________________
च स्तु.
श्रीचतुर्वि हृदये-हृदि वभार-दधौ। जिनसामजानां किं कुर्वतां? अवतां-धरतां । कि? शं-मुखं । शं किं.? शान्त-शमितं शतिजिन || अशिवं-अमङ्गलं येन तत् । या किं०? वसुधायां मुवि ये आमा-रोगाः तच्छदिनी ईहा-वाञ्छा यस्याः सा ॥ ४॥७॥ स्तुतयः | ॥ ९॥
श्रीचन्द्रप्रभजिनस्तुतयः पूज्यार्चितश्चतुरचित्तचकोरचक्र-चन्द्र ! प्रभावभवनं दितमोहसारः । संसारसागरजले पुरुषं पतन्तं, चन्द्रप्रभाऽव भवनन्दितमोहसारः ॥ १॥ वि०-दे चन्द्रप्रभ ! तं, पुरुष, अव-रक्ष । त्वं किं०? पूज्य:-अच्यः अर्चितो-माहितः । चतुराणां-विदुषां चित्तानि-मनांसि तान्येव चकोराः तेषां चक्रे-चये चन्द्रसमः तत्सं० । त्वं किं.? प्रभावस्य-अनुभावस्य भवन-गृहं । पुन: किं.? दित-भिन्न मोहस्य सारं-धनं येन सः। पुरुषं किं०? पतन्तं-मज्जन्तं । क्व ? संसारसागरजले-भवाब्धिनीरे । त्वं किं०? भवनन्दिसंसारवर्धकं यत् तमः-पापं तद्धन्त सारं-बलं यस्य सः॥१॥
MMMeeteneedMMeena
aw..MeeMeerviewere
॥९
॥
Jain Education
For Private Personal Use Only