SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeeeeeee शिवं यस्मात् सः । पुनः किं० ? प्रवरा-प्रधाना अपवर्गस्य-मोक्षस्य वीथी-मार्गः। पुनः किं० ? जनानां कोपरूपमहारेःशत्रोः शान्तिा-वामनं यस्मिन् सः॥३॥ या सेव्यते स्म दनवरदायिवक्र-यामावरा सरवशोचितदैत्यरामा। श्यामं निरस्यतु ममेयमनन्तशोकं, श्यामा वरा सुरवशोचितदैत्य रामा ॥४॥ वि०-इयं श्यामानाम्नी मुरी मम अनन्तशोकं निरस्यतु-क्षिपतु । शोकं किंविशिष्टं? श्याम-कृष्णं । श्यामा किविशिष्टा? वरा-उत्कृष्टा । पुनः किं० ? सुरवैः-अधिकशब्दैः शोचिता:-शोकं नीता दैत्यरामा:-असुराङ्गना यया । सा का ? या मुरवशा-देवी दनुजैः-दानवैः सेव्यते स्म । एत्य-आगत्य । या कि० ? वरदायी वाञ्छितमदो वक्रश्यामावरो-मुखेन्दुः यस्याः सा । पुनः किं. उचितदा-योग्यवस्तुप्रदा । पुनः किं. रामा-रमणीया ॥ ४ ॥६॥ श्रीसुपाचजिनस्तुतयः यं प्रास्तवीदतिशयानऽमृताशनानां, कान्ता रसारतपदं परमानऽवन्तम् । विज्ञः श्रियं भजति कां न नतः सुपार्श्व, कां तारसारसपदं परमानवन्तम् ॥१॥ Bibrary.org Jain Education inte For Private BPersonal use only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy