SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ wwwwVACAM सर्वार्थसार्थखचितं रचितं यतीन्द्र-भारा ! जिनेन मतमानतमानवेनम् । हेलावहेलितकुकर्म शिवाय शर्म-भाराजिने नमत मानतमानवेनम् ॥ ३ ॥ वि०-हे यतीन्द्रभाराः!-मूरिसङ्गाः! यूयं, शिवाय-मोक्षाय, मतं-प्रवचनं, नमत-नमस्कुरुत । मतं कि? सर्वार्थानांसर्वपदार्थानां सार्थ:-समूहः तेन खचित-व्याप्तं । पुनः कि. रचितं-निर्मितं । केन ? जिनेन । पुन: किं० ? आनताः प्रणता मानवेना-नरेन्द्रा यस्य तत् । पुनः किं ? हेलया-लीलया, अवहेलितं-अवगणितं कुकर्म-पापकर्म येन तत् । शिवाय किंविशिष्टाय ? शर्मभया-मुखप्रभया राजिने-शोभिने । मतं किं. ? मानो-गर्व एव तमा-रात्रिस्तत्र नोनं-नवरविसमम् ॥ ३॥ भक्तिं बभार हृदये जिनसामजानां, शान्ताशिवं शमऽवतां वसुधामदेहा । सीमन्तिनी क्रतुभुजां कुरुतां सदा सा, शान्ता शिवं शमवतां वसुधामदेहा ॥ १ ॥७॥ वि०-सा शान्तानाम्नी शमवता-साधूनां, शिवं कुशलं, कुरुतां-दिशतु । सदा सर्वदा। शान्ता किं० ? ऋतुभुजा सीमन्तिनी-देवी । पुनः किं० ? वसूनां-रुचीनां धाम गृहं देहं यस्याः सा । सा का ? या जिनसामनानां-जिनेन्द्राणां भक्ति ABORASAVANAWARA ARA Jan Education Internationa For Private Personal Use Only wnirwainelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy