SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ areereaviews वि०--हे अरजिन ! त्वां अहं सेवे-भजे । त्वां किं कुर्वन्तं ? खण्डयन्तं-दलयन्तं । के ? आम-रोगं । आम किं. ? नास्ति शमनं-शान्तिः यस्य तं । पुनस्त्वां किं कुर्वन्तं ? परितोषयन्त-सन्तोषयन्तं । कं० ? सुदर्शनधरेश-सुदर्शननामनृपं । त्वां किं० ? न तः अन्तवामे-मरणरमण्यौ यस्य तं । तं के ? यस्य तव पदोः पीठे-पादपीठे, सुरालि देवश्रेणिः लुठति-जमाते । पीठे किं० ? अग्रा-प्रधाना सेवा-सेवनं यस्य तस्मिन् । पुनः किं ? सुदर्शनधरे-शोभनदर्शनधरे ॥१॥ सर्वज्ञसंहतिरवाप शिवस्य सौख्यं, सारं भवारिजनिशापतिरोहितश्रीः। शुद्धां धियं कृतधियां विदधातु नित्यं, साऽऽरम्भवारिजनिशापतिरोहितश्रीः ॥ २ ॥ वि०-सा जिनाली शुद्धा-पवित्रां, धियं-बुद्धिं, कृतधियां-विदुषां, विदधातु-जनयतु, नित्यं-सदा । सा कि० ? आरम्भो-हिंसा स एव वारिज-कमलं तत्र निशापतिवत्-चन्द्रवत् रोहिता-जाता श्री:-पमा यस्याः सा । सा का ? पा सर्वज्ञसंहतिः-जिनाली, शिवस्य-मोक्षस्य, सौख्यं-शर्म, अवाप-आप । सौख्यं किं. ? सारं-उत्तमं । संहतिः किं० भव:संमृतिः अरयो-वैरिणो जनिः-जन्म शाप:-शपनं तैः तिरोहिता-रहिता श्री:-शोभा यस्याः सा ॥२॥ हन्ति स्म या गुणगणान् परिमोचयन्ती, साभा रतीशमवतां भवतोदमायाः । ज्ञानश्रिये भवतु तत्पठनोद्यतानां, सा भारती शमवतां भवतो दमाया ॥३॥ POORNavsamvaaaaaaaaaaaaaaaaaan Jan Education in For Private Personal Use Only YOnelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy