SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीचन च०स्तु० वि०-दे जिन ! भवतः सा भारती-वाणी, शमवतां-साधूनां, ज्ञानश्रिये, भवतु-अस्तु | शमवता किं ? तत्पठशतिजिन नोधतानां-वच:पठने कृतोद्यमानां । भारती किं०? दमस्य-शमस्य आयो-लाभो यस्याः सा । सा का? या भारती, रतशिंस्तुतयः || कन्दप, हन्ति स्म-जघान । या किारयन्ती? परिमोचयन्ती-त्याजयन्ती। काः ? भवः-संसार: तोदा-पीडा माया-दम्भः ॥२२॥ ताः । केषां ? गुणगणानवतां-गुणवतां नराणां । या किं० ? साभा-सश्रीका ॥३॥ चञ्चविलोचनमरीचिचयाभिभूत-सारंगता स्फटिकरोचितभालकान्ता ॥ चक्रं सतामवतु चक्रधरा सुपर्ण, सारं गता स्फाटिकरोचितभालकान्ता ॥ १ ॥ वि०-चक्रधरा देवी, सतां-विज्ञानां, चक्र-वृन्द, अवतु-रक्षतु । चक्रधरा किं०? चञ्चद्विलोचनयो:-लसम्नयनयोः मरीचिचयेन-प्रभामरेण अभिभूता-परास्ता सारङ्गस्य-मृगस्य ता-लक्ष्मीः यया सा। पुनः कि.? स्फटिकवत्-स्फटिकमणिवद्रोचितं-राजितं यद् भालं-ललाटं तेन कान्ता-मनोहरा । पुनः फि०१ गता-याता । के ? सुपर्ण-गरुडं | सुपर्ण किं०? सारं-सक(क्ष)मं । पुनः किं ? स्फटिन:-सर्पस्य करा:-प्रभाः तद्वचिता-योग्या भा-श्रीः येषां एतादृशा अलकान्ता-केशान्ता यस्याः सा ॥४॥ १८ ॥ 2146 wwwww M.PRANAMNIWALI १॥२२॥ Jain Education iN na For Private Personal Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy