SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Spenchengcncncncncncncncncne तीर्थेशसार्थ ! नतिरस्तु भवत्युदारा-ऽऽरम्भागसामज ! समाननतारकान्ते! । सन्दोहराहुबलनिर्मथने तमःसं-रम्भागसामऽजसमान ! नतारकान्ते ॥२॥ वि०-हे तीर्थेशसार्थ:-जिनौघ ! भवति-महिपये, नतिरस्तु-प्रणामोऽस्तु । नतिः किं ? उदारा-स्फारा । (सार्थः किं.?) आरभ्भो-जीवहिंसा तल्लक्षणे अगे-वृक्षे सामजो-हस्ती तत्सं० । समा-समग्रा आननस्य-मुखस्य तारा-मनोज्ञा कान्ति:श्रीर्यस्य तत्सं० । हे अजसमान-कृष्णसम । क्य? सन्दोहः समूहः तद्पराहु (हातस्य ) बलनिर्मथने । केषां ? तमःसंरम्भागसां-पापक्रोधापराधानां । भवति किंविशिष्टे ? नतानां पुंसां आरं-चैरिबन्दं तस्य कस्य-मुखस्य अन्तो-विनाशो, यस्मात् तस्मिन् ॥२॥ सम्यग्दृशामसुमतां निचये चकार, सद्भा रतीरऽतिवरा मरराजिगे या।। दिश्यादवश्यमखिलं मम शर्म जैनी, सभारती रतिवरामरराजिगेया ॥३॥ वि०-सा, जैनी-जिनसंबम्धिनी, सद्भारती-उत्चमवार, मम, शर्म-सुखं, दिश्याव-कुर्यात् । अवश्यं-निश्चितं । शर्म किं०? अखिलं-सर्वं । भारती किंविशिष्टा ? रत्या-मुखेन वराया अमरराज्याः-सुराल्या गेया-स्तवनीया । सा का ? या अमुमतां प्राणिनां निचये-निकरे, रती:-मुखानि, चकार-करोति स्म । अमुमतां किंविशिष्टानां ? सम्यग्दृशां-सम्यक्त्वभृतां । aeBA0AURANU0605000 JainEducation International For Private Personel Use Only B nelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy