SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Sil काली-श्यामवर्णा । पुनः कि. शोभना रीतिः-मर्यादा यत्र इदृशीं मति रातीति तथा। पुनः कि० ? निती-विना शितो राजतां-उत्तमानां अन्तो-मरणं यया सा। ईति किं ? मर्मजननी-मर्मकरी । काली किं०? अतिराजितौ-प्रतियोभितौ राजदन्तौ-मध्यदन्तौ यस्याः सा॥४॥५॥ PareeMereverMMर पद्मप्रभजिनस्तुतयः भव्याङ्गिवारिजविबोधरविनवीन-पद्मप्रभेशकरणोऽर्जितमुक्तिकान्तः । स्वं देहि निर्वृतिसुखं तपसा विभञ्जन्, पद्मप्रभेश ! करणोर्जितमुक्तिकान्तः ॥ १ ॥ वि०-हे पद्मप्रभेश ! षष्ठजिन ! त्वं नितिमुखं-मुक्तिशर्म देहि-दिश। त्वं किंविशिष्टः? भव्यानिवारिजाना-माणिपमानां विवोधने रविः-सूर्यसमः । पुन: किं ? नवीनौ-नव्यौ पद्मप्रभेशौ-कजसूर्यौ तद्वत् करणं-तनुः यस्य सः । पुनः किं.? २|| अर्जिता-उपार्जिता मुक्तिकान्ता-सिद्धिवधूः येन सः । त्वं किं कुर्वन् ? तपसा विभजन-निरस्यन । कि ? करणानां४|| इन्द्रियाणां ऊर्जित-बलं । त्वं किं०? उक्त्या-वचसा कान्त:-प्रशस्यः॥१॥ MINEUBAVANAGAWANPUBAN Jain Education For Private Personal use only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy