________________
UNPURANGABAR
वि०-हे मुविधे!-नवमजिन ! त्वं, मां, परमे पदे-सत्तमे स्थाने, निधेहि-स्थापय । त्वं किं । गतः-माप्तः। कि? निवाण-मुक्ति अथवा सुखं । त्वं किं.? वपुषा-शरीरेण निरस्तो-न्यत्कृतो रामाङ्गजो-रम्यकामो येन सः। नास्ति रुजा-रोगो यस्य तत्सं० । शोभनो विधिर्यस्य तत्सं० । हे निधे-निधान! । केषां ? इन्दुयशसां-चन्द्रसमकीतीनां । हीति निश्चितं । त्वं किं कुर्वन् ? | विस्तारयन-तन्वन् । किं ? शं-शर्म । कस्य ? जगतो-विश्वस्य । शंकि ? उरु-विततं । सपदि-शीघ्रं । रामाङ्गजा-रामाराशीपुत्र ! ॥१॥
संप्रापयन्नतिमतोऽसुमतोऽतिचण्ड-भास्वन्महाः शिवपुरः सविधेऽयशस्तः ॥ पायादपायरहितः पुरुषान् जिनौघो, भास्वन्महाः शिवपुरः सविधेयशस्तः ॥ २॥
वि०-जिनौघः पुरुषान अयशस्तः-अपवादात् पायात-रक्षतु । जिनौघः किं कुर्वन् ? संप्रापयन्-नयन् । कान् ! अमुमतः | प्राणिनः । क्व ? शिवपुरः सविधे-सिद्धिपुर्याः समीपे । पुनः किं ? अतिमतो-ऽतिमान्यः । पुनः किं ? अतिचण्ड:-अति तीतो भास्वान्-रवि तन्महा-तेजो यस्य सः । पुनः किं०? अपायेन कष्टेन रहितो-वर्जितः । पुनः किं.? भास्वत-राजमानं महा-उत्सवो यस्य सः । पुनः किं० ! शिवं निरूपद्रवं पुरं-तनु यस्य सः । पुनः किं० ? सह विधेयेन करणार्हेण शस्तेनशिवेन वर्तते यः सः ॥२॥
PADMAVARSanam
AGAUR
Jain Education in
For Private Personal Use Only