________________
श्रीचतुर्वि । शतिजिन
स्तुतयः
वि०-तं सुपाच-सप्तमजिनं, नता-प्रणतः सन् विज्ञा-पाज्ञः कां का श्रियं-रमांन भजति-न श्रयति ? अपितु सर्वा रमाशीच०स्ता श्रयति । सुपार्श्व किंविशिष्टं ? तारं-मुन्दरं सारसं-कमलं तद्वत् पादौ यस्य तं । पुनः किं.? परं-प्रकृष्ट मान-पूजा तद्वन्तं । तं के ? यं-जिनं, अमृताशनानां-देवानां कान्ता पास्तवीन्-स्तौति स्म । कान्ता किविशिष्टा ? रसायां-पृधिव्यां ये रसाः शूङ्गारादयः तेषां पदं-स्थानं । यं किं कुर्वन्तं ? अवन्तं-रक्षन्तं । कान्? आतशयान् । अतिशयान् किंविशिष्टान् ? परमानउत्कृष्टान् ॥१॥
निःशेषदोषरजनीकजिनीशमाप्त-संसारपारगतमण्डलमानमारम् ।
प्राज्यप्रभावभवनं भुवनातिशायि-सं सारपारगतमण्डलमानमाऽरम् ॥ २॥ वि०-हे नर ! त्वं सारपारगतमण्डलं-जिनवज, आनम-नमस्कुरु।अरं-अत्यर्थं । मण्डलं किंविशिष्टं ? निःशेषाः-सर्वे दोषा-मथ्यात्वादयःव एव रजन्यो-रात्रयः तासु कजिनीश-रवि । पुन: किं० ? आप्तः संसारस्य-भवस्य पार:-पर्यन्तो येन तत्, गता:-नष्टाः मण्डलो-रुगविशेषः मानः-स्पयो मारो-मदनश्च यस्मात् तत्, पश्चात् पूर्वविशेषणेन कर्मधारयः। पुनः कि. माज्यमभावस्य-माढमहिम्नो, भवनं-गृहं । पुन: किं.? भुवनातिशायिनी जगति अतिशयवती सा-मान
॥८ ॥ सम्पद् यस्य तत् ॥२॥
SAMAVASAWALSO
AVM
For Private Personel Use Only
शाainelibrary.org