SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ च० शतिजिना ॥ २५॥३॥ श्रीचतुर्वि का मनासि नाथ ! रतिनाथसरूपरूपः, सत्यागमोऽमद ! नमेऽवमहानिलाभः॥१॥ स्तुतयः वि०-हे नमे!-नामिनाथ ! त्वं, अर्घ-पापं, मनासि-विलोडयास । देवेन्द्रवन्दैः-इन्द्रौद्यैः पारसेवितः-सेवितः तत्सं० । लं किं० ? सत्यानां-माणिनां दत्ता-विहिता सत्यागा-दानसहिता मा-लक्ष्मीः येन सः । पुनः किं ? मदनमेघेकामाम्भोधरे महानिलामो-महावातनिमः । पुनः किं. ? रातिनाथस्य-कन्दर्पस्य सरूपं सवर्ण रूपं यस्य सः। पुनः किं० ? सत्यः-सम्यगाग:-सिद्धान्तो यस्य सः । नास्ति मदो-दो यस्य तत्सं० । त्वं किं० ! नास्ति हानेः क्षयस्य लाभ:-माप्तिः यस्य स तथा ॥१॥ पापप्रवृत्तिषु पराणि निवर्तयन्त्यऽसत्यासु खानि शिवसंगमनाददाना । जैनेन्द्रपङ्क्तिरुपयातु मदीयचित्ते, सत्या सुखानि शिवसंगमना ददाना ॥ २ ॥ वि-जैनेन्ट पक्ति:-जिनराजी. मदीयचित्ते-मन्मनास. उपयात-व्रजत । पडितः किं कुर्वन्ती? निवासी निवारयन्ती । कानि ? खानि-इन्द्रियाणि । खानि किं. ? पापप्रहात्तिषु-पापव्यापारेषु पराणि-तत्पराणि । प्रवृत्तिषु कि ? असत्यामु-अनृतासु । पहितः किं ? नास्ति दानं-त्यागो यस्याः सा । कस्मात् ? शिवसंगमनात्-सिद्धिगमनात । पुनः कि.? सत्या-सत्यवादिनी । पदिक्तः किं कुर्वाणा? ददाना-ददती । कानि ? मुखानि-शर्माणि । पडितः किं.? शिवस्य-कुशलस्य सङ्ग:-माप्तिः तत्र मनो यस्याः सा ॥२॥ BABOBALBUBAVANABADBN For PrivatesPersonal use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy