SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्वि शतिजिन स्तुतयः ॥ २१ ॥ Jain Education f सुधाभ: चन्द्रः अभ्राणि अभ्रकानि यया सा । पुनः किं० ? अजिष्णुः - अजयनशीलो मानः समयः तेन रहिता-वर्जिता । अपकारैः किं० ? कलितापकारैः संग्रामक्लेशकारकैः ॥ ३ ॥ या जातु नान्यमभज जिनराजपाद- द्वन्द्वं विना शयविभाकरराजमाना । श्रीबले ! वरबले ! समसङ्घकस्य, द्वन्द्वं विनाशय विभाकरराजमाना ॥ 8 ॥ १७ ॥ वि०- हे श्रीबले! -बलादेवि ! स्वं समसङ्घकस्य सकल सङ्घस्य, द्वन्द्वं कर्लि, विनाशय । वरं - अग्रं बलं प्राणो यस्याः तत्सं० । त्वं किं० ? विभाकरः सूर्यः राजा चन्द्रः तद्वन्मानं-पूजा यस्थाः । त्वं किं० १ सा । सा का ? या बलादेवी, जातु कदाचित्, नान्यं - हरिहरादिकं, अभजत्-न भजति स्म । कथं ? विना-अन्तरेण । किं० ? जिनराजपादद्वन्द्वं-जिनेन्द्रांहियुग्मं । या किं० ? शययोः - करयोः विभाकरेण- प्रभाभरेण राजमाना भासमाना ॥ ४ ॥ १७ ॥ श्रीअरनाथजिनस्तुतयः पीठे पदोलुठति यस्य सुरालिरग्र-सेवे सुदर्शनधरेऽशमनं तवाऽऽमम् । त्वां खण्डयन्तमर ! तं परितोषयन्तं सेवे सुदर्शनधरेशमनन्तवामम् ॥ १ ॥ For Private & Personal Use Only च०स्तु ॥॥ २१ ॥ nelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy