SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ RO श्रीववि या हेलया हतवती कुमतिं कुपक्ष-विज्ञा नराऽजितपदा शिवरा जिनेन । शतिजिन स्तुतयः वाचं तमस्सु रचितां हृदि धेहि शैल-विज्ञानराजितपदा शिवराजिनेनम् ॥३॥ वि०-हे नर ! त्वं तां वाचं हृदि विधेहि-वहस्व । वाचं किंविशिष्टा ? चिता-निर्मिता । केन ? जिनेन । IS जिनेन किंविशिन? शैलाकृतिरेखाविज्ञानेन राजितौ पदो-पादौ यस्य तेन । पुनः कि? शिवेन मङ्गलेन राजत इसेवंशीलः स तेन । तां का ? या हेलया-लीलया कुमति-कुबुद्धि हतपती-जधान | या किविशिष्टा ? विज्ञा निपुणा । पुनः किं.? अजितानि-अनभिभूतानि पदानि यस्याः सा । कैः ? कुपक्षैः-कुवादिभिः। पुनः किं ? शिवं-सिद्धिं राति-ददातीति तथा । पुनः किं ? इन-सूर्यसमा । क्व ? तमस्मु-पापेषु ॥३॥ उद्यद्गदा मृगमदाविलकज्जलाङ्क-काली सुरीतिमतिरा जितराजदन्ता। मुष्णातु मर्मजननीमनिशं मुनीनां, काली सुरी तिमतिराजितराजदन्ता ॥४॥ वि०-काली मुरी-कालीनाम्नी देवी, मुनीना, इति-उपप्लवं, मुष्णातु-स्पतु । अनिश-नियं । काली किविशिष्टा ? | उद्यन्ती-दीप्यन्ती गदा-पहरणं यस्याः सा । पुनः किं ? मृगमदेन-कस्तूर्या आविलं-आकं कजलाङ्क अञ्जनचिन्द तद्वत् | MMMMMMMMMMMMMeer A BPM Jain Education Inte l For Private Personel Use Only brary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy