SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ accemes Vo9000000093e9 यत्पाणिजबजमभाद् धुतबुद्धनीर-जं बालघर्मकरपादसमस्तपद्मम् । तं नौमि तीर्थकरसार्थ ! भवन्तमेनो-जम्बालधर्म ! करपादसमस्तपनम् ॥ २॥ वि०-हे तीर्थकरसार्य:-जिनवज ! तं भवन्तं, अहं नौमि-स्तौमि । एनोजम्बाले-पापपड़े धर्मो-निदाघसमः तत्सं० ।। भवन्तं किंविशिष्टं ? करपादाभ्यां-हस्तांहिभ्यां समस्तं-सम्यग् जितं, पद्म-कमलं येन तं । तं कं ! यत्पाणिजब-यन्नखौघोऽभाव- शोभते स्म । व्रज किं.? धुतं-जितं. बुद्धनीरज स्मेराजं येन तत् । पुनः किं ? बालो-नवो, धर्मकर:-सूर्यः, तस्य पादा-रश्मयः, तद्वत् रक्ता समस्ता-सर्वा पद्मा-शोभा यस्य तत् ॥२॥ कामं मते जिनमते रमतां मनो मे-ऽमुद्दामकामभिदसंवरहेतुलाभे । चण्डद्युताविव वितन्वति सत्प्रकाश-मुद्दामकामभिदसंवरहेऽतुलाभे ॥३॥ वि०-मते-मान्ये, जिनमते मे-मम, मनः चित्तं, रमता-क्रीडतु । मते किंविशिष्टे ? अमुद्दा-विषादमदौ, आमकामोरोगकन्दपो तयोभिंदा-भेदन, यस्मात, एवंविधोऽयं संवर:-संयमः तस्य हेतवः, तेषां लाभा-माप्तिः यस्मात् यस्मिन् वा | तस्मिन् । मते किं कुर्वति ? वितन्वति-सृजति । कं ? सत्मकाश-सज्जानं । इव-यथा । चण्डधुती-रवौ सत्मकाश-सद्योतं || AAP Jain Education inte For Private Personel Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy