SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ च०स्तु श्रीचतुर्वि वि०-हे मानवाकर ! व्रज ! त्वं तीर्थकृतां कलापं-साथ समन-पन्यस्त्र । कलापं कि०याता-नष्टा आपदशतिजिन | विपत्तिः यस्य यस्माद्वा तं । पुनः किं० ! सितं-नियन्त्रितं आरं-चौरचन्दं तमो-दुरितं रुजा-रोगः आलं-अनर्थो येन तं। स्तुतयः || तं कं? यच्चित्तवृत्तिः-यस्यान्तःप्रवृत्तिः, तमसा-अज्ञानानां जालं-वृन्दं । अवधीव-हन्ति स्म । वृत्तिः किविशिष्टा ! प्र. ॥१२॥ पास्तानां-मङ्गलानां आयो-लाभो यस्याःसा । जालं किंविशिष्टं ? तापदं-क्लेशमदं । वं ? मनसि-चित्ते । वृत्तिः किं ? तारतमा-प्रधानतमा । जालं किं. ! अरु-विशालम् ॥ २॥ गायन्ति सार्धममरेण यशस्तदीयं, रम्भा जिनागम ! दवारिहरे सवर्णे। ध्यानं धरन्ति तव ये पठने सदा सा-रम्भाजिनागमदवारिहरे सवर्णे ॥३॥ वि०-हे जिनागम ! ये पुरुषाः तव पठने-अध्ययने ध्यानं धरान्त सदा-सर्वदा । तदीयं यशः-तत्संबन्धिकीर्ति, रम्भा-अप्सरसो गायन्ति । अमरेण-देवेन साध-सम । पठने किंविशि! दवो-दावानल: तद्वत् अरय:-शत्रवोऽनिष्टकारकत्वात्तेषां हरे-विनाशके । पुनः किं०? सवर्णे-साक्षरे । सारम्भा-जीवहिंसायुक्ता या अजा-कलिः स एव नागो-गजस्तस्य मदजले हरि-सिंहसमः । तत्सं० पठने किं० ? असवणे-असमाने ॥३॥ Wwe LADAMBABACOMSAVM992 ॥१२॥ Jain Education intoil For Private & Personal use only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy