakepAthaH, kAntapriyaGgurucirocitakAyatejaH ! / pAdAbjamastu madanAtimadhI vimuktAkAnta ! priyaM guru cirocitakAya te'ja ! // 1 // vi0-he zrImallinAtha ! te-tava, pAdAbja-padaka, ciraM-cirakAlInaM ucita-yogyaM kaM-sukhaM tasmai astu-bhavatu / pAdAnaM kiM ? zamadamasya-zamadroH seke-secane pAthaH-payaHsamaM / kAntaH-sundaraH priyaGguH-phalinIdrumaH tasya ruci:| prabhA tadvad rocitaM-zobhitaM kAyasya tejaH-prakAzo yasya tatsaM0 / he aja! kRSNasama ! / kva ? madanAtimadhau-kAmapIDAmadhudaitye / vimuktaM-tyaktaM akAnta-amiyaM yena tatsaM0 / pAdAbjaM kiM0 ? priyaM-kAntaM / punaH kiM ? guru-mahat // 1 // syAhAdinAM tatirananyajamindukAntA-cchA yA viDambayati saMtamasaGgamAnAm / sA sevadhiH pravidhunotu kRtaprakAzacchAyAviDambayati saMtamasaM gamAnAm // 2 // vi0-sA-jinatatiH saMtamasaM-avatamasaM prAvidhunotu-hinastu / sA kiM0? sevadhi:-nidhAnaM / kepI ? gamAnAM-jJAnAnAM / saMtamasaM kiM0 ? kRtA-vihitA prakAzacchAyAyA-jJAnazriyo vilambena yati:-viratiH yena tat / DalayoraikyAt / RAMAIAAMANA WOMANNAIom Jan Education ime For P ate Personal use only Page #54 -------------------------------------------------------------------------- ________________ vastu. zrIcaturvi hai sA kA? yA syAdvAdinAM tati:-jinazreNI, ananyajaM-kandarpa, viDambagati-tayati / yA kiM0 ! indukAntavat-candrakAntazatijina / vat acchA-nirmalA / ananyaja kiM0 ? santaM-vidyamAnaM / syAdvAdinAM kiM ? asAmAnAM saGgavarjitAnAm // 2 // stutayaH saGkocamAnayAta yA gRhamastamohA-nAyA'samAnama'matAmarasaM stavAnAm / vAkcandrarug dhatu tamobharamarhatAma-nAyAsamAnamamatAmarasaMstavAnAm // 3 // vi- arhatA-jinAnAM sA vAkcandrarug-vANInduruciH tamobharaM catu-pApadvandaM nirasyatu / arhatA kiM0 ? nAsti AyAsaH-saMsAraprayAso mAno-garyo mamatA-mamatvaM maro-maraNaM teSAM saMstavA-paricayo yeSAM teSAM / sA kA ? yA-vAkcandraruciH amatAmarasaM-rogAmbhoja saMkocamAnayati-saMkocayati / punaH kiM0 ? gRhaM-mandiraM / keSAM ? stavAnAM-stutInAM / puna: kiM. ? astogato mohAnayoH-mauDhyAjJAnayoH lAbho yasyAH sA / amatAmarasaM kiM. ? asamAna-asAdhAraNam // 3 // zrIjainazAsanahitA nikhilA'hitAlI-saMbhinnatAmarasabhA surbhaasmaanaa| devI dunotu duritaM dharaNapriyA vaH, sAMbhannatAmarasabhAsurabhA samAnA // 4 // 19 // cewermenter gawraaNPRBHANPUNIMAL Villa N Jain Education in For Private Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Jain Education vi0 dharaNamiyA nAmnI devI vo yuSmAkaM duritaM pApaM dunotu kSipatu / devI kiM0 ? zrIjainazAsanasya hitAhitakAriNI / punaH kiM0 ? nikhilAnsamastA ahitAlyA - vairizreNyAH saMbhit-saMbhedinI / punaH kiM0 ? natA-praNatA amarasabhA-devaparSad yasyAH sA / punaH kiM0 ? suraiH - devaiH bhAsamAnA - zobhamAnA / punaH kiM0 ? saMbhinnaM vikasitaM yattAmarasaM kamalaM tadvad bhAsurA - sundarA bhA-prabhA yasyAH sA / punaH kiM0 ? samAnA-sanmAnasahitA // 4 // 19 // 000000000 zrImunisuvratajinastutayaH sImantinImiva patiH samasta siddhiM nirmAya vismitamahAmuni sutratatvam / so'yaM mama pratanutAttanutAM bhavasya, nirmAya ! vismitamahA munisuvrata ! tvam // 1 // vihe munisuvrata ! so'yaM tvaM mama bhavasya tanutAM tucchatvaM matanutAt vistAraya / nirgatA mAyA nikRtiryasya tatsambodhanaM / tvaM kiM0 ? vismitaM vikasitaM mahastejo yasya sa / sa kaH ? yo munisuvrataH sutratatvaM vrataM nirmAya siddhiM mukti samasta siddhimaGgIcakAra / iva yathA / patiH bharttA / sImantinIM striyaM saMsajati / suvratatvaM kiM0 ? visthitAvi svayaM nItA mahAmunayo yatayo yena tat // 1 // ALMA jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ zrIcaturvi zatijina stutayaH // 24 // Jain Education Inte dIkSA javena jagRhurjinapA vimucya, kAntArasaM gatiparAjitarAjahaMsAH / sRjantu suSamAM yazasA sukIrtti -kAM tArasaMgatiparA jitarAjahaMsAH // 2 // vi0-te jinendrAH, me-mama, suSamAM-zobhA, sRjantu dizantu / suSapAM kiM0 ? zobhanA kIrttiH yasyAH to / te kiMviziSTAH ? tArasaMgatyA - manojJasaMgamena parAH pradhAnAH / punaH kiM0 ? jitau-nyatkRtau rAjahaMsI-candrarajate yaiH te / kena ? yazasA - zlokena / te ke ? ye jinayA-jinendrAH, javena vegena, dIkSAM pravrajyAM jagRhu:-gRhNanti sma / kiM kRtvA vimuya tyaktvA / kaM ? kAntAraM trImema / jinapAH kiM0 ? gatyA gamanena parAjitaH parAbhUto rAjahaMso marAlo yaiH te // 2 // durdAntavAdikumatatripurAbhighAte, kAmArimAnama mataM pRthu lakSaNena / sarvajJazItarucinA racitaM nirasta - kAmArimAnamamataM pRthulakSaNena // 3 // vi0-he jana ! tvaM mataM Anama namaskuru / mataM kiM0 kAmAriM-IzvarasamaM / kva ? durdAntA durdamA ye vAdinaH-paravAdinaH teSAM kumataM-kupakSaH tadeva tripuranAmA desaH tasya abhighAte-hanane / punaH kiM0 ? pRthu vistIrNa / kena ? lakSaNena / ca0 stu // // 24 // elibrary.org Page #57 -------------------------------------------------------------------------- ________________ Jain Education Int punaH kiM0 ? racitaM prathitaM / kena ? sarvajJazIta rucinA - jinacandreNa / punaH kiM0 ? nirastA - dhvastAH kAmaH kandarpa: arayo- ripavaH mAnaH-smayo mamatA ca mamatraM yena tat / lakSaNena kiM0 1 pRthulA vizAlAH kSaNA-utsavA yasmAt tena // 3 // yA durdhiyAmakRta duSkRtakarmmamuktA'nAlIkabhaanaparA'stama'rAlavAlA / gatyAsssyamastu tamastatra gauryavantI, nAlIkabhaM jana ! parAstamarAlabAlA // 8 // vi0-he jana ! sA gaurI-devI, taba tamaH pApaM asyatu-dalayatu | gaurI kiM kurvantI ? avantI-dharantI / kiM ? AspaM- vakaM / AsvaM kiM0 ? nAlIkavat -kamalavat bhA-prabhA yasya tat / gaurI kiM0 ? gatyA - gamanena parAstA - jitA malabAlA - haMsI yayA sA / sA kA ? yA gaurI, durdhiyAM-durbuddhInAM, astaM vinAzaM akRta-karoti sma / yA kiM0 ? duSkRtakarmabhiH pApakriyAbhiH muktA - varjitA / punaH kiM0 ? anAlIkayoH - ajJAnAsatyayoH bhaJjanaM vinAzaH tatra parA -parAyaNA / punaH kiM0 1 arAlA cakrA vAlA kezAH yasyAH sA // 4 // 20 // zrInaminAthajinastutayaH devendravRndaparisevita ! samvadatta - satyAgamo madanamegha mahAnilAbhaH / nelibrary.org Page #58 -------------------------------------------------------------------------- ________________ ca0 zatijinA // 25 // 3 // zrIcaturvi kA manAsi nAtha ! ratinAthasarUparUpaH, satyAgamo'mada ! nme'vmhaanilaabhH||1|| stutayaH vi0-he name!-nAminAtha ! tvaM, argha-pApaM, manAsi-viloDayAsa / devendravandaiH-indraudyaiH pArasevitaH-sevitaH tatsaM0 / laM kiM0 ? satyAnAM-mANinAM dattA-vihitA satyAgA-dAnasahitA mA-lakSmIH yena saH / punaH kiM ? madanameghekAmAmbhodhare mahAnilAmo-mahAvAtanimaH / punaH kiM. ? rAtinAthasya-kandarpasya sarUpaM savarNa rUpaM yasya sH| punaH kiM0 ? satyaH-samyagAga:-siddhAnto yasya saH / nAsti mado-do yasya tatsaM0 / tvaM kiM0 ! nAsti hAneH kSayasya lAbha:-mAptiH yasya sa tathA // 1 // pApapravRttiSu parANi nivartayantya'satyAsu khAni zivasaMgamanAdadAnA / jainendrapaGktirupayAtu madIyacitte, satyA sukhAni zivasaMgamanA dadAnA // 2 // vi-jainenTa pakti:-jinarAjI. madIyacitte-manmanAsa. upayAta-vrajata / paDitaH kiM kurvantI? nivAsI nivArayantI / kAni ? khAni-indriyANi / khAni kiM. ? pApaprahAttiSu-pApavyApAreSu parANi-tatparANi / pravRttiSu ki ? asatyAmu-anRtAsu / pahitaH kiM ? nAsti dAnaM-tyAgo yasyAH sA / kasmAt ? zivasaMgamanAt-siddhigamanAta / punaH ki.? satyA-satyavAdinI / padiktaH kiM kurvANA? dadAnA-dadatI / kAni ? mukhAni-zarmANi / paDitaH kiM.? zivasya-kuzalasya saGga:-mAptiH tatra mano yasyAH sA // 2 // BABOBALBUBAVANABADBN For PrivatesPersonal use Only Page #59 -------------------------------------------------------------------------- ________________ Jain Education Int yUyaM mamantha hariraMbhamivA''dhimasta-mAyAmahArimadanaM ditadAnavAri / jainaM mataM vijayatAM tadidaM gamAnA- mAyAmahAri madananditadAnavAri // 3 // 1. vi0 - jaina mataM - jinasambandhipravacanaM vijayatAM sarvotkarSeNa varttatAM / mataM kiM0 ? gamAnAM samAnapAThAnAM AyAmena-vistAreNa hAri-mano / punaH kiM0 ? madena-harSeNa nanditAH - prINitA dAnavArayaH - surA yena tat / punaH kiM0 ? tadidaM / tava kiM0 ? yanpataM Adhi- manovAghAM mamantha viloDayati rama / iva-yathA / hari:- siMhaH aibhaM yUthaM- hastikulaM mathnAti / tat kiM0 ? astA nirastA mAyA nikRtiH mahArayo vairiNo madanaH kAmo ghena tat / yUthaM kiM0 ? ditaM chinnaM dAnavAri-madajalaM yasya tat // 3 // yA kAlya'kiMJcanajanAna'tanoditAbjaM pratyarthino vizadamAna gadAkSamAlA / sA devatA prathayatu prathitaprabhAvA, pratyarthino vizadamAna gadAkSamAlA // 4 // 21 // vi0-sA kAlI devatA pratyarthino-vairiNaH prathayatu karotu / kIdRzAn ? vizantI amA- alakSmIH yeSu tAn / devatA kiM0 ? mathitaH pratItaH prabhAvo-mahimA yasyAH sA / punaH kiM0 ? agadA-rogavarjitA akSamAlA- indriyAlI yasyAH library.org Page #60 -------------------------------------------------------------------------- ________________ zrIcaturvi zatijina stutayaH // 26 // Jain Education AAAAAA sA / sA kA ? yA kAlI / akiJcanajanAn-daridriNo atanot karoti sma / kIdRzAn ? arthino dhanavataH / yA kiM0 ? itAngatA / kiM prati ? ajaM prati kajaM prati / yA kiM0 ? vizadaM nirmalaM mAnaM-pUjA yayoH tAdaze gadA zastravizeSaH akSamAlA japamAlA ca yasyAH sA // 4 // 21 // d zrI nemijinastutayaH yo revatAkhya girimUrdhni tapAMsi bhoga - rAjIma'tItya janamAracayAM cakAra / nemiM janA ! namata yo vigatAntarArI, rAjImatotyajanamAracayAMcakAra // 1 // vi0-he janA ! yUyaM taM nemiM namata- praNamata / taM kaM ? yo nomiH revatArUpagirimUrchina- ujjayantAdizRGge tazaMsi cakAra - karoti sma / kiM kRtvA 1 atItya tyaktvA / kAM ? bhogarAjIM- viSaya zreNi / bhogarAjI kiM0 ? janAnAM narANAM mAracaya:- kAmapuSTiH yatra tAM / yo nemiH jino rAjImatyA ugrasenasutAyAH tyajanaM-sAgaM, AracayAMcakAra- racayati sma / yaH kiM0 ? vigatA naSTA AntarAraya- AntarIyArapavo yasmAt saH // 1 // RRRReveres ca0stu0 / / / 26 / / inelibrary.org Page #61 -------------------------------------------------------------------------- ________________ Jain Education In yajjJAnasAramukure pratibimbamIyu-rbhAvAlayo gaNanayA rahitA nizAte / medhAvinAM sa bhagavan ! parameSThinAM zrI - bhAvAlayo gaNa ! nayA''rahitAni zAte // 2 // vi0- he parameSThinAM gaNa! - jinasaGgha ! sa tvaM medhAvinAM viduSAM ArahitAni - vairivRndamiyANi naya-mApaya / kva ? zAte kSaye / he bhagavan ! - jJAnavan ! / tvaM kiM0 zriyAM-ramANAM bhAvaH sattA tasya Alayo- mandiraM / sa kaH ? yajjJAnasAraM yatkevalajJAnaM tadeva mukuraH- AdarzaH tatra bhAvAlaya:- padArthazreNayaH prativimbaM Iyu:-pratibhAsante sma / bhAvAlayaH kiM ? gaNanayA rahitAH saGkhyAtItAH / mukure kiM0 ? nizAte uttejite // 2 // nirmApayantyakhiladedajuSAM niSedhaM, sArA vibhAti samatApara ! mAraNasya / siddhAnta ! siddharAcatasya tavogratattvA-sArA vibhA'tisamatAparamAraNasya // 3 // ki0 hai siddhAnta ! tava vibhA-zrIH vibhAti-rAjate / vibhA kiM kurvantI ? ( nirmApayantI ) janayantI / kaM ? mAraNasya-hiMsAyAH niSedhaM pratiSedhaM / mAraNaM keSAM ? akhiladehajuSAM sarvAGgiNAM / vibhA kiM0 ? sArA- pradhAnA / sagatayAsAmyena paraH pradhAnaH tatsaM0 / tava kiM0 ? siddhaiH - jinaiH racitasya- gumphitasya / vibhA kiM0 ? ugraM utkaTaM tatvameva inelibrary.org Page #62 -------------------------------------------------------------------------- ________________ zrI zatijina stutayaH // 27 // AWARANAND sAro-balaM yasyAH sA / tava kiM. ? atikrAnte samA-samastA tApasya-santApasya ramA-lakSmI raNaM ca-yuddhaM / | yena tasya // 3 // prAptA prakAzamasamadyutibhinirasta-tArA vibhAvasumatodamahAribandhA / bhaktAmbikA'maravazA'vatu nemisArva-tArA vibhAva'sumato damahArivandhA // 1 // vi0-ambikA nAmnI amaravazA-devI, asupataH pANino avatu / ambikA ki0 ? prAptA / kaM ? prkaash-tejH| prakAzaM kiM0 ? asamadyutibhi:-asAdhAraNamabhAbhiH nirastIdhvastau tArAvibhAvamU-nakSatrAgnI yena taM / punaH kiM ?na santi | todA-pIDA mahAraya:-zatravo bandhaH-karmabandhazca yasyAH sA / punaH kiM0 ? bhaktA-bhaktimatI / kA? nemi sArvatArAvibhau-nemijinacandre / punaH kiM0 ? damena-zamena hArI-bandhuro bandho-dehe yasyAH sA // 4 // 22 // RAVINAAAAAB zrIpAzcejinastutayaH zrIpArzvayakSapatinA parisevyamAna-pArzve bhavAmitarasAdaralAGgalAbhe / indIvare'liriva rAgamanA vinIle, pArzve bhavAmi tarasA daralAgalAbhe // 1 // // 27 // JainEducation International For Private Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ VANAGAaw NAVAN AvanRLD vi0-pArtha-vAmeyadeve, ahaM rAgamanA-mamanA bhavAmi | tarasA-javena / pArSe kiM. ! zrIpArzvanAmnA-yakSezena za parisevyamAnaM pAva-samIpaM yasya tasmin / punaH kiM. ? bhava eva amitarasA-bRhadbhaH tasyA dare-vidAraNe lAgalAbhe halanibhe / iva-yathA / indIvare-nIlotpale aliH bhRGgo rAgamanA bhavati / pArthe ki ? vinIle-nIlavarNe / punaH kiM ? | daraM-bhayaM lunAtIti daralaM etAdRzaM yadaGga-vapuH tasya lAbho yasya tasmin // 1 // zyAmAsudhAkarasuvarNavarendranIla-rAjIvarAjitatarADAbarA'tidhIrA / zreyaHzriyaM sRjatu vo jinakuJjarANAM, rAjI varA'jitatarA'Gga dharAtidhArA // 2 // vi0 jinakuJjarANAM rAjI-jinendramAlA, vo-yuSmAkaM, zreyaHzriyaM-zivalakSmI, sRjatu-dizatu / rAjI kiM. ? zyAmA-rAtriH sudhAkara:-candraH suvarNa-svarNa carendranIla-kAntamarakataM rAjIvaM-kamalaM tadvat rAjitataraM-atizobhitaM yadaGga-tanuH taddhArakA / punaH kiM0 ? atidhiyaM-atizayibuddhiM rAtIti sA tathA / punaH kiM ? barA-sattamA / punaH kiM ?aji tatarA-vairibhirajitA / aGga iti sambodhane / punaH kiM0 ? dharavada-girivat atidhIrA-atidhairyavatI // 2 // yA stUyate sma jinavAga gahanArthasAthai, rAjyA''yatA maghavatAM samayA tamohAm / dUrasthitAM smRtipathaM kuru muktipuryA, rAjyAya tAmaghavatAM samayAtamohAm // 3 // NAGAURANAGAR Jain Education Intel For Private Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ ci0sta zrIcaturvi atijina stutayaH | // 28 // BABUVAALAAG vi0-tAM jinavAcaM he jana ! traM smRtipathaM kuru-smara / kasmai ? mukti puryAH-siddhinagaryA rAjyAyarAjyArtha / tAM kiM. ? darasthitAM-vimakRSTa / keSAM ? aghavatAM-pApinAM / punaH kiM ? samaH-savoM yAto-naTo mohomauDhyaM yasyAstAM / punaH kiM ? tamohAM-pApahantrIM / tA (sA) kA ! yA jinavAyu maghavatAM rAjyA-surendra zreNyA stUyate sma-stutigocarIkriyate sma / yA ki0 ? AyatA-vizAlA / kaiH ? gahana:-gambhIraH arthasAthai:-arthasamahaH / rAjyA kiM0 ? samayA-samastayA // 3 // chAyeva pUruSamasevata paarshvpaad-pdmaavtiihitrsaajvnopmaanaa| sA me rajAMsi haratAdiva gandhavAhaH, padmAvatI hi tarasA javano'pamAnA // 1 // 23 // vi0-sA padmAvatI (devatA ) devI me rajAMsi-pApAni haratAta-haratu / hi-nizcitaM / tarasA-vegena / iva-yayA / gandhavAhaH-pavano, rajAMsi-dhUlI, harati / gandhavAhaH kiM.? javano-vegavAn / sA kiM. ? apagato mAno-do yasyAH sA / sA kA? yA padmAvanI pArzvapAdapo-pAcaudrikamale asevata-bhajati sma / shv-ythaa| chAyA-zarIracchAyA pUruSaM sevate / yA kiM.? atIhita-ativAJchitaM tadeva rasAjaH-zAkhI tatra banasya-nIrasya upamAna-upamA yasyAH sA // 4 // 23 // Raanirass Lam.COM.S For P ate Personel Use Only ainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ - WOWAGAMANANASAMAND zrIvIrajinastutayaH siddhArthavaMzabhavane'stuta yaM surAlI, hRdyA tamohama'kara ! dhvajamA''natAre ! / tvAM naumi vIra ! vinayena sumerudhIraM, hRdyAtamohamakaradhvajamAna ! tAre // 1 // vi0-he vIra!-vIrajina ! vo ahaM naumi-staumi / kaina ? vinayena / tvAM kiM0 ? sumeruvat-meruvat dhIra-dhairyavantaM / zAhado-hRdayAt yAtA-naSTA moho-mohanIyakarma makaradhvajA-kAmaH mAnaH-smayo yasya tatsaM0 / ye tvAM surAlI devazroNiH, astuta stauti sma / murAlI kiM. ? hRdyaa-mnojnyaa| yaM kiM. ? tamoI-pApahaM / nAsti karo-daNDo yasya tatsaM0 / yaM kiM. ? dhvaja-patAkAsamaM / kva ? siddhArthevaMzabhavane jJAtakulagRhe / AnatAH-praNatA arayo-pairiNo yasya tatsaM0 / bhavane kiM01 tAre-manojJe // 1 // yatpAdapadmamabhavat patatAM bhavAbdhAvAlambanaM zamadharI kRtakAmacakrA / tvaM jenarAji ! sRja maz2uzivadrumANAM-bAlaM vanaM zama'dharIkRtakAmacakrA // 2 // vi0-he jainarAji-jinasaMbandhizreNe ! sA tvaM zaM-sukhaM saja-diza / zaM ki0 ? bAlaM-navInaM / punaH kiM ? | banaM-vipinaM / keSAM ? majuzivamANAM-kAntakuzalavRkSANAM / tvaM kiM0 ? adharIkRtaM-apamAnitaM kAmacakra-kandarpacamaH yayA Jain Education in VIA For Private Personal Use Only elibrary.org Page #66 -------------------------------------------------------------------------- ________________ zrI caturvi zatijina stutayaH / / 29 / / Jain Education | punaH kiM0 ? zamagharI-dadhArikA / punaH kiM0 ? kRtaM vihitaM kAmaca - abhISTavRndaM yayA sA / sA kA ? yatpAdapadmaM AlambanaM AdhAro'bhavat AsIt / ke ? bhavAbdhau saMsArasAgare patatAM puMsAm // 2 // kAdambinIva zikhinAmanodapAstA -rAmAramA matimatAM tanutAmarINAm / jainI nRNAmiyamamartyamaNIva vANI, rAmA ramAmatimatAM tanutAmarINAm // 3 // vi0 - iyaM jainI vANI- jinavA, nRNAM narANAM ramAM lakSmI, tanutAM kurutAM / iva yathA | amartyamaNI cintAmaNI ramA tanoti / vANI kiM0 ? rAmAdayA / ramAM kiM0 atimatAM atimAnyAM / punaH kiM0 ? arINAM akSINAM / iyaM kA ? yA vANI matimatAM viduSAM arINAM nipUNAM tanutAM kRzatAM atanot karoti sma / iva yathA / kAdambinI- meghamAlA / zikhinAM agnInAM tanoti / punaH kiM0 ? apAstA dhvastA arAmA azubha aramA alakSmIH yayA sA || 3 || samyagdRzAM sukhakarI madamattanIla- kaNThIravAse tatanodita sAkSamAlA / devyava ! zivamipaM diza paNDitAnAM kaNThIravAsitatano'ditatA kSamAlA // 4 // iti paNDitazrI Ananda vijayagaNizi0 paM0 meruvijayagaNiviracitAH zrIcaturviMzatijinAnanda nAmastutayaH sampUrNAH // Aaica ci0stu0 / / / 29 / / inelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Education! vi0--he ambikAdevi ! iyaM tvaM paNDitAnAM vijJAnAM zivaM kuzalaM diza-sRja | kaNIrave-siMha AsitA-sthitA tanuH-mUrtiH yasyAH tatsaM0 / tvaM ki0 ? AdetA-akhaNDitA sAramA yasyAH sA / punaH kiM0 ? kSamAM lAtIti gRhNAtIti kSamAlA / iyaM kA ? yA svaM samyagrahazAM samyagdRSTInAM sukhakarI- zarmakArikA, asi varttase / tvaM kiM0 ? madena mattA utkaTA yA nIlakaNThI-mayUrI tadvadravaH zabdo yasyAH sA / punaH kiM0 1 tataM vizAlaM noditaM nunnaM sAkSamaM sakrodha AlaM- anartho yayA sA / / 4 / / 24 / / iti zrItapAgacchAdhipatizrIvijaya sena sUrIzvararAjye sakalapaNDitottamapaNDitazrIAnanda vijayagaNicaraNakamalacaJcarIkAyamANena paNDitameruvijayagaNinA viracitAsvopajJacaturviMzati jinAnandanAmastutyavacUrikA sampUrNA // pratyakSaraM gaNanayA, granthamAnAya sUtrakam / anuSTubhAM samAkhyAtaM SoDazottaraSaTzatam // 1 // Mob iti zreSTha devacandralAlabhAI jainapustakoddhAre granthAGkaH 23. inelibrary.org Page #68 -------------------------------------------------------------------------- ________________ BABABAMANAGAR Anil SNOOPENLOADDROR OTPRGame NegreesorpadegaogORDase Dheere GreensorgDkassCpDreaseDate asyAHpunarmudraNAyAH sarvedhikArA etadbhANDAgArakAryavAhakANAmAyatAH sthApitAH Previa cle words endieafle of circle ofa elaiacle riseg. iti munivaryazrImeruvijayopajJAH svopajJavivaraNayutAH OM cturvishtijinstutyH| AMERAMERIChepace bAlA iti zreSThi devacandralAlabhAI-jainapustakoddhAre-pranthAGka: 23. COOPoscoCGSOOT ANAGAMANANABOUANSWATRISAVARAN Jain Education For Privat p anuse only