________________
वस्तु.
श्रीचतुधि तन्वति । उद्दामः कामः-अभिलाषः तस्य भिद-भेदकोऽसंबरो-ऽसंयमः तद्धन्तरि । पुनः किं० ? अतुला-अनुपमा, आमा- प्रतिनिन । श्रीर्यस्य तस्मिन् । काम-अत्यर्थम् ॥ ३ ॥ स्तुतयः
धर्मद्विषां क्षयमधर्मजुषां करोतु, सा रोहिणी सुरभियातवपू रमाया। यस्या बभौ हृदयवृत्तिरजस्रमूना, सारोहिणी सुरभिया तव पूरमायाः॥४॥
वि०-सा रोहिणी-देवी, अधर्मजुषा-नृणां, क्षयं करोतु-तनोतु । किंभूतानां ? धर्मद्विषां-धर्मध्वंसकानां । सा किंविशिष्टा ? सुरभी-गवि, यात-गतं, वपुः-तनुः यस्याः सा । पुनः किं. ? रमो-रम्यो आयो-लामो यस्याः। सा (का?) यस्याः तव हृदयत्तिः बौ-भाति स्म । अजन-निरन्तरं । वृत्तिः किं० ? ऊना-रहिता । कया ? मुरभियादेवभीया पुनः किं० ? सार:-प्रधानः, ऊहा-तर्को, विद्यते यस्याः सा । पुन: किं०१ पू:-नगरी। कस्याः ? रमाया:-श्रियः॥४॥
सुमतिजिनस्तुतयः भक्तिर्बजेन विहिता तव पादपद्म-सत्काऽमिता सुमनसां सुमते ! नतेन ।। लब्धा सुखेन जिन ! सिद्धिसमृद्धिवृद्धिः, सत्कामिता सुमनसां सुमतेन तेन ॥१॥
HANDWA
Jain Education inta
For Pate Persone De Only