________________
AWAVANAWARANAI
श्रीशीतलजिनस्तुतयः पीडागमो न परिजेतरि दत्तमा-नन्दाऽतनूद्भवभयायशसां प्रसिद्ध ! । चित्ते विवर्तिनि विशां भवति त्वयीश, नन्दातनूद्रव ! भया यशसां प्रसिद्धे ॥१॥ वि० हे नन्दातनद्भव!-शीतलजिन ! त्वयि, विशांचित्ते-नराणां मनसि, विवर्जिनि-वर्तनशीले सति पीडागमो-बाधागमो नभवति । स्वयि किं० ? परिजेतरि-जयनशीले । केषां ? अतनूनि-पचुराणि उपद्रव (उद्भव) भयायशांसि-उत्पत्तिभयापकीयः तेषां । दत्तो-जनितो मानां आनन्दो हो येन तत्सं० । प्रकृष्टा सिद्धिः-अथवाऽष्टमहासिद्धिः यस्य तत्सं० । हे शि?| त्वयि किविशिष्टे ? प्रसिद्धे-विख्याते । कया? भया-प्रभया । केषां ? यशसांकीतीनाम् ॥१॥
यच्चित्तवृत्तिरवधीत्तमसा प्रशस्ता-या तापदं मनसि तारतमोरु जालम् । तं मानवप्रकर ! तीर्थकृतां कलापं, यातापदं मन सितारतमोरुजालम् ॥ २॥
BAVANBAROBANAWWARANI
Jain Education
For Private Personel Use Only
Irelibrary.org.