SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ वि०-हे सुमते ?-सुमतिजिन!, तर पादपासका भक्तिः येन मुमनसा-विदुषां ब्रजेन विहिता-कृता। भक्तिः किंविशिष्ट ? अमिता-भूयसी। व्रजेन किंविशिष्टेन ? नतेन-ननेण । तेन-ब्रजेन, सिद्धिसमृद्धिवृद्धिा-मुक्तिसंपत्तिद्धिा , लब्धा-पाना । केन? सुखेन-शर्मणा । वृद्धिः किविशिष्टा ? सद्भिः-विः, कामिता-पार्थिता । तेन किंविशिष्टेन ? मुमतेन-अतिमान्येन । केपी ? सुमनसां मुराणाम् ॥१॥ येषां स्तुवन्त्यपि तत्तिश्चरणानि नृणा-मज्ञानघस्मरपराभवभां जिना वः । दुःखाम्बुधाविव धनं मरुतः क्षिपन्ता-मज्ञाऽनघस्मरपरा भवभाजि नावः ॥॥ वि०-ते-जिना चो-युष्माकं, अज्ञानमेव घस्मरो-भक्षकः पुमान् तस्य पराभवभा-पराभूतिप्रभा, क्षिपन्ता-दलयन्तु । इव-यथा घन-मेधे, मरुतः-प्रभजनाः क्षिपन्ते । ते किंविशिष्टाः ? नावो-नौसमाः । क्व ? दुःखाम्बुधौ-पीडाम्भोघो। ते के ? येषां चरणानि-पदानि, स्तुवन्ती-नुवन्ती सती नृणां तति-नरश्रेणिः बभूव । कीहशी? न सन्ति अघ-पाप स्मर:-कामः फरे-वैरिणो यस्याः सा । ततिःकिविशिष्टा ? अपेभित्रक्रमवाद अज्ञाअपि-मुखोऽपि । चरणानि किविशिष्टानि? भवं कल्याणं भजन्तीति तथा ॥२॥ Jain Education Internatinal For Private Porn Use Only IBlibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy