SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ABORORSC . श्रीचतुर्वि रती किं.? सती-वरा भा-श्रीः याभ्यः ताः। या किं० ? अतिवरा-अत्युत्कृष्टा । निचये किंविशिष्टे ! मरराज्यां-पर- शतिजिन । णपरम्परायां (गे) गते ॥३॥ स्तुतयः | ___ अध्यासिता नवसुधाकरबिम्बदन्तं, स्वानेकपं कमलमुक्तघनाघनाभम् । ॥१०॥ ___ वजाङ्कुशी दिशतु शं समुपात्तपुण्य-स्वाऽनेकपङ्कमलमुक्तघना घनाभम् ॥ ४॥ वि०-वजाइकुशी-देवी शं-मुख दिशतु-सनतु । वज्राङ्कुशी किं०? अध्यासिता-अधिगता। के? स्त्रानेकप-निजनागं। अनेक किं.? नवं यत्सुधाकरबिम्ब-चन्द्रमण्डलं तद्वदन्ती यस्य तं । पुनः कि.? कमलेन-जलेन मुक्तो-रहितो घनाघनो-मेघः तन्निभं । वजाङ्कुशी किं० ? समुपात्त-स्वीकृतं पुण्यस्व-धर्मधनं यया सा । पुन किं० ? अनेकेन भूयसा पङ्कमलेन-पापकर्दमेन मुक्त:-त्यक्तो धन:-तनुर्यस्याः सा । अनेक किं.घना-निविडा आभा-शोभा यस्य तम् ॥४॥८॥ 0 00oaawa AVASAAVATARINowww सुविधिजिनस्तुतयः निर्वाणमिन्दुयशसां वपुषा निरस्त-रामाङ्गजोऽरुज ! गतः सुविधे ! निधे ! हि । विस्तारयन् सपदि शं परमे पदे मां, रामाङ्गजोरु जगतः सुविधे ! निधेहि ॥ १॥ Jain Education For Private & Personal use only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy